@i ##BIBLIOTHECA BUDDHICA. XXI. SPHUTARTHA ABHIDHARMAKOSACAVYAKHYA THE WORK OF YASOMITRA. FIRST KOSASTHANA. EDITED BY Prof. S. Levi and Prof. Th. Stcherbatsky. 1918. @ii ##TIBBATI MATTER## @I Introduction. The plan of undertaking this edition as part of a series con- nected with the elucidation of the Abhidharmakosa was con- ceived in 1912 at Paris on my return from a visit to India. During my stay at Calcutta and Darjeeling after the rains of 1911 I had the good luck of meeting Dr. Denison Ross, at that time director of the Medresse College at Calcutta and enjoyed the pleasure of his company and the honour of becoming friend to this energetic promotor in many a field of oriental research. Dr. Denison Ross was busy in deciphering new bits of Uighur Mss. sent over to Calcutta from Chinese Turkestan when the news reached him that Sir Aurel Stein had discovered in Tur- kestan and brought over to London an Uighur Ms. containing a complete work of considerable extent which, after examination, proved to be Uighur version of the Abhidharmakosa. The fact of this most abstruse and difficult work, which till then had resisted all endeavours of European elucidation at the hands of the greatest scholars beginning with E. Burnouf and others,- the fact of this work having been translated into Uighur could not but make an impression. It called for attention on the part of those scholars who devoted their labours to the discoveries in Turkestan, as well as on the part of those who were interested in the scientific litterature of the Northern Buddhists. The Uighur Ms. in question was made over by Sir Aurel Stein to Prof. S. Levi at Paris. On being informed of Dr. Denison Ross's @II interest in Uighur litterature Prof. S. Levi made the following proposal : namely that Dr. D. Ross during his forthcoming leave should visit Paris where conjointly with other indianists then and there present a plan of combined work should be settled not only for the edition of the Uighur part, but likewise for the edi- tion of the Abhidharmakosa itself, as it was quite clear that the Uighur translation would resist every attempt at comprehension as long as the work of Vasubandhu itself remained immersed in the greatest obscurity. So it happened that the Mss. discovered in Chinese Turkestan, having no great intrinsic value but being the scientific fashion of the day and gratifying the historical taste of European scholarship, had an unexpected result in promoting a serious attempt to analyse and translate an Indian sastra, to study a scientific work for its own sake, leaving the historical point of view cherished by European science prealablement un- touched. For Vasubandhu's Kosa is asastra, and what a sastra is, when it is constructed by a great Indian thinker, and how it is developed by his followers is well known and for an instance we have only to call to mind Panini's, katyayana's and Patanjali's grammatical sastra. The proposal was gladly accepted and it was immediately resolved to secure the participation of Prof. L. de la Vallee Poussin and Prof. U.Wogihara who both were known to have devoted much time and labour to the Abhidharmakosa. Prof. S. Levi confessed that the study of the Paris Ms. of the Abhidharmakosavyakhya had been for a long while his favourite pursuit and that he had some time ago already prepared a romanised transcript of the first kosasthana along with a lit- teral French translation of it. But being at that period wholely taken up by other work he did not attempt the second chapter. However the work thus interrupted had been carried on by Prof. L. de la Vallee Poussin, who continued the study of Yacomitra's Sanscrit text together with the Tibetan translation of Vasuban- dhu's karikas and his bhasya. Prof. U. Wogihara had in pre- @III paration a critical edition of the Sanscrit text of the vyakhya, which he studied at the light of the Chinese translation of karika and bhasya as well as of the exegetic Chinese and Japanese lit- terature. Dr. Denison Ross and myself began preparatory work de- voting to it as much time as was then possible. A copy of the Nepalese Ms. of Yasomitra's vyakhya was obtained by Dr. Denison Ross, this we began reading together. He also began the study of Vasubandhu's work, the Kosa itself, at the hand of both the Chinese translations of Paramartha and Hiouen-Thsang. We de- rived great help from Mr.S. Yamakami, a Buddhist priest of the Zen sect, at that time lecturer at the Calcutta University. The acquaintance with Mr. S.Yamakami allowed us to see that some fixed tradition was living among the Buddhists of Japan regarding the system of philosophy embodied in Vasubandhu's sastra. This tradition seemed to be in general trustworthy and enabled men like Mr. S. Yamakami to answer with precision many a ques- tion which appeared to European scholars veiled in hopeless in- tricacy. I accordingly informed my pupil and friend, Mr. O. Rosen- berg, at present lecturer at the University of Petrograd, of these facts, entreating him to direct his studies towards the exploration of the Buddhist litterature of Japan and highly recommending him to get into close contact with the traditional teaching pre- vailing in its Buddhist monasteries. From the field of research that opened before him Mr. O. Rosenberg has gathered valuable information. The result of Mr. O. Rosenberg's four years work in Japan is at present laid before us{* Introduction to the Study of Buddhism according to Material preserved in Japan and China, by O. Rosenberg. -Part I. Vocabulary. A survey of Bud- dhist Terms and Names arranged according to Radicals with Japanese Readings and Sanskrit Equivalents. Supplemented by addition of Terms and Names relating to Shinto and Japanese History 1917.-Part II. Problems of Buddhist Philosophy 1918 (in Russian). (Oriental Series published by the Faculty of Oriental Langu- ages of the University of Petrograd No. 45.}. It consists in 1) a lexi- @iv cografical register giving the concordance of Buddhist technical terms as found in the special Buddhist lexicograpical litterature of China and Japan, 2) a work bearing the title: "Problems of Buddhist Philosophy" being an analysis of the fundamental prin- ciples of Vasubandhu's and, as a matter of fact, of all Buddhist philosophy. These two volumes are the first of a series appearing under the general title of an "Introduction to the Study of Bud- dhism, according to Material preserved in Japan and China". It appeared that Japan preserves an immense litterature- written in Chinese explicatory of the Abhidharmakosa. This litterature, the outcome of the activity of Hiouen-Thsang and his school, seems to be lost in China. It remained unknown to the late. Prof. Vassiljev as indeed it did to all other European sinologists. Not only were the works of Hiouen-Thsang's school carefully preserved and studied in Japan but moreover a consi- derable litterary activity was produced, the whole presenting a large bulk of trustworthy information, utterly unknown to Euro- pean scholars and only partly touched even by Japanese writers in some works carried out according to the lines of European scholarship. In conformity with the proposal of Prof. S. Levi we met at Paris in December 1912. Prof. L. de la Vallee Poussin was prevented by his official duties from arriving at Paris and Dr. D. Ross went to Brussels and there secured his approval of the plan and promise of collaboration. Prof. U. Wogihara likewise informed us that he gladly adhered to the enterprise. The plan which was provisionally settled at Paris-later alterations of course admitted as possible-is the following: 1) an edition of the Tibetan text of the Abhidharmakosa, karikas and bhasya, 1st and 2nd part by Prof. Th. Stcherbatsky, the remaining parts by Prof. L. de la Vallee Poussin{1. Of this the first part has already appeared in the Bibliotheca Buddhica series, No. XX.} @v 2) an edition of the Sanscrit text of Yasomitra's vyakhya, 1st part by Prof. S. Levi, the second and following parts by Prof. U. Wogihara. 3) an edition of the Uighur version by Dr. Denison Ross. 4) an edition of both Chinese translations of Hiouen-Thsang and Paramartha by Prof. U. Wogihara. 5) a French translation of the karikas and bhasya by Prof. L. de la Vallee Poussin{1. Of this the translation of the third kosasthana in the publications the Academy of Brussels was already completed before the war, and the translation of the forth kosasthana (karma) was at that time begun printing in the Museon.}). 6) a Russian translation of the same by Prof. Th. Stcher- batsky and priv.-doc. O. Rosenberg. 7) a French translation of the vyakhya, 1t part by Prof. S. Levi, the remaining by Prof. L. de la Vallee Poussin. 8) a systematical review of the philosophy embodied in Vasu- bandhu's work by priv.-doc. O. Rosenberg{2. Of this two volumes as stated above have already appeared.}). 9) an English translation of the karikas and bhasya by Prof. Th. Stcherbatsky and priv.-doc. O. Rosenberg. During summer 1913 Prof. S. Levi visited Petrograd and brought his Ms. containing 1) the text of the 1-st chapter of Yasomitra's vyakhya retranscribed in Devanagari, 2) a partial reconstruction of Vasubandhu's Sanscrit text of the karika's and bhasya, 3) a litteral French translation of the first chapter of the vyakhya. This Ms. represented his contribution in that stage which it had reached some time ago. Prof. S. Levi entrusted the Bibliotheca Buddhica to make in it any alteration as would seem convenient. My task has been chiefly to compare the Sanscrit text with the Tibetan translation, as embodied in the Tanjour. The result of this comparison will be given in critical notes which will ap- pear at the end independently from the text, as the system of foot notes seemed cumbrous and presented some difficulties for @vi the printer. Not enough praise can be bestowed on the splendid work of the Committee of translators that achieved the Tibetan translation. It is a most accurate mirror of the original text; the cutting clearness of Tibetan style, its division of sentences makes its help invaluable, especially when a difficult work is pre- served in a single Ms. and that in an almost hopelessly deterio- rated state. Proof sheets of the Sanscrit text were reiteratedly sent to Prof. S. Levi at Paris, but postal intercourse between Petrograd and Paris proved to be impossible, no answer was obtained, nei- ther could it be ascertained whether the proofs did at all reach Paris. In the mean while the issue could not be postponed, the printer was pressing: so it came that the present part appears without a revision by Prof. S. Levi, under the sole responsibility of the joint editor for the many alterations introduced chiefly on the authority of the Tibetan translation. It must be hoped that a change in the political situation will allow Prof. S. Levi to em- body his observations at the end of the volume along with our critical notes. This edition could be carried through press not without serious difficulties owing to the present state of war. It seems almost wonderful that it should have been brought to term at this time of public distress, when the very existence of the realm is at stake. It is a consolation if any that ever in times of the greatest ca- lamities, external and civil war, during the reign of treachery, and looting, wholesale destruction of wealth accumulated through cen- turies, even now as in former ages, there still remains a body of men devoted to higher aims, working in the spirit that soars above the ocean of devastation threatening to flood the earth. Amid these we must remember in the first ranks the Academy of Sciences of Petrograd and its Perpetual Secretary and Member S. d'Oldenburg, towards whom we here acknowledge a debt of gratitude for his never failing readiness to assist and promote every effort, every scheme that holds a promise of widening the scope @vii of scientific research. To his underfatigable good will and unrelent- ing energy we owe the appearance of the present edition in these difficult times. The figures in margin refer to my edition of the Tibetan text of the bhasya in this series. Those in brackets to the Chinese translation of Hiouen-Thsang. The three figures at the top of the page refer 1) to the Chinese division of the kosa in 30 fas- ciculi (chuan), 2) to the old division of Vasubandhu's work in eight chapters (kosasthana) a 3) to Hiouen-Thsang's subdi- vision of each kosasthana. Thus 1.1.1 means: first chuan, first kosasthana, first subdivision. The first large figure is connected with the figures in brackets. Thus 1 and (2a-4) means: first chuan, fol. 2a, line 4. These references to the Chinese are the contribution of Mr. O. Rosenberg; to him also as well as to S. d'Oldenburg I am indebted for assistance in reading the proofs. Some missprints have nevertheless found there Way - I am sorry to say-in the Sanscrit text of the vyakhya as well as in the Tibetan text of the karikas and bhasya. A list of them is attached to this fasciculus. A strict appliance of the rules of sandhi has not been the aim of the editors, and the small stroke has been made the widest use of, even when it does not interrupt sandhi, for in the opinion of the editors no effort should be spared, which is likely to facilitate the reading of difficult sastra texts. Prof. Th. Stcherbatsky.## @001 sphuTArthAbhidharmakozavyAkhyA || namo mArabalapramathanAya | namo ratnatrayAya || mahAbalo jJAnasamAdhidanto ya: paJjaraM janmamayaM vidArya | viveza nirvRttyaTavIM prazAntAM taM zAstRnAgaM zirasA namAmi ||1|| paramArthazAstrakRtyA kurvANaM zAstRkRtyamiva loke | yaM buddhimatAmayyaM dvitIyamiva buddhamityAhu: ||2|| tena vasubandhunAmnA bhaviSyaparamArthabandhunA jagata: | abhidharmapratyAsa: kRto 'yamabhidharmakozAkhya: ||3|| abhidharmabhASyasAgarasamuddhRtasyAsya zAstraratnasya | vyAkhyA mayA kRteyaM yathArthanAmA sphuTArtheti ||4|| guNamativasumitrAdyairvyAkhyAkArai: padArthavivRtiryA | sukRtA sAbhimatA me likhitA ca tathAyamartha iti ||5|| siddhAntArthApasRtA kvacitkvacidyA tu tai: kRtA vyAkhyA | tAmudbhAvya yathAvadvihiteha mayAnyathA vyAkhyA ||6|| @002 abhidharmavibhASAyAM kRtazramA ye 'bhidharmakoze ca | pravicAryatAmiyaM tairvyAkhyA yuktA na vA yuktA ||7|| yuktA cedvAhyeyaM na cedato hyanyathA vidhAtavyA | na hi viSame 'rthe skhalituM na saMbhavenmAdRzAM buddhi: ||8|| ##3.1 (1a-5)## ya: sarvathA sarvahatAndhakAra: saMsArapaGkAjjagadujjahAra | tasmai namaskRtya yathArthazAstre zAstraM pravakSyAmyabhidharmakozam || ##3.5 (1a-7)## ityasya zlokasyArthaM vivRNvAna AcArya Aha | zAstraM praNetukAma: svasya zA- sturmAhAtmyajJApanArthaM guNAkhyAnapUrvakaM tasmai namaskAramArabhata iti | zA- stramabhidharmakozam | praNetukAma: kartukAma: | svasya zAsturAtmIyasya zAstu: | sa hi bhagavAnAcAryasyAtmIya: zAstA | tacchAsanapratipannatvAt | tena vA zAstrA mahAkaruNApa- ratantreNa sakalo loka: svatvena parigRhIta: | tasmAdAcAryasyApi svatvena gRhItasya sa bhagavAnsva: zAstA bhavati | mAhAtmyajJApanArthamiti mahAtmatvaM mAhAtmyaM svaparA- rthapratipattisampat | tajjJApanArthaM tadavabodhArtham | guNAkhyAnapUrvakaM guNakathanapUrvakam | tasmai namaskAramArabhate tasmai praNAmaM karotItyartha: | atItakAlatvAdArabdhavAniti vaktavye varttamAnakAle padaprayoga: adyApi namaskArArambhAbhiprAyAt ziSyaparaMparayA vA namaskArArambhAvirAmAt | zabdazAstre 'pIdRza eva zabdaprayogo dRzyate atha zabdAnu- zAsanaM athetyayaM zabdo 'dhikArArtha: prayujyata iti | guNAkhyAnamAtreNa mAhAtmyAvabo- dho na namaskAreNeti cet | na tasya tatsUcakatvAt | namaskAreNa hi mAhAtmyaM sUcyate | athavA guNAkhyAnenaiva mAhAtmyaM jJApyate na namaskAreNa namaskArArambhastu svapuNya- prasavArtham | sadAcArAnuvRttipradarzanArthaM vA | kRtAbhimatadevatApUjAstutinamaskArA hi santa: kriyAmArabhanta iti satAmAcArAt | tatra mAhAtmyajJApanaM kimarthamiti | AcakSmahe | tadgauravotpAdanArtham | gauravotpAdanaM punastatpravacanaM satkRtya zravaNArtham | satkRtya zravaNaM krameNa zrutacintAbhAvanAmayaprajJotpAdanArtham | tadutpAdanaM klezaprahANArtham | tatpuna: sarvadu:khopazamalakSNanirvANaprApaNArthamiti prayojananiSThA | mAhAtmyajJApanaM tvekamAcAryeNa @003 prayojanamuktaM sAkSAtprayojanatvAt | taditarANi tvabhyUhituM zakyAnIti noktAni | ya iti buddhaM bhagavantamadhikRtyAheti | sAmAnyazabdo 'pi yacchabdo vihitavizeSa-##3.7 (1a-8)## NatvAdvizeSavRttirbhavati | tadyathA | ya eSAM brAhmaNAnAM gaura: zuklavAsA: sa devazarmeti | tadvadihApi | ya: sarvathA sarvahatAndhakAra: saMsArapaGkAjjagadujjahAra tasmai namaskRtyeti buddha eva bhagavati yacchabdo vartate | na hi buddhAdanya evaM guNaviziSTa: saMbhavatItyato vyAcaSTe ya iti buddhaM bhagavantamadhikRtyAheti || buddha iti kartari ktavidhAnam | buddhervi- kamanAdbuddha: | vivuddha ityartha: | vibuddhaM padmamiti yathA | athavAvidyAnizAdvayApagamAdbuddha: prabuddha ityartha: | prabuddhapuruSa iti yathA | karmakartari ktavidhAnamityapare | svayaM budhyata iti buddha ityartha: | karmaNyapi ktavidhAnamapyadoSaM pazyAma: | sarvaguNasampatsaMpannatayA sarvadoSavinirmuktatayA ca buddhairanyairvA buddho jJAta ityartha: || bhagavantamiti dvitIyapadopA- dAnamanAdarasaMbhAvanAnivRttyartham | nirupapadAnAmabhidhAnAnAM hi loke 'nAdaro dRzyate devadatta iti | vinayavibhASAkArAstu catuSkoTikaM kurvanti | asti buddho na bhaga- vAn | pratyekabuddha: svayaMbhUtvAdbuddha iti zakyate vaktuM na tu bhagavAnaparipUrNadAnAdisaMbhA- ratvAt | yo hi mAhAtmyavAnsa bhagavAnucyate | asti bhagavAnna buddhazcaramabhaviko bo- dhisattva: paripUrNadAnAdipAramitatvAd anabhisaMbuddhatvAcca | astyubhayathA buddho bhagavAn asti nobhayathA etAnAkArAnsthApayitveti | ato buddhaM bhagavantamityubhayavizeSaNam || hatamasyAndhakAramanena veti hatAndhakAra: | SaSThIbahuvrIhau mArgeNa hatamiti ##3.8 (1a-8)## kartRbhUto mArgo 'dhyAhArya: | tRtIyAvahuvrIhau tu mArgeNeti karaNamadhyAhAryam | apara Aha | vigrahadvayapradarzanaM hana hiMsAgatyoriti hantyarthadvayaparigrahArtham | yadA hatama- syAndhakAramiti vigrahastadA gatyartho hantirgRhyate gatamasyAndhakAramityartha: | yadA punastRtIyAbahuvrIhistadA hiMsArtho hantirgRhyate hiMsitamanenAndhakAramityartha: | evamuttarayo: padayoraikapadyaM kRtvA pazcAtsaptamItatpuruSaM karoti sarvasminhatAndha- ##3.9 (1a-9)## kAra: sarvahatAndhakAra iti | tathA ca sati hatazabdo 'tra na pUrvaM nipatati | sapta- mIsamAsastviha kena lakSaNena bhavatIti cintyam | saptamI zauNDairiti samAsa: | hatA- @004 ndhakArazabda: zauNDAdiSu paThyate zauNDAdInAmAkRtIkRtatvAttatrAsyAnupravezo 'vagantavya: | saptamIti yogavibhAgAdvA | utsargeNa vA samAsa: | saha supeti supa iti vartamAne subantaM subantena saha samasyate | yatreSTamityakRtalakSaNo vA tatpuruSo mayUravyaMsakAdiSu draSTavya iti | anena vA kathamupasarjanIbhUtamandhakAraM sarvasminnityanenAbhisaMbadhyate | satyam | nA- ndhakAramanenAbhisaMbadhyate | andhakAraghAtastvanenAbhisaMbadhyate | yena hyandhakAraghAtena yo- gAdbhagavAnhatAndhakAra: sa tasyAndhakAraghAta: sarvAdhAro 'vagantavya: | yathAkSeSu dhUrta iti | yena dhaurtyalakSaNena guNena yogAdasau dhUrta: so 'kSAdhAra: | evamihApyavagantavyam | anyathApi ceha saMbhavantaM samAsaM pazyAma: | sarvasminhataM sarvahataM sarveNa prakAreNa sarvahataM sarvathA sarvahataM sarvathA sarvahatamasyAndhakAraM anena veti sarvathA sarvahatA- ndhakAra: | evaM hatazabdasyAndhakAreNa sAmAnAdhikaraNyaM na ca pUrvanipAta iti || sarveNa prakAreNeti kliSTAkliSTAndhakAravigamata: | sarvasmiM jJeye dvAdazAyatanalakSaNe sarvaM sarvamiti brAhmaNa yAvadeva dvAdazAyatanAnIti sUtre vacanAt || kimatra zArvaraM tamo ##3.10 (1a-10)## 'ndhakArazabdenocyate | netyAha ajJAnaM hi bhUtArthadarzanapratibandhAdandhakAramitya- vagantavyam | andhakArazabdo hi naize tamasi prasiddha: | andhamiva janaM karotItyandhakAram | sadbhUtaghaTapaTAdirUpadarzanapratibandhAttatsAdharmyAdajJAnamapyandhakArAkhyAM labhate bhUtArthadu:khA- disatyadarzanapratibandhAt | tacceti tadajJAnam | pratipakSalAbhenetyAryamArgalAbhena | vipa- kSa: kleza: vipakSapratighAtAya pakSa: pratipakSa iti kRtvA | athavA jJAnamanAsravamajJAnapra- tipakSa: tasya lAbhena | atyantaM sarvathA sarvatra jJeye punaranutpattidharmatvAddhatamasamudA- ##4.1 (1b-1)## cAraprahANIkRtamityartha: | ato 'sAviti bhagavAn | pratyekabuddhazrAvakA api | abhyarhitatvAtpratyekabuddhazabdapUrvanipAta: | kAmamityanujJAyAm | na tu sarvathetyakli- STasaMmohAnatyantavigamAt | nanu ca sarvaM sAsravavastu zrAvakapratyekabuddhAnAmapi buddhava- tprahINam | kimidamucyate kliSTasaMmohasya teSAmatyantavigama iti | tathA hyuktaM nAhamekadharmamapyanabhijJAyAparijJAya du:khasyAntakriyAM vadAmIti tathA nAhamekadharmama- pyaparijJAyAprahAya du:khasyAntakriyAM vadAmIti | tasmAcchrAvakapratyekabuddhAnAmapi tada- @005 kliSTamajJAnaM cakSurAdivacchandarAgaprahANAtprahINameva | anyathA hi zrAvakapratyekabu- ddhAnAM du:khAntakriyA na bhavet | satyam | astyetadevam | prahINameva teSAM kliSTavada- kliSTamapyajJAnam | tattu teSAM cakSurAdivatprahINamapi samudAcarati | buddhasya tu prahINaM sanna samudAcarati | ata eva ca vizeSitaM punaranutpattidharmatvAddhatamiti | anyathA ta- tsarvathA sarvatra jJeye prahINamityevAvakSyat | ye tu vyAcakSate zrAvakapratyekabuddhAnAM kli- STasaMmohamAtravigamAtsaMklezavinivRttiriti tadapavyAkhyAnameSAM yathoktamiti pratyAca- kSyate | tathA hyeSAmiti vistara: | tathA hIti yasmAdityartha: | athavA tatheti yathA ##4.4 (1b-3)## na sarvathA tatheti | hizabdo hetau | eSAmiti zrAvakapratyekabuddhAnAm | buddhadharmeSvA- veNikAdiSu | ativiprakRSTadezakAleSu cArtheSu ativiprakRSTadezeSvativiprakRSTakA- leSu ca anantaprabhedeSu cAbuddhadharmasvabhAveSvapi rUpAdiSvartheSu | bhavatyevAkliSTamajJAnaM samudAcaratyeva tadityartha: | tatra ye buddhadharmA AveNikAdayasteSu svabhAvaparamasUkSmagambhI- ratvAdbuddhAdanyeSAmajJAnam | yathoktam | jAnISe tvaM zAriputra tathAgatasya zIlaskandhaM samAdhiskandhaM prajJAskandhaM vimuktiskandhaM vimuktijJAnadarzanaskandhamiti bhagavatA pRSTena sthavirazAradvatIputreNoktaM no hIdaM bhagavanniti | ye tvanye 'rthA rUpiNa: paramANusaMcitAste 'tiviprakRSTadezA yadi bhavanti ye 'pyavijJaptyarUpiNaste 'pi yadyativiprakRSTadezAdhA- ratvAdativiprakRSTadezA bhavanti teSvapi teSAmajJAnaM anekalokadhAtvantaritadezatvAt | zrUyate hi sthaviramaudgalyAyanasyAtiviprakRSTadezamarIcilokadhAtujAtasvamAtRdezAparijJA- nam | ativiprakRSTakAleSvapyatIteSvanAgateSu vA teSvartheSvatibahukalpAntarAntaritavi- nAzaprAdurbhAvatvAtteSAM bhavatyevAjJAnam | zrUyate hi sthavirazAriputreNa mokSabhAgIyakuzala- mUlAdarzanAtpravrajyApekSipuruSapratyAkhyAnam | bhagavatA tu tasya mokSabhAgIyaM dRSTamuktaM ca | mokSabIjamahaM hyasya susUkSmamupalakSaye | dhAtupASANavivare nilInamiva kAJcanam || iti || sa ca puruSa: pravrajita iti | anantaprabhedeSviti dhAtugatijAtyupapattyAdiprabhede durvo- dheSvartheSu | teSAmajJAnaM bhavatyeva | tathA hyAha | @006 sarvAkAraM kAraNamekasya mayUracandrakasyApi | nAsarvajJairjJeyaM sarvajJajJAnabalaM hi tat || jJAnamiti | tAnyetAni catvAryajJAnakAraNAni bhavanti | teSAM kvacidekaM kvacidve kvaci- ##4.6 (1b-4)## ttrINi kvaciccAtvArIti saMbhavato yojyAni || ityAtmahitapratipattisaMpaditi vi- stara: | AtmahitAya pratipattirAtmahitapratipatti: | Atmahitapratipatte: saMpadAtmahi- tapratipattisaMpat | phalaniSpattirityartha: | sA ceyaM saMpadajJAnaprahANasaMpatsvabhAvA vedi- tavyA | parahitapratipattisaMpadapi tathaiva carcanIyA | apare vyAcakSate | Atmahita- pratipattirAtmahitapratipAdanamAtmahitopagraha ityartha: | tasyA: saMpadAtmahitapratipa- ttisaMpat | evaM parahitapratipattisaMpadapi vyAkhyeyA | sA puna: sarvadu:khopazamanirvA- ##4.9 (1b-5)## NapariprApaNasvabhAvA | saMsArapaGkAjjagadujjahAreti vacanAt | saMsaraNaM saMsAra AjavaMjavIbhAvo janmamaraNaparaMparetyartha: | athavA saMsarantyasminsattvA iti saMsAra- straidhAtukam | saMsAra: paGka iva saMsArapaGka: paGkasAdharmyAt | ata Aha | saMsAro hi jagadAsaGgasthAnatvAdduruttaratvAcca paGkabhUta iti | paGko hi loke 'vasAdAtma- katvAdAsaGgasya sthAnam | ata eva ca duruttara: | caJcalatvAdvA parAzrayottaraNIyatvAdvA duruttara: | saMsAro 'pi hi tRSNAbhiSyanditatvAdAsaGgasthAnaM duruttarazca tasmAdeva dRSTi- vicikitsAviSpanditena vA | buddhApAzrayottaraNIyatvena vA duruttara: | tatrAvamagnaM tA- dAtmyAnupravezata: samudAyAvayavarUpato vA | jagatsattvaloka: | atrANamanAkrandam | anuka- ##4.13 (1b-6)## mpamAna: karuNAyamAno bhagavAn | saddharmadezanAhastapradAnai: | saddharmadezanaiva hastA: | teSAM pradAnAni | uttaraNIyabahutvAdbahuvacanam | tairyathAbhavyamatyuddhRtavAn | yathAbhavya- mityanucyamAnamapi gamyate loke tathAdRSTatvAt | tadyathA brAhmaNAnAnIya bhojayAmA- setyukte ye tatra bhojayituM zaktA grAme nagare vA saMnihitAstAneva bhojayAmAseti gamyate sarvalokabrAhmaNAnAM bhojayitumazakyatvAt | evamihApi yo jano zakyo ##4.19(1b-8)## 'tyuddhartuM tamevAtyuddhRtavAniti | ato yathAbhavyamiti vyAcaSTe || tasmai namaskRtyeti zirasA praNipatya | kriyAspadIbhUtatvAnnama:zabdasya praNipatyArtho namaskRtyazabdo @007 bhavati | praNipAtazca leke zirasA pratIta iti zirasetyAha | vAGmanonamaskAro 'pya- trAnuktasiddho guNAkhyAnapUrvakatvAn manaskarmapUrvakatvAcca kAyakarmaNa: | tasmAyiti kiM- lakSaNeyaM caturthI | atra bahavo vyAkhyAnakArA muhyanti | AcAryaguNamatistacchiSyazcA- cAryavasumitra Ahatu: | nama:zabdayoge caturthI | nama:svastisvAhAsvadhAlaMvaSaDyogAcce- ti | tadetadayuktam | svatantrasya nama:zabdasya yoge sA caturthI bhavati | asvatantrazcAyaM nama:zabda: kriyAspadIbhUtatvAt | ata eva cAnenaivAcAryeNa vyAkhyAyuktau namaskRtya muniM mUrdhneti karmalakSaNA dvitIyA prayuktA | tasmAnna nama:zabdayoge caturthIti | dvitIyAyA: sthAne caturthI prayuktetyapare | tadidameSAmicchAmAtram | na hi lakSaNamasyAstIti | kena tarhIyaM caturthI | saMpradAnalakSaNeyaM caturthIti vyAcakSmahe | kathaM saMpradAnasaMjJA | karmaNA yamabhipraiti sa saMpradAnamiti | cUrNikAreNa karmazabda ubhayathA varNyate | paribhASikaM karma laukikaM ceti | tatra yadA karturIpsitatamaM karmeti paribhASikaM karmAzrIyate tadA karturIpsitatamena yamabhipraiti sa saMpradAnasaMjJo bhavati | brAhmaNAya gAM prayacchatItye- tatsiddhaM bhavati | yadA tu karma kriyeti laukikaM karmAzrIyate tadA kriyayA yamabhipraiti sa saMpradAnasaMjJo bhavatIti | tadetatsiddhaM bhavati yuddhAya saMnahyati patye zeta iti | saMnahanakriyayA yuddhamabhipraiti kartA zayanakriyayA patimiti yuddhAdInAM saMpradAnasaMjJA siddhA bhavati | tathehApi namaskArakriyayA zAstAramabhipraityAcArya: | tasmAcchAstari saMpradAnasaMjJA | saMpradAnasaMjJAyAM satyAM saMpradAne caturthIti caturthI bhavati | evaM ca kRtvA pUrvaM praNamya vadatAM pravarAya zAstre || pramANabhUtAya jagaddhitaiSiNe praNamya zAstre sugatAya tAyine || iti || evamAdIni kAvyazAstrAntaroktAni zabdarUpANi sunItAni bhavanti | yadi tarhi saMpra- dAnasaMjJaiveSyate namaskRtya muniM mUrdhnetyitra dvitIyA na prapnoti | naiSa doSa: | viva- kSAta: kArakAni bhavanti | yadA karmavivakSA tadA dvitIyA | yadA saMpradAnavivakSA tadA caturthItyubhayamapi siddhaM bhavati || yathArthazAstra iti zAstrityauNAdika: zabda: ##4.16 (1b-8)## @008 tRntRcau zaMsikSadAdibhya: saMjJAyAM cAniTAviti tRnpratyayAnto 'niT zAsteti bhavati | nanu ca saMjJAyAM zAsteti bhavati na ceyaM saMjJA | saMjJaiveyam | dvividhA hi saMjJA | vizeSa- saMjJA sAmAnyasaMjJA ca | vizeSasaMjJA devadatto yajJadatta iti | sAmAnyasaMjJA mAtA pitetye- vamAdikA | mAtrAdayo 'pi hi tatra saMjJAyAmeva nipAtyante naptRneSTRtvaSTRhotRpotRbhrA- tRjAmAtRmAtRpitRduhitriti | tena yathA sarvAsAM mAtR#NAmiyaM saMjJA mAteti sarveSAM ca pitR#NAM piteti evaM sarveSAM ca zAstR#NAmiyaM saMjJA zAsteti || sa tu zAstA dvividho bhavati ayathArtho yathArthazca | ayathArthazca pUrNAdi: | yathArthazca tathAgata iti | ##4. 14 (1b-10)## ato vizinaSTi yathArthamaviparItaM zAstIti yathArthazAstA | etacca vizeSaNaM parahitapratipattyupAyasUcanArtham | ata evAha parahitapratipattyupAyamasyAviSka- ##4.17 (2a-1)## rotItyevamAdi | na tvRddhivarapradAnaprabhAveneti | prabhAvazabda: pratyekamabhisaMbadhyate RddhiprabhAvena varapradAnaprabhAveneti | RddhiprabhAvastadyathA viSNorvizvarUpasaMdarzanam | vara- pradAnaprabhAvastadyathA mahezvaro varaM prayacchatIti pravAda: | athavA tripado dvandva: | RddhiMzca varapradAnaM ca prabhAvazceti | prabhAva: zaktivizeSa: | nanu ca vuddhA api kadAcidRddhiprAtihAryaM vineyAnAmupadarzayanti | astyetadevaM api tvAvarjanamAtraM tu teSAm | anuzAsanIprAtihAryeNa ##5.1 (2a-2)## tu rAgAdipratipakSabhAvanAkrameNa saMsArottaraNaM bhavati || kiM kariSyatIti prazna: nama- skRtyeti ktvAvidhe: kriyAntarApekSatvAt | samAnakartRkayorhi pUrvakAle ktvAvidhirbhavati | ##5.2 (2a-3)## zAstraM pravakSyAmIti | arthavizeSAbhidyotako nAmasamUha: zAstram | kSaNikatvAtsamUhAnu- papattiriti cet | na tadbrAhakabuddhirUpasamUhakalpanAt | ziSyazAsanAcchAstramiti | kiM zAstramiti | kiM nAmadheyamityabhiprAya: | abhidharmakozamityasya nirvacanaM vakSyate | AstAM tAvadetat ||1|| ##5.9 (2a-4)## avayavArthAvabodhapUrvaka:samudAyArthAvabodha ityavayavArthaM tAvatpRcchati | ko'yamabhi- dharmo nAmeti | prajJAmalA sAnucarAbhidharma iti | dharmapravicayakAle prajJA pradhAnamiti ##5.11 (2a-5)## mukhyavRttyA prajJAgrahaNam | amaletyanAsravA malAnAmAsravaparyAyatvAt | sAnucareti saparivArA | rAjJA samaM carannapi bhRtyo rAjAnucara ityucyate tadanuvRttikAritvAt | tathe- @009 hApi samakAlaM caranto 'pi tatsahabhuvo dharmA anucarA evocyante | ke punaste | citta- caittA anAsravasavaMrA jAtyAdayazca cittaviprayuktA iti | nanu ca cittaM caitebhya: pradhAnam | tathA hi cittasyeme citte vA bhavAzcaittA iti | tena prajJaiva cittasya parivAro 'rhati na tu cittaM prajJAyA: caitasikatvAt | astyetat | api tu dharmapravicayakAle prajJA caittasyApi sarvasya kalApasya rAjAyate | kvacitkazciddharma: prAdhAnyamAskandati | tadyathA abhisaMpratya- yakAle zraddhetyevamAdi || anAsrava: paJcaskandhaka iti | anAsravasaMvarastasminkalApe ##5.12 (2a-6)## rUpaskandha: | yA vedanA sa vedanAskandha: | yA saMjJA sa saMjJAskandha: | cetanAdi jA- tyAdaya: saMskAraskandha: | vijJAnaM cAtra vijJAnaskandha: || eSa tAvaditi | tAvacchabda: ##5.13 (2a-6)## kramArtha: | pAramArthika iti paramArtha eva pAramArthika: | paramArthe vA bhava: pAramArthika: | paramArthena vA dIvyati caratIti vA pAramArthika: | sAMketikastu sAMvyavahArika: | ##5.14 (2a-7)## tatprAptaye yApi ceti prajJA sAnucarA so'bhidharma iti cAtrAdhikRtam | tasyA anAsra- vAyA: prajJAyA: prAptyarthaM sAkSAtpAraMparyeNa vA yA zrutamayI cintAmayI ca bhAvanA- ##5.15 (2a-8)## mayI ca prajJA sAsravA yA copapattipratilambhikA sAnucarA sApi sAMketiko 'bhidharma: | tatra zrutaprayogajA zrutamayI yuktinidhyAnaprayogajA cintAmayI bhAvanAprayogajA bhAvanAmayI upapattilambhajopapattipratilambhikA upapattipratilambho 'syAstIti | ata iniThanAviti ThanvidhAnAnna vRddhi: | zrutacintAmayI upapattipratilambhikA bhAvanAmayI cArUpyAvacarI catu:skadhako 'bhidharmo anuparivarttakarUpAbhAvAt | rUpAvacarI tu dhyA- nasaMvarasadbhAvAtpaJcaskandhako 'bhidharma: || yacca zAstramityabhidharmazAstramabhipretam | ##5.17 (2a-8)## tantu sAnucaraMti na sAnucaramiti vyAkhyAbheda: | kecittAvadacitacaittasikakalAparUpatvA- tsAnucaramiti nAnuvartayanti | jAtyAdisaMbhavAtkecidanuvartayanti | ekaskandhako hyasA- vabhidharma: | dviskandhako vA tasya ca jAtyAdaya: santIti | anye tu vyAcakSate | zA- stramiti jJAnaprasthAnam | tasya zarIrabhUtasya SaTpAdA: | prakaraNapAdo vijJAnakAyo dharmakAya: prajJaptizAstraM dhAtukAya: saMgItiparyAya iti | atastadapi zAstraM sAnucarameva pA- raMparyeNa pAramArthikAbhidharmaprAptaye sAMketiko 'bhidharma ityucyate | upapattipratilambhikA @010 hi prajJA zAstrazravaNAttadarthamanusarati | tasyA: zrutamayI | zrutamayyAzcintAmayI | cintA- ##6.2 (2a-10)## mayyA: sAsravA bhAvanAmayI | tasyA anAsravA prajJA jAyata ityanukrama: || tadayani- ti | taditi vAkyopanyAsa: | ayamiti svalakSaNadhAraNatvena nirukta: pAramArthikasAMke- tikAbhidharma: | paramArthadharmamiti paramasya jJAnasyArtha: paramArtha: | athavA sarvadharmAgra- ##6.3 (2a-10)## tvAtparamArtha: | paramArthazcAsau dharmazca paramArthadharma: | dharmalakSaNaM veti svasAmAnyalakSaNaM khakkhaTalakSaNa: pRthivIdhAturanityaM du:khamityevamAdi | tatpratyabhimukha: pratilambhAya prativedhAyAvabodhAya pratibodhAya vAbhimukho dharmo ‘bhidharma: | kugatiprAdaya iti tatpuru- SasamAsa: | nanu ca lakSaNenAbhiprato Abhimukhya ityavyayIbhAva: prApnoti | yadA hyabhirlakSaNena saha samasyate tadAvyayIbhAva: | tadyathA atyagni zalabhA: patanti | zalabhapatanamagninA lakSyate | so'gnirasya lakSaNam | na tvayaM dharmo 'nyasya lakSaNaM kiM tarhi lakSyai: sva- yamevAbhimukhyAt | zAstrAkhyo 'pi sAMketiko 'bhidharma: prApaNAyAbhidyotanAya vA ni- rvANaM dharmalakSaNaM vA pratyupaniSadbhAvenAbhimukha: kimaGga pAramArthika ityatastatpuruSa- ##6.4 (2b-1)## samAsenAbhidharma iti siddhaM bhavati || ukto hyibhidharma iti svabhAvaprabhedanirvacanato 'vayavArtho 'vabuddha: | samudAyArthastu na tAvadityata: samudAyArthaM pRcchati idaM tu zAstraM kathamabhidharmakozamiti | tasyArthato 'sminniti | tasyAbhidharmasaMjJAkasya zAstra- syAnantaroktatvAdbhahaNam | arthata iti na vyaJjanata iti | arthato 'yamanupravezo na sA- ##6.7 (2b-4)## kalyena | tasmAdyathApradhAnamityavyayIbhAva: | antarbhUta: praviSTa ityetacchAstraM madIyaM tasyArthasya kozasthAnIyaM bhavati kozasadRzam | etasminnarthe SaSThItatpuruSasamAsa: | ##6.9 (2b-4)## abhidharmasya kozo 'bhidharmakoza iti | yatra hyasi: pravizati sa tasya koza: | athavA so 'bhidharmo jJAnaprasthAnAdiretasya madIyasya zAstrasyAzrayabhUta: | tato hyArSAdabhi- dharmAdetanmadIyaM zAstraM nirAkRSTam | arthata ityadhikRtam | ata: sa evAsyAbhidharmakoza ityetasminnarthe vahuvrIhisamAsa: | abhidharma: kozo 'syetyabhidharmakoza: | yato hyasirni- rAkRSyate sa tasya koza ityetacchAstramabhidharmakozamiti | samudAyArtho 'pyasyAvagamita ##6.13 (2b-6)## iti sUcayati || kimarthaM punarabhidharmopadeza: | kiM prayojanamityartha: | saprayojanasya @011 hi zAstrasya pratyAsa: sAdhurbhavati na ni:prayojanasya | kena cAyaM prathamata upa- diSTa: | kena vAyamabhidharma Adito dezita: | AptopadiSTasya hi zAstrasya pratyAso 'rharUpa: syAdityabhiprAya: | prathamata iti vizeSaNam | bhadantakAtyAyanIputrAdInAM piNDI- karaNena pazcAdupadezasya siddhatvAt | prathamataupadeze hi vivAda: | yata iti vistara: | ##6.14 (2b-6)## yata: kAraNAt | AcArya: zAstrakAra: | abhidharmakozaM pratyAsazAstram | vaktuM praNetum | Adriyate AdaraM karotItyartha: | evaM kRte praznadvaye 'bhidharmazAstrasya sapra- yojanatAmAptopadezatAM ca pradarzayannAha ||2|| dharmANAM pravicaya iti vistara: | yato vinA dharmapravicayena rUpaM vedanAnityaM ##7.4 (2b-8)## du:khamityevamAkAreNa nAsti klezopazamAbhyupAya: | anya iti vAkyazeSa: | sa eva tu klezopazamAbhyupAya ityarthAdApannaM bhavati | tadyathA | nAhAreNa vinA prANasaMdhAraNopAya ityukte sa evAhAra: prANasaMdhAraNopAya ityarthAdApannaM bhavati | tadvadetat | yadi klezo- pazamo na syAtkiM syAdityita AhaM | klezaizca bhramati bhavArNave 'tra loka ##7.6 (2b-9)## iti | anena klezopazamasyAvazyaMkartavyatAM darzayati | bhava: saMsAra ityeko 'rtha: | bhava evArNavo bhavArNava: | majjanasthAnasAdharmyAtsamudrakalpo bhava: | etasminbhavArNave 'tra | pratyakSokRtapaJcopAdAnaskandhalakSaNavyatiriktabhavapratiSedhArthamatragrahaNam | atra loko bhramati tAdAtmyAvasthAnAt | tAdAtmyAvasthAnato'pi hyadhikaraNanirdezo dRzyate | tadyathA anyapAdapAnupayogena palAzeSvArAma: sthita iti | vattai tu hetvarthatAM tRtIyAyA: sUcayatA hetumaNicA hetvartha ukta: klezAzca lokaM bhramayantIti | ata ityuddiSTahetu- ##7.7 (2b-10)## pratyAmnAya: yataM evamata uddiSTo 'bhidharma ityartha: | dharmapravicaya: klezopazamopAyo nA- nyo dharma ityabhidharmopadezaka: saMbandha iti | ata uktaM taddhetoriti | sa eva hetustaddhetu: | tasya tasmAdvA taddhetoriti | tasya dharmapravicayasyArthe hi dharmopadezahetuko dharmapravicaya: | kathaM nAma dharmapravicaya: syAdityabhidharma upadiSTa: zAstrA buddhenAta eva | na hi vi- ##7.9 (3a-2)## nAbhidharmopadezena ziSya: zakto dharmAnpravicayituniti | udita iti vaderniSThAyAM kRtasaMprasAraNasyaitadrUpam | na tviNa utpUrvasya arthAyogAt | udita ityukta upadiSTa @012 ##7.9 (3a-2)## ityeko 'rtha: | kileti kilazabda: parAbhiprAyaM dyotayati AbhidharmikANAmetanma- taM na tvasmAkaM sautrAntikAnAmiti bhAva: | zrUyante hyabhidharmazAstrANAM kartAra: | tadya- thA jJAnaprasthAnasya AryakAtyAyanIputra: kartA | prakaraNapAdasya sthaviravasumitra: | vijJAnakAyasya sthaviradevazarmA | dharmaskandhasya AryazAriputra: | prajJaptizAstrasya Arya- maudgalyAyana: | dhAtukAyasya pUrNa: | saMgItiparyAyasya mahAkauSThila: || ka: sautrAnti- kArya: | ye sUtraprAmANikA na tu zAstraprAmANikAste sautrAntikA: | yadi na zAstra- prAmANikA: kathaM teSAM piTakatrayavyavasthA sUtrapiTako vinayapiTako ‘bhidharmapiTaka iti | sUtre ‘pi hyabhidharmapiTaka: paThyate traipiTako bhikSuriti | naiSa doSa: | sUtra- vizeSA eva hyarthavinizcayAdayo ‘bhidharmasaMjJA yeSu dharmalakSaNaM varNyate | etadAzaGkA- ##7.11 (3a-3)## nivRttyarthamAhu: sa tu prakIrNa ukto bhagavateti vistara: | yathA sthavira- dharmatrAtena udAnA anityA bata saMskArA ityevamAdikA vineyavazAttatra tatra sUtra uktA vargIkRtA ekasthIkRtA: evamabhidharmo ‘pi dharmalakSaNopadezasvarUpo vineyavazA- tatra tatra bhagavatokta: | sthavirakAtyAyanIputraprabhRtibhirjJAnaprasthAnAdiSu piNDIkRtya sthApita ityAhurvaibhASikA: | vibhASayA dIvyanti caranti vA vaibhASikA: | vibhASAM vA vidanti vaibhASikA: | ukthAdiprakSepATThak ||3|| ##8.1 (3a-7)## sAsravAnAsravA dharmA iti | sahAsravai: sAsravA: | na santyAsravA eSvityanA- sravA: | sAsravAzcAnasravazceti samAsa: | svasAmAnyalakSaNadhAraNAddharmA: | evaM sarvadharmA- NAM samAsanirdeza iti | etAvanto dharmA yaduta sAsravAzcAnasravAzca | naitadvyatiriktA dhamA: santi | tasmAdAha sarvadharmANAmiti | samAsanirdeza iti saMkSepanirdeza: | vistara- nirdezastu pazcAdA zAstraparisamApterbhaviSyati | anye ‘pi samAsanirdezA: santi | saMskR- tAsaMskRtA rUpyarUpiNa: sanidarzanAnidarzanA ityevamAdaya: | kimarthamayameva samAsanirdeza ukta: | yasminnukte na paryanuyoga: | athavA sAMklezikavyAvadAnikapakSapradarzanArthaM tadartha- tvAcchAstrasya | tatpakSadvayAvabodhe hi saMklezapakSamapahAya vyavadAnapakSAsevanAnni:zreya- ##8.4 (3a-7)## sAvAptirbhavet | saMskRtA mArgavarjitA: sAsravA iti saMskRtA eva nAsaMskRtA: | @013 hetupratyayajanitA rUpAdaya: saMskRtA: | kiM sarve | netyAha mArgavarjitA: | mArgasatyena varjitA: | mArgasatyasya saMskRtatvAtprasaGga ityata evaM vizinaSTi | etaduktaM bhavati mArgasatyaM varjayitvA sarve saMskRtA: sAsravA iti || kathaM punaste sAsravA: | yadyAsravasaMprayo- gAt kliSTA eva cittacaittA: sAsravA syurnAnye | athAsravasahotpAdAt | ekasyAM saMtatau samudAcaratklezasya sattvasya yathAsaMbhavaM paJcopAdAnaskandhA: sAsravA: syu: nA- samudAcaratklezasya nApi vAhyA dharmA: | athAsravANAM ya AzrayAste sAsravA iti | SaDevAyatanAnyadhyAtmikAni sAsravANi syu: | athAsravANAmAlambanAni sAsravA- Ni | nirodhamArgasatyamapi sAsravaM prApnoti UrdhvA ca bhUmirUdhvabhUmyAlambanairAsravai: sAsravA syAditi | ata Aha AsravAsteSu yasmAtsamanuzerata iti | tasmAtsAsravA ##8.5 (3b-2)## iti pUrvamevAdhyAhAryastasmAcchabda: | anuzerata iti puSTiM labhanta ityartha: | pratiSThAM labhanta ityartho vA | puSTilAbhe pratiSThAlAbhe vA te rAgAdaya: saMtAyante | apare vyA- cakSate | yathAnuzete mamAyamAhAra iti pathyo ‘nuguNIbhavatItyartha: tathA rAgAdayo ‘pi teSu dharmeSvanuzerate ‘nuguNIbhavantItyartha: | rAgAdyabhiSyanditakarmanirvartitA hi sA- sravA dharmA: | karmajaM lokavaicitryamiti vacanAt | pratyayAnuguNyenAnuzerate puSTiM labhanta ityanuzayA: | anuzerate ‘nuguNA vartante pratyayA eSviti vAnuzayA: | anuzayanaM caiSA- mAlambanata: saMprayogato vA draSTavyam | guNamatistvAcArya iha vyAcaSTe | kiM kAraNaM yatsarvadharmeSvAsravANAmAlambanIbhaveSu saMskRtA eva mArgavarjitA: sAsravA ucyanta iti sarve dharmA AsravANAmAlambanamiti | anAbhidharmikIyametat | AkAzApratisaMkhyAnirodhayo- rAsravAnAlambanatvAt | SaDeva hyanuzayA ‘nAsravAlambanA: paThyante | te ca nirodhamArgA- lamvanA eva | mithyAdagvimatI tAbhyAM yuktAvidyAtha kevalA | nirodhamArgadRgdheyA: SaDanAsravagocarA: || iti vacanAt | tasmAnna sulikhitametaditi pazyAma: | kAmamiti yadyapItyartha: | atha- vA kAmamiti nipAto ‘bhyupagamArtha: | abhyupagamyata eva nirodhamArgasatyAlambanA api @014 ##8.10 (3b-4)## sAsravA upajAyanta ityartha: | tatra nirodhamArgasatyayo: || anuzayanirdeza eva jJApAya- SyAma iti | nAnAsravordhvaviSayA asvIkArAdvipakSata: | ityatra | yadvi vastvAtmadRSTitRSNAbhyAM svIkRtaM bhavati tatrAnye ‘pyunazayA anuzayi- tumutsahante | Ardra iva paTe rajAMsi saMsthAtum | na caivamanAsravam | nApyUrdhvabhUmi: | ato na tadAlambanAsteSvanuzerate | vipakSabhUtau ca nirvANamArgau tadAlambanAnAM klezAnAM UrdhvA ca bhUmiradharANAm | ato ‘pi na teSu pratiSThAM labhante | tapta ivopale talAni pAdAnA- miti ||4|| ##8.17 (3b-4)## anAsravA mArgasatyaM trividhaM cApyasaMskRtamityarthApattisiddhatvAnna sUtrayi- tavyametadityevaM codye AcAryaguNamatistAvadAha | vaktavyamevedam | kiM kAraNam | dvividho hi mArgo laukiko lokottarazca | ato vizeSArthaM punarabhidhIyate | ata eva cAtra mArgasatyagrahaNam | prasiddhaM cArthapattyA gamyate nAprasiddham | aprasiddhaM cAsaMskRta- miti | apare vyAcakSate | tRtIyarAzyAzaGkAnivRttyarthamarthApattisiddhamapyetatpunarucyate | yathA hi tisro vedanA bhavanti sukhA du:khA adu:khAsukhA veti evaM dharmA api saMbhA- vyeran sAsravA anAsravA: sAsravAnAsravAzceti | athavA naiva sAsravA nAnAsravAzceti | tena ye ‘rthApattyA nirastA: kiM te ‘nAsravA eva utAho sAsravAnAsravA eva aho- svinnobhayatheti saMdihyeta | asti hi sAsravAnAsravavattvavikalpAvakAza: | kathamiti | vaibhASikaprakriyayA tAvat | dvidhA sAnuzayaM kliSTamakliSTamanuzAyakai: | iti vacanAt | ye cakSurAdayo vAhyA vA rUpAdayo ‘kliSTAste ‘nuzayAnairevAsravai: sAsra- vA: nAnanuzayAnai: | prahINaistairananuzayAnairAsravairna sAsravA: aprahINaistvantata: parasaM- tAnagatairapi sAsravA eveti | dArSTAntikaprakriyayApi ca cakSurAdayo ‘rhatsaMtAnagatA bAhyAzca rUpAdayo ‘nAsravA: AsravANAmanAzrayatvAt | sAsravAzca te AsravANA- mapratipakSatvAditi pAryAyikaM sAsravAnAsravatvaM cakSurAdInAM kalpyata iti saMdeha: | @015 tatsaMdehavinivRttyarthamidamucyate | anAsravA mArgasatyaM trividhaM cApyasaMskRtamiti niSparyAyamanAsravA evAmI na sAsravA yathoktamiti punarvacanam | te tarhyarha- ccakSurAdayo vaibhASikai: kva pakSe nikSeptavyA: | kiM sAsravapakSe athAnAsravapakSa iti | sA- sravapakSa iti ta Ahu: | kathaM prahINairAsravaiste sAsravA vyavasthApyante | yeSvAsravA anuzerate ‘nuzayitavanto ‘nuzayiSyante vA te sAsravA: | traikAlikArthavivakSayApi hi loke vartamAnakAlaprayogo dRzyate | ya: prajA rakSati sa rAjeti | yo ‘pi rakSitavAnyo ‘pi rakSiSyati sa cApi rAjeti gamyata eveti ata evaM vyAkhyAyate | athavA yadyapi te prahINairAsravairna sAsravA aprahINaistvaparimitairAsravairantata: parasaMtAnagatairapi sAsravA eva bhavanti | nanu ca samAsanirdezAdeva sAsravAnAsravA dharmA iti tRtIyarAzyaprasaGga: | na tatraikazeSanirdezasaMbhavAt | sAsravAzcAnAsravAzca sAsravAnAsravAzceti sAsravAnAsravA ityekazeSa: | asarUpANAmapyekazeSa iSyate | guNo yaGlukoriti yathA | apare punarAhu: | arthApattyA siddhamevait | spaSTIkaraNArthaM tu prapaJca ucyate | tadyathA vizeSaNaM vizeSyeNa bahulamityanenaiva sarvaM siddham | pUrvakAlaikasarvajaratpurANanavakevalA: samAnAdhikaraNene- tyevamAdiprapaJca ucyate | tadvadetat || katamattrividhamasaMskRtamityapratItatvAtpRcchati | ##8.18 (3b-5)## trividhagrahaNamiyattAvadhAraNArtham | santi hi kecidekamevAsaMskRtaM nirvANamityAhuryathA vAtsIputrIyA: | paramANvAdayo bahavo ‘saMskRtA iti vaizeSikA: | tanmatapratiSedhArtha- miyattAvadhAraNam | katamau dvAviti pratisaMkhyA’pratisaMkhyAnirodhAveva pRcchati nAkAzaM AkAzasya loke prasiddhatvAt | tatrAkAzamanAvRtiriti | tatreti nirdhAraNe ##9.6 (3b-7)## vAkyopanyAse vA | avakAzaM dadAtItyAkAzamiti nirvacanam | bhRzamasyAnta:kAzante bhAvA ityAkAzamityapare | anAvRtiranAvaraNam | kartRsAdhanaM karmasAdhanaM vA | yo dharmo ‘nyA- ndharmAnnAvRNoti anyairvA nAvriyate tadanAvaraNasvabhAvamAkAzam | tadapratyakSaviSayatvA- danyadharmAnAvRtyAnumIyate | na tvAvaraNAbhAvamAtram | ata eva ca vyAkhyAyate yatra rUpasya gatiriti | yadi yannAvRNoti nAvriyate vA tadAkAzaM apratighA api cidAdaya: saMskArA- stathaivetyAkAzaM prApnuvanti | na prApnuvanti | pareSAmAvaraNabhAvAt | Rddhimanto hi citta- @016 caittabalena pareSAM gatiM cittAdInvA vibadhnanti | pratisaMkhyA’pratisaMkhyAnirodhau tarhyavi- bandhakatvAdAkAzaM prApnuta: | na tayo: saMyogadravyAnutpattidharmANAM saMyogaprAptiniyatarodhabhU- tatvenotpattivighnarodhabhUtatvena vAvaraNabhUtatvAt | athavA yasyAnAvaraNena lakSaNaM nAnya- llakSaNaM tadAkAzam | tayozcAnyalakSaNamastIti na tau nirodhAvAkAzaM prApnuta: | asarvagataM tarhyAkAzamanityaM vA prApnoti | AvaraNAbhAve bhAvAttadbhAve cAbhAvAt | kuDyAdiSu hyanya- svarUpasyAvaraNaM bhavatIti atrAkAzalakSaNAbhAvaprasaGga: | kuDyAdyapagame ca punastadbhava- tItyanityaM prApnoti | nAnityaM prApnoti | tatrApi kuDyAdyavakAzadAnAdAkAzama- styeva | yadi hi tatrAkAzaM na syAt tasyaiva kuDyAderanavakAzatvAdavasthAnaM na syAt | yattu tatra rUpAntarasyAnavasthAnaM tatkuDyAdyAvaraNAd nAkAzAbhAvAt | uktaM hi bhagavatA | pRthivI bho gautama kutra pratiSThitA | pRthivI brAhmaNa abmaNDale pratiSThitA | abmaNDalaM bho gautama kva pratiSThitam | vAyupratiSThitam | vAyurbho gautama kva pratiSThita: | AkAze pratiSThita: | AkAzaM bho gautama kutra pratiSThitam | atisarasi mahAbrAhmaNa atisara- si mahAbrAhmaNa AkAzaM brAhmaNa apratiSThitaM anAlambanamiti vistara: | tasmAda- styAkAzamiti vaibhASikA: ||5|| ##9.12 (3b-9)## yo visaMyoga iti vizeSaNenAnityatAnirodho ‘pratisaMkhyAnirodhazca vyudastau bhavata: | na hi visaMyogalakSaNau tau nirodhau | visaMyuktirvisaMyoga: klezavisaMyukti- ##9.14 (3b-10)## lakSaNa: | saMyogaprAptiniyatarodhabhUto vA yo dharma: sa pratisaMkhyAnirodha: || du:khAdInA- mAryasatyAnAmiti vizeSaNaparigrahAtpratisaMkhyAnamanAsravaiva prajJA gRhyate | na hi ##9.15 (3b-10)## laukikI prajJA du:khasatyAdyAkArA kiM tarhyuttarAdharabhUmizAntAdyudArAdyAkArA | prajJA- vizeSa iti vizeSagrahaNaM klezaprahANAnantaryamArgaprajJAgrahaNArtham | tena prajJAvizeSeNa prApyo nirodha iti pratisaMkhyAnirodha: | madhyapadalopaM kRtveti | zAkapArthivAdInAmupasaM- khyAnaM zAkapriyA: pArthivA: zAkapArthivA itISTyA madhyapadalopa: | yadi pratisaMkhya- yAnAsravaiva prajJA gRhyate laukikamArgaprApyo nirodho na gRhIta ityavyApi lakSaNaM prApno- ti | nAvyApi | sarvo hi traidhAtukasAsravavastunirodho ‘nAsravayA prajJayA prApyate | na @017 sa nirodho ‘sti yo laukikyaiva prajJayA prApyate nAnAsravayeti kiM laukikyA prajJayA prayojanam | yo hi laukikena mArgeNa kazcinnirodha: prApyate sa eva punarlorkottareNa prApyata eveti lokottaraiva prajJA tantraM na laukikI | dravyasanpratisaMkhyAnirodha: satyaca- tuSTayanirdezanirdiSTatvAd mArgasatyavaditi vaibhASikA: || pRthakpRthagiti nAnetyartha: | yA- ##10.2 (4a-2)## vanti hi saMyogadravyaNoti | saMyukti: saMyoga: | saMyogAya dravyANi saMyogadravyANi | saMprayujyante teSviti vA saMyogA: | saMyogAzca te dravyANi ceti saMyogadravyANi sAsravadra- vyANIti yAvaduktaM bhavati | sAsravaM hi dravyaM sthambhasthAnIyaM saMprayojanaM rajjusthAnIyaM pudgalastu valIvardasthAnIya iti bhagavatoktam | anyatheti yadyeka ityartha: | sarvakleza- ##10.5 (4a-3)## nirodhasAkSAtkriyeti samudayAdidarzanabhAvanAheyaklezanirodhaprAptirityartha: | zeSaprati- ##10.6 (4a-4)## pakSabhAvanAvaiyarthyamiti | zeSaklezasamudayAdidarzanabhAvanAprahAtavyAtmakapratipakSamArgo- tpAdanaM niSprayojanamityatha: | yattarhyuktamasabhAgo nirodha iti | kvoktam | sUtre | pUrva- ##10.7 (4a-5)## bhartrA vizAkhena gRhapatinA pRSTayA dharmadinnayA bhikSuNyoktam | kiM sabhAga Arye nirodha: | asabhAga AyuSmanvizAkheti | apratisadRzo nirodha ityartha: | abhisabhIkSya pRcchati asya ko’rtha iti | bahutve hi sati pratisadRzo ‘nyatamo bhavediti parasyAbhiprAya: | nAsya ##10.8 (4a-5)## kazcitsabhAgaheturiti | sabhAgahetu: sabhAga ityeko ‘rtho hetuzabdalopAt | dRzyante hi padeSu padaikadezAnprayuJjAnA vAkyeSu ca vAkyaikadezAn | tadyathA satyabhAmA bhAmA devadatto datta: praviza piNDoM praviza tarpaNamiti | nitya: khalu pratisaMkhyAnirodha: | tasya kiM sabhAgahetunA prayojanamityasabhAgaheturasabhAga: | nAsti sabhAgo ‘syetyasabhAgo bahuvrI- hisamAsa: | nAsau kasyaciditi | nAsau pratisaMkhyAnirodha: kasyacidanyasya dharmasya ##10.9 (4a-5)## sabhAgaheturityadhikRtam | kiM kAraNam | saMskRta eveti sabhAgaheturiSyate | tatra na sabhAgo ‘sabhAga iti tatpuruSa: | na tu nAsya kazcitsabhAgo ‘stIti | na tvasya niro- dhasya kazcidanyo nirodha: sadRzo na bhavatItyartha: || utpAdAtyantavighno ‘nyo nirodho ##10.11 (4a-7)## ‘pratisaMkhyayA | anAgatAnAM dharmANAmutpAdasyAtyantaM vighno ‘tyantavighno ‘tyantaniya- tarodha: | anya ityapratisaMkhyAnirodha: | sa hi pratisaMkhyAnirodhAdanantaroktAdanya: | ##10.13 (4a-7)## @018 apratisaMkhyayeti prasajyapratiSedhe ‘yamakAra: | na pratisaMkhyayA prApya ityartha: | athavA paryudAse pratisaMkhyAyA yadanyatpratyayavaikalyaM sApratisaMkhyA tayA prApyo nirodho ‘pra- tisaMkhyAnirodha: madhyapadalopAt | ayuktametat | pratyayavaikalyaM hyabhAva: | kathamabhAvena sa nirodha: prApyata iti | aupacArikatvAdadoSa: | athavApratisaMkhyAnirodha iti na prati- saMkhyAnirodho ‘pratisaMkhyAnirodha: | pratisaMkhyAnirodhAdanyatvamAtramevocyate na tu pratyayavaikalyasya vyApAra iti | utpAdagrahaNamanityatAnirodhavyudAsArtham | anityatA- nirodho hi dharmasthiteratyantavighno na dharmotpAdasya | atyantagrahaNamasaMjJinirodhasamApattya- saMjJikavyudAsArtham | tAni hyanAgatAnAM cittacaittAnAmutpAdavighno na tvatyantaM tAvatkA- ##10.16 (4a-8)## likatvAttadvighnabhAvasya || yathaikarUpavyAsaktacakSurmanasa iti vistara: | yathetyudAharaNa- kathanam | yathaikasminnIle rUpe vyAsaktaM cakSurmanazca yasya sa ekarUpavyAsaktacakSurmanA: | tasya yAni rUpAntarANi gRhyamAnAnnIlAdanyAni nIlAntarapItalohitAvadAtAdIni varNarU- pANi saMsthAnarUpANi ca zabdagandharasaspraSTavyAni ca sarvANi | atyayante pratyutpanna- ##10.18 (4a-9)## madhvAnamatikrAmanti | atItamadhvAnaM pratipadyanta ityartha: | tadAlambanairiti | tAni nI- lAntarAdInyanantaroktAnyAlambanAntarANi yeSAM te tadAlambanA: | ke | paJca vijJAnakA- ##10.19 (4a-9)## yA: | tairna zakyamutpattuniti bhAvasAdhanametat | na hi te samarthA iti vistara: | na hi te paJca vijJAnakAyA atItaM viSayaM svAlambanamapi zaktA grahItuM vartamAnAla- mbanatvAtpaJcAnaM vijJAnakAyAnAm | athAnyadidAnIM nIlAntarAdikaM vartamAnamAlambya kasmAnnotpadyante | na zakyamevaM bhavitum | sarvadharmANAM catuSke niyatatvAt | hetau phala Azraya Alambane ceti | yasya vijJAnasya yadAlambanaM tadeva tasyAlambanaM bhaved bhavennA- nyaditi | AlambanapratyayavaikalyAtte paJca vijJAnakAyA na punarutpadyante | ata Aha | ##10.20 (4a-10)## sa teSAmapratisaMkhyAnirodha iti vistara: | teSAM paJcAnAM vijJAnakAyAnAM pratyayavai- kalyAtprApyata AlambanapratyayavaikalyAt | caturbhireva hi pratyayairhetusamanantarAlamba- nAdhipatipratyayaizcittacaittA utpadyamAnA utpadyante | teSAmanyataravaikalye ‘pyanutpatti: | samanantarapratyayavaikalyAdityapare | samanantarapratyayo hi tadAnIM cittacaittalakSaNa ekasyaiva @019 tasya nIlavijJAnasyotpattAvavakAzaM dadAti netareSAM nIlAntarAdivijJAnAnAM yuga- padvijJAnotpattyasaMbhavAt | udAharaNamAtraM caitat | evaM kSAntilAbhyAdInAM paJcAnAmapyA- pAyikAnAmanAgatAnAM skandhAnAM tadutpattiviruddhapratyayasaMmukhIbhAvena pratyayavaikalyAda- pratisaMkhyAnirodha: prApyata ityudAhAryam | apratisaMkhyAnirodhameva vAbhisaMdhAya srotaA- pannaM pudgalamadhikRtyoktaM bhagavatA niruddhA asya narakAstirpaJca: pretA iti | tadevaMjA- tIyakAnAmanAgatAnAM dharmANAM pratyayavaikalyAtpratisaMkhyAmantareNotpAdasya niyatarodha- bhUto yo dharma: so’pratisaMkhyAnirodha ityucyate || na hi pratyayavaikalyamAtrAdatyantaM tada- nutpattirupapadyate punastajjAtIyapratyayasAMnidhye tadutpattiprasaGgAt ko hi tadA tadutpattau vibandha: syAditi vaibhASikA: || catuSkoTikaM cAtreti vistara: | atra ##11.1 (4b-1)## pratisaMkhyA’pratisaMkhyAnirodhalakSaNanirdeze catuSkoTikaM catuSprakAraM praznavisarjanam | ki- martham | vyutpAdanArtham || tadyathAtItapratyutpannotpattidharmANAM sAsravANAmiti ##11.3 (4b-1)## sAsravatvAtpratisaMkhyAnirodha eva labhyate | atItapratyutpannAnAmutpAdasya kRtatvAd utpattidharmANAM vAvazyaMbhAvAnnApratisaMkhyAnirodho labhyate | utpAdAtyantavighnalakSaNo hyapratisaMkhyAnirodha: | tadyathAnutpattidharmANAmanAsravasaMskRtAnAmiti | atyanta- ##11.5 (4b-2)## vighnitotpAdatvAdeSAmanutpattidharmatvam | atazca teSAmapratisaMkhyAnirodho labhyate | tadyathA SaDbhUmikAnAmanAgamyadhyAnAntaradhyAnabhUmikAnAM zraddhAnusArimArga ekasminsaMmukhIbhUte zeSAnAM paJcAnAmapratisaMkhyAnirodho labhyate | na tu pratisaMkhyAnirodho ‘nAsravatvAt | na hi nirdoSaM prahANArhaM bhavati | anutpattidharmagrahaNamatItapratyutpannotpattidharmanirA- sArtham | anAsravagrahaNaM sAsravanirAsArtham | saMskRtagrahaNamasaMskRtagrahaNanirAsArtham | asaMskRtamapi hi svabhAvato ‘nutpattidharmakaM atastatprasaGgo mA bhUditi tadvizeSaNam | keSAMcidevaM pATha: tadyathAnutpattidharmANAmanAsravANAmiti | teSAM kathamasaMskRtAnAM grahaNA- pramaGga: | na bhavati | yeSAM dharmANAM pratisaMkhyAnirodho 'pratisaMkhyAnirodho vA saMbhavati teSAmadhikAra: | na cAsaMskRtAnAM tau nirodhau saMbhavata: | utpAdAtyantavighno hyapratisaM- khyAnirodha: | na cAsaMskRtAnAmutpAdo ‘sti | kiM cAnutpattidharmANAmiti paryudAsena @020 naJsamAsa: | utpattidharmebhyo ye ‘nye tatsadRzAzca dharmAste ‘nutpattidharmANa: | ke ca tAdRzA: | saMskRtA eva nAsaMskRtA ityaprasaGgo ‘saMskRtAnAmiti bruvate || santi ##11.7 (4b-2)## yeSAmubhayamiti pratisaMkhyAnirodhazcApratisaMkhyAnirodhazca | tadyathA sAsravANAmiti vistara: | sAsravatvAtteSAM pratisaMkhyAnirodha: prApyate | anutpattidharmatvAdapratisaMkhyAni- rodho ‘pi prApyate | yadA tadAnayo: prAptirabhipreyate nAvazyamanayoryugapatprAptirbhavati | keSAMciddhi pUrvaM pratisaMkhyAnirodha: prApyate pazcAdapratisaMkhyAnirodha: | tadyathArhata ekarUpavyAsaktacakSurmanasastadanyarUpAdyAlambanAnAM paJcAnAM vijJAnakAyAnAm | keSAMci- tpUrvamapratisaMkhyAnirodha: prApyate pazcAtpratisaMkhyAnirodha: | tadyathA kSAntilAbhino ‘pAyagatInAm | keSAMcidyugapat | tadyathA dRSTiprAptasyAdhimAtrAdhimAtraklezapratipakSodaye teSAmadhimAtrANAmanAgatAnAM klezAnAM pratisaMkhyAnirodhazcApratisaMkhyAnirodhazca yugapa- ##11.9 (4b-4)## tprApyete | evamanyeSAmapi saMbhavato yojyam || tadyathAtItapratyutpannotpattidharmANA- manAsravANAmiti | atItAdInAmeSAmutpAdasya vighnayitumazakyatvAdapratisaMkhyAnirodho na labhyate | anAsravatvAccaiSAM pratisaMkhyAnirodho ‘pi na labhyate | asaMskRtAnAM tUtpAdA- bhAvAnnApratisaMkhyAnirodho ‘sti | utpAdAtyantavighno hyapratisaMkhyAnirodha ityuktaM prAk | anAsravatvAcca pratisaMkhyAnirodho ‘pi nAsti ||6|| evamasaMskRtasyAlpavaktavyatvApurastAttatpraznAnparisamApayya saMskRtAnnirdeSTukAma ##11.12 (4b-4)## upoddhAtamutthApayati yaduktaM saMskRtA mArgavarjitA: sAsravA iti katame te saMskR- ##11.18 (4b-5)## tA iti | te puna: saMskRtA dharmA: | puna:zabda: prabhedAntarapradarzanArtha: | ukta: pUrvaprabheda: sAsravAnAsravA iti | ayaM tu puna:prabheda iti | asaMskRtanirdezena vyavahitatvAtpuna: saMskRtagrahaNamasaMskRtanirAsArtham | ta iti tacchabda: pUrvaprakRtApekSa: | ke ca pUrvaprakRtA: | avarjitAzca ye sAsravA: | varjitAzca ye mArgasatyasvabhAvA: | ubhaye hyapekSitA: | kathaM gamyate | ye sAsravA upAdAnaskandhAsta ityanAsravebhya: sAsravaniSkarSavacanAt | yadrU- pAdiskandhapaJcakaM vakSyamANalakSaNaM te ‘mI saMskRtA draSTavyA: | anyonyameSAM saMgraha: | rUpAdigrahaNaM zIlAdiskandhanirAsArtham | anye ‘pi hi paJca skandhA: santi | zI- @021 laskandha: samAdhiskandha: prajJAskandho vimuktiskandho vimuktijJAnadarzanaskandhazceti | skandhagrahaNaM rUpAdiviSayanirAsArtham || sametya saMbhUyeti paryAyAvetau | athavA sametya ##12.4 (4b-9)## samAgamyAnyonyamapekSyetyartha: | saMbhUya saMjanyetyevaM saMzabdasyArthaM darzayati | na hyekapratya- yajanitamiti sarvAlpapratyayatve 'pyavazyaM dvau pratyayau sta: | caturbhizcittacaittA hi samApattidvayaM tribhi: | dvAbhyAmanye tu jAyante | iti vacanAt | dugdhavaditi saMskRtazabdasya niSThAntatvAnniSThAntazabdenaiva dRSTAntaM ##12.6 (4b-10)## darzayati | dugdhavaditi dugdhaM nAma kSIram | yatstanAnniSkAsitaM taddugdhamiti nyAyyam | yantu niSkAsiSyate yacca naiva niSkAsiSyate dhenusthameva vartate taddugdhamiti na prAptam | ucyate ca loke dugdhamiti | evamihApi ye saMskariSyanta utpattidharmANo 'nAgatA ye 'pi na saMskariSyante 'nutpattidharmANaste 'pi saMskRtA ityucyante tajjAtIyatvAtsvala- kSaNasAdRzyAt || ta evAdhveti vistara: | sarvAbhidharma: sUtrArtha: sUtraniSkarSa: sUtravyA- ##12.7 (4b-10)## khyAnamiti | sUtroktAnAmapyadhvAdInAM skandhaparyAyarUpANAmiha vacanam | gatagacchadgami- Syaditi loke prasiddhamadhvAnamapekSyAyamadhvA vyAkhyAta: | tathA hi loke kathyate | aya- madhvA grAmaM gato 'yamadhvA gacchatyayamadhvA gamiSyatIti | evamihApi gato 'dhvA yo 'tIto gacchati yo vartamAno gamiSyati yo 'nAgata iti | adyante 'nityatayeti vA adhvAna itya- dhikRtam | nairuktaM vidhAnamapekSyAyamartho darzita: | adyante 'nityatayA bhakSyanta ityadhvAna iti saMskRtA evAdhvazabdena bhagavatA dezitA: || kathAvastuzabdenApi ta eva saMskRtA bhagavatA dezitA: | trINImAni bhikSava: kathAvastUnyacaturthAnyapaJcamAni yAnyAzrityAryA: kathAM kathayanta: kathayanti | katamAni trINi | atItaM kathAvastvanAgataM kathAvastu pratyutpannaM kathAvastviti | kathA vAkyamiti vistara: | kathA vAkyaM varNAtmaka: zabda ityartha: | ##12.9 (5a-1)## tasyA vastu nAma viSaya ityartha: | nAmnA punarartho 'bhidheya: | tathA hi vakSyati vAG nAmni pravartate nAmArthaM dyotayatIti | yadi nAmaiva kathAvastu nAmaiva saMskAraskandhaikadeza eveti kathaM kRtvA kathAvastuzabdena saMskRtA evoktA ityata Aha | sArthakavastugraha- ##12.10 (5a-2)## @022 ##12.11 (5a-3)## NAttu saMskRtaM kathAvastUcyata iti | anyathA hIti vistara: | yadi sArthakaM vastu na gRhyeta prakaraNagrantho virudhyeta kathAvastUnyaSTAdazabhirdhAtubhi: saMgRhItAnI- ti | kayA punaryuktyA sArthakaM vastu gRhyate | dvividha: kathAyA viSaya: sAkSAtpAraMparyeNa ca | sAkSAdviSayo nAma pAraMparyeNArtha: | sa hi svaviSayabhUtasya nAmno viSaya iti | atastasyApi viSayo vyavasthApyate | asaMskRtaM kasmAnna kathAvastutvenoktam | adhvapatitasya nAmno 'nadhvapatitena sahArthAyogAt | viSayo heturiti vA arthadvayavAcakavastuzabdaparigrahAdvA | yaddhi kathAyA viSayo hetu: pratyayazca bhavati tatkathAvastu | asaMskRtaM tu na hetupratyaya: kathAyA iti na kathAvastu | athavAtItAdInAM saMskRtAnAmatibahurUpatvenAkhyAtakara- NayogyatvAt | evaM caivaM ca dIpaMkarastathAgato 'bhUt | evaM caivaM ca maitreyastathAgato bhavi- Syati | evaM caivaM ca rAjA kapphiraNo bhavatIti | ata: saMskRtA eva kathAvastutvenoktA ##12.14 (5a-4)## nAsaMskRtA: || sarvasya saMskRtasya nirvANaniti nirupAdhizeSanirvANam | yadyevaM sA- sravasya tadastIti bhavati sAsravasya sani:sAratvayogo mArgasatyasya tu katham | kolo- pamaM dharmaparyAyamAjAnadbhirdharmA api prahAtavyA: prAgevAdharmA iti mArgasatyasyApi ni:saraNaM ##12.15 (5a-5)## kalpata eveti sarva eva saMskRtA sani:sArA bhavanti || savastukA iti | vasantya- sminprAkkAryANi pazcAttata utpattiriti | vastu heturityartha: | sa eSAmastIti savastukA: | pravacane hi vastuzabda: paJcasvartheSu dRzyate | svabhAva Alambane saMyojanIye hetau parigrahe ca | svabhAve tAvat | yadvastu pratilabdhaM samanvAgata: sa tena vastuneti tena svabhAveneti gamyate | Alambane | jJeyA dharmA: katame | Aha | sarve dharmA jJAnena jJeyA yathAvastu yathAlambanamityartha: | saMyojanIye | yasminvastunyanunayasaMyojanena saMyuktA: pratighasaMyojanenApi tasminniti | hetau | savastukA dharmA: katame | sarve saMskRtA dharmA iti | parigrahe | kSetravastu gRhavastvApaNavastu dhanavastu | parigrahaM prahAya tata: prati- ##12.17 (5a-5)## virato bhavatIti | iha hetau vastuzabdo veditavyo hetuvacana: || kileti kilazabda: paramataM darzayati | svamataM tvasya lakSyate | savastukA: sasvabhAvA: saMskRtA: | asaMskR- tAstvavastukA: prajJaptisattvAditi ||7|| @023 ta eva puna: saMskRtA iti ye sAsravA: pUrvamuktA iti darzayati | ye sAsravA ##12.19 (5a-6)## upAdAnaskandhAsta iti teSAmityatrAhAryam | kiM siddhamiti | yadarthApannaM taddhi- ##12.20 (5a-10)## cArayati | upAdAnaskandhAdaya: sUtreSUktA: | teneha te vyAkhyAyante | sarvo 'bhidharma: sUtrArtha iti vistareNoktametat || tatsaMbhUtatvAdupAdAnaskandhA iti | upAdAnasaMbhUtA: ska- ##13.8 (5b-1)## ndhA upAdAnaskandhA: madhyapadalopAt | yathA tRNasaMbhUto ‘gnistRNAgni: tuSasaMbhUto ##13.9 (5b-1)## 'gnistuSAgniriti | upAdAnAnAM skandhA upAdAnaskandhA iti SaSThIsamAsenaiva madhyapa- dalopamakRtvAnye sAdhayanti | evaM ca nidarzayanti yathA tRNAnAmagnistRNAgniriti | yuktaM ye sattvasaMkhyAtAste upAdAnaskandhA: klezAbhiSyanditakarmahetukatvAt | vAhyAstu bhAvA: kathamupAdAnaskandhA: | te 'pyupAdAnanirvRttA: karmajaM lokavaicitryamiti siddhA- ntAt || tadvidheyatvAdvA rAjapuruSavaditi | yathA rAjJo vidheya: puruSa evamupAdAnAnAM ##13.10 (5b-2)## vidheyA: skandhA: | tadvazenAlambanagatyantarapravRtte: || upAdAnAni vA tebhya: saMbha- ##13.11 (5b-2)## vantItyarthakathanamAtrametat | padAni tvevaM vaktavyAni | upAdAnAnAM saMbhavahetavo vA skandhA upAdAnaskandhA: | puSpaphalavRkSavat | yathA puSpANAM phalAnAM vA saMbhavo ##13.12 (5b-3)## heturvRkSa: puSpavRkSa: phalavRkSa iti vA tadvat || arhatskandhA api pArasAMtAnikopA- dAnavidheyA vikriyotpAdanAt | tebhyo 'pi pArasAMtAnikAnyupAdAnAni saMbhavantItya- viruddhameSAmupAdAnaskandhatvam || raNA hi klezA: | AtnaparavyAbAdhanAditi | ye ##13.13 (5b-3)## hyAtmAnaM parAMzca vyAbAdhante te raNA yuddhAnItyartha: | tathaiva ca klezA raNA ucyante || tadanuzayitatvAditi tairanuzayitA upasevitA ityartha: | athavAnuzayina: kRtAstairanuza- ##13.15 (5b-4)## yitA: tadbhAvastadanuzayitatvaM tasmAttadanuzayitatvAt | athavA teSAmanuzayitatvam | tasmA- tsaraNA: sAsravavat | sAsravatve yadvyAkhyAnaM tadevAsya vaktavyam || AryANAM pratikU- ##13.17 (5b-5)## latvAddu:khamiti saMskAradu:khatayAryANAM tatpratikUlam || samudetyasnAddu:khamiti samu- ##13.18 (5b-5)## daya iti | hetubhUtA: skandhA: samudaya: phalabhUtA skandhA du:khamiti varNayanti || luhyata ##13.18 (5b-5)## iti loka iti | asminneva rohita vyAyAmamAtre kalevare lokaM prajJApayAmi loka- samudayaM ceti sUtram | luhyate praluhyate tasmAlloka iti ca bhagavataivoktam | luhyate @024 vinazyatItyartha: | lujiriha gRhIto na loki: | nairuktena tu vidhAnena gakArasya ##14.1 (5b-6)## sthAne kakAra: kRta: | tasmAlloka iti bhavati || dRSTirasmiMstiSThatIti | ye kecidbhikSava Atmata AtmIyatazca samanupazyanti ta imAneva paJcopAdAnaskandhAnAtmata ##14.2 (5b-7)## AtmIyatazca samanupazyantIti vacanAdupAdAnaskandhA dRSTisthAnam || bhavatIti bhava iti sAsravA eva dharmA bhavazabdenoktA: | bhava: katama: paJcopAdAnaskandhA iti vacanAt || ete ca du:khAdaya: zabdA mArgasatye 'pi prasajyante | mArgasatyamapi hi saMskAradu:khatayA du:kham | samanantarapratyayAdibhAvena cAsmAtsAsravaM vastu samudeti luhyate ca dRSTizca tadA- lambate bhavati ca tadutpadyata ityartha: | naiSa doSa: | rUDhiM hyapekSate zabdapravRtti: | ye dharmA: saMskAradu:khatayAryANAM pratikUlA du:khAvirodhina: tadutpAdakA: prasiddhA dRSTipu- STijanakA anAdimati ca saMsAre vinazyanti bhavanti teSvevAmI du:khAdaya Aryai: saMketi- tA: na mArgasatye | tasmAtsAsravA eva dharmA du:khazabdAdyabhidheyA bhavanti nAnAsravA: | na hi gacchatIti gaurityukte sarvo gantA gaurityucyate | tasmAtsUktaM du:khaM samudaya itye- vamAdi ||8|| ##14.9 (5b-10)## rUpamiti rUpaskandha: | paJceti manaindriyavyudAsArtham | arthA viSayA: | aryante jJA- ##14.15 (6a-4)## yanta ityartha: | puna: paJceti grahaNaM dharmAyatanaviSayanirAsArtham || tadvijJAnAzrayA iti | tacchabdo 'rthAnapekSate | teSvartheSu teSAM vA vijJAnAni tadvijJAnAni | teSAmAzrayAstadvi- ##14.18 (6a-4)## jJAnAzrayA: || rUpaprasAdA iti | rUpANi ca tAni prasAdAzca ta iti rUpaprasAdA: | anena vizeSaNena manaindriyaM nirastaM bhavati | mano 'pi hi tadvijJAnAzraya: paJcAnAM sahajAzca taira iti siddhAntAt | anuzayitAste na tu mano rUpasvabhAvamityato nirastam | rUpagrahaNaM tviha zraddhAprasAdanirAsArtham | tadvijJAnAzrayA ityanena vizeSeNa ca zraddhAyA aprasaGga iti cet | na bahuvrIhikalpanAyAM tatprasaGgasaMbhavAt | rUpagrahaNe tu bahuvrIhikalpanA nivartate | na hi rUpamayo 'sti prasAdo yasya tadvijJAnAnyAzrayatvena kalperan | prasA- dagrahaNaM punarindriyagrAhyavastuvyatiriktarUpaprasAdavizeSajJApanArtham | vaibhASikA hi bruvate | bhUtavikAravizeSA evendriyANIti | pravacane tu naivam | kiM tarhi | rUpA- @025 diviSayavyatiriktAnyacchAnyatIndriyANi svavijJAnAnumeyAnIndriyANi yeSAM cakSurA- dInyadhiSThAnAni dRzyante | tadvijJAnAzrayA iti ca vizeSaNamanyonyalakSaNasAMkaryanivR- ttyartham | yadi hi rUpaprasAdAzcakSurAdaya ityetAvadavakSyac cakSurapi zrotrAdi prAsaMkSyata | zrotrAdi vA cakSu: | yatastvevaM vizeSyate rUpavijJAnAzrayo yo rUpaprasAdastaccakSuritya- to lakSaNasAMkaryaM na bhavati | na hi zrotramanyadvendriyaM rUpavijJAnasyAzraya: | evaM yA- vatkAyavijJAnAzrayo yo rUpaprasAdastatkAyendriyamiti vaktavyam | yathoktaM bhagavateti | ##15.2 (6a-6)## etadvyAkhyAnaM sUtrAnugatamityabhiprAya: | kathamiti | AdhyAtmikamiti vijJAnAzraya ityartha: | Atmazabdo hi citta Atmetyupacaryata iti vakSyate | Atmani adhi adhyAtmaM adhyAtmameva AdhyAtmikam | Atmani cittalakSaNe kartavye heturityayamartha AdhyAtmi- kazabdenocyate | vijJAnAzraya iti yAvaduktaM bhavati || athavA yAnIti vistara: | ##15.4 (6a-8)## athavA tacchabdenendriyANyabhisaMbadhyante cakSurvijJAnaM zrotravijJAnamityevamAdi | pravacane prasiddhametad na tu rUpavijJAnaM zabdavijJAnamiti | loke tu kadAcidevaM bhavet | tasmA- didaM vyAkhyAnAntaramAsr*Iyate | tasmAdAha | evaM ca kRtvA prakaraNagrantho 'pyanuvRtta ##15.7 (6a-10)## iti vistara: | kathamihAsiddhamasiddhena sAdhyate | cakSureva hyasiddham | tadasiddhau cakSurvi- jJAnamapyasiddham | kathaM tattena tadAzrayatayA sAdhyate | siddhA eva te paJca vijJAnavizeSA: | parasparavizeSopalakSaNArthaM tu vayametaizcakSurAdibhistAnvizeSayanto darzayAma: | etaduktaM bhavati | etasya prathamasyaikasya svasaMvedyasya vijJAnavizeSasya ya Azrayo rUpaprasAdasta- ccakSurindriyam | evaM yAvadekasya paJcamasya svasaMvedyasya vijJAnavizeSasya ya Asrayo rUpaprasAdastatkAyendriyamiti nAsiddhenAsiddhasya sAdhanam ||9|| rUpaM dvidheti | cakSuSo 'rtho varNasaMsthAnabhedAd dviprakAra: | lokapratItatvAttasya ##15.17 (6b-4)## svalakSaNamanaktvA prabheda eva kathyate varNazcaturvidho nolAdiriti | nIlalohita- pItAvadAtA varNA: | tadbhedA: anya ityabhrAdaya: | apare vyAcakSate tadbhedA anya iti ##15.18 (6b-5)## nIlAdivarNacatuSTayasaMparkavizeSAtkAkANDavarNAdayo 'pi jAyante | na kevalamabhrAdaya iti || saMsthAnamAkRtivizeSa: || punastadevAntargaNikena bhedena bhidyate viMzatidheti | tadyathA ##16.2 (6b-5)## @026 saMsthAnamaSTavidhaM dIrdhAdivizAtAntaM zeSo dvAdazavidho varNa iti viMzatidhA | ##16.4 (6b-7)## nabhazcaikavarNamiti yaddUrato vaidUryabhittyAkAraM dRzyate || vRttaM vartulam | pari- maNDalaM cakralam | unnataM sthUlAdirUpam | avanataM nimnarUpam | yatra rUpANAM ##16.13 (6b-10)## darzanamiti vacanaM chAyAndhakArayornAnAkaraNapradarzanArtham || na vipaJcitaM na vibhakta- mityartha: || idamiha vicAryam | yadi nIlAdivarNacatuSTayabhedA evAbhrAdayo na tadyatiriktA bhavanti yatheha kAkANDAdivarNA noktAstathAbhrAdayo 'pi na vaktavyA iti | naitadyA- khyAnakArairvicAritam | zakyaM tvevaM bhaNitum | mAyArUpasadRzatvAnnolAdibhedabhUtA api te 'bhrAdaya: pRthaguktA: | tathA hi te dUrato bhittaya iva lakSyante | abhyAzagamane tu na dRzyante | mA kasyacidevaM bhUd naitatkiMcidasti vimatirvA kimastyetad uta bhrAntimAtramiti | tadviparyAsasaMzayanivRttyarthamime 'bhrAdaya uktA: santyevAmI rUpAyatanasvabhAvA iti || ##16.17 (7a-2)## dIrghAdInAM pradeza iti dIrghAdivizAtAntapradeza ityartha: | kataro 'sau pradeza ityAha | kAyavijJaptisvabhAva iti | kAyavijJaptirhi kadAciddIrghA kadAcidrasvA kadAcidyA- vadvizAteti | kIdRzI puna: sAvagantavyA | tadAlambanacittasamutthApitaM yatkAyakarma | ##16.18 (7a-3)## akAyakarmasvabhAvaM tu dIrghAdivizAtAntaM nirastaM boddhavyam | astyubhayathA pariziSTa- miti yannirastaM dIrghAdi abhradhUmarajomahikAzca | dRzyate hi nIlAdInAM dIrghA- dipariccheda iti nIlapItalohitAvadAtacchAyAndhakArANAM dIrghAdisaMsthAnagrahaNam | ##17.1 (7a-4)## tasmAdeSAmapi tRtIyAyAM koTyAmantarbhAva ityabhiprAya: || kathaM punarekaM dravyamubhayathA vidyata iti | kathamekaM dravyaM varNasaMsthAnAtmakaM bhavati | varNarUpAddhi saMsthAnarUpaM dravyA- ntaramiti va: siddhAnta: | ubhayasya tatra prajJAnAt | varNasaMsthAnasya tatra grahaNAt | ##17.2 (7a-6)## jJAnArtho hyeSa vidirna sattArtha iti | vida jJAna ityetasya dhAtorlugvikaraNasyaitadrUpaM vidyata iti | na tu vida sattAyAmityetasya dhAto: zyanvikaraNasyaitadrUpamityartha: | jJAnaM ##17.3 (7a-6)## tatrobhayAkAraM pravartate na tu dravyamekamubhayalakSaNamiti vaibhASikaparihAra: || kAyavi- jJaptAvapi tarhi prasaGga ityAcArya: | na hi kAyavijJaptau gRhyamANAyAM varNagrahaNaM na pravartate | vaibhASikAnAmayamabhiprAya: nIlAdigrahaNamAtapAlokagrahaNaM vA saMsthAna- @027 nirapekSaM pratartate | kAyavijJaptigrahaNaM tu varNanirapekSam | pariziSTarUpAyatanagrahaNaM tu varNasaMsthAnApekSaM pravartata iti | sautrAntikapAkSikastvayamAcAryo nainamarthaM prayacchatIti | na hi cAkSuSametatsaMsthAnagrahaNam | mAnasaM tvetatparikalpitam | varNasaMnivezavizeSa eva hi saMsthAnam | na saMsthAnaM nAma dravyaM kiMcidasti varNAgrahaNe saMsthAnagrahaNAbhAvAt | etacca karmakozasthAne parIkSiSyate || sattvAsattvAkhyazceti vAgvijJaptizabdastadvyati- ##17.6 (7a-8)## riktazcetyartha: | sattvAsattvasaMkhyAtazceti kecitpaThanti | ayameva cehArtho 'bhipreta: | yadi hi sattvAsattvasaMtAnaja ityayamartho 'bhipreto bhavet sattvAkhyo vAgvijJaptizabdo 'sattvAkhyo 'nya ityevaMvakSyamANakaM vivaraNaM ni:prayojanameva | tasmAtsattvAsattvAkhyazceti pATha: sphuTa: paThitavya: || upAttamahAbhUtahetuka iti | pratyutpannAnIndriyAvinirbhAgAni bhUtAnyu-##17.8 (7a-9)## pAttAni | anyAnyanupAttAni | upAttAni mahAbhUtAni heturasyetyupAttamahAbhUtahetuka: | yathA hastavAkchabda iti | yadi sattvasaMtAnaja ityabhipreto bAhyo 'pi hi ni- ##17.9 (7a-9)## rmito mAnuSAkAro hastavAkchabdaM kuryAt sa cAnupAttamahAbhUtahetukasvabhAvo 'vaga- ntavya indriyavinirbhAgavartitvAt | sa ca mAnuSImapi vAcaM nirmAtRvazAdbhASet | vakSya- ti hi | ekasya bhASamANasya bhASante sarvanirmitA: | ekasya tUSNIMbhUtasya sarve tUSNIMbhavanti te || tasya ca bAhyanirmitazabdasyAnupAttamahAbhUtahetuka ityatra grahaNaM yathA vA- ##17.10 (7a-10)## yuvanaspatinadIzabda iti yathAzabdasyodAharaNArthatvAt || sattvAkhyo vAgvijJapti- ##17.11 (7a-10)## zabdo 'sattvAkhyo 'nya iti | sattvamAcaSTe sattvAkhya: | vAgvijJaptizabdena hi sattvo 'yamiti vijJAyate | taM vAgvijJaptizabdaM varjayitvAnya: zabdo hastazabdo 'pi yAvadasa- ttvAkhya eva kimaGga asattvasaMtAnaja iti vyAkhyAtaM bhavati | tadevamupAttamahAbhUtahetuka: sattvAkhyazcAsattvAkhyazca bhavati | anupAttamahAbhUtahetuko 'pi nirmitazabdo vAgvijJapti- svabhAva: sattvAkhya: | tasyaiva hastazabdo vAyuvanaspatyAdizabdazcAsattvAkhya iti caturvidha: zabda: | manojJAmanojJabhedAtpunaraSTavidho bhavati || yathaiko varNaparamANuriti | na ##17.15 (7b-2)## @028 ##17.17 (7b-4)## bhUtacatuSkadvayamupAdAya vartate zabda: upAdAyarUpatvAdvarNaparamANuvaditi bhAva: || rasa: SoDhe- ti SaNmUlajAtimadhikRtyaivamuktam | rasaSaTkasyAnyonyasaMparkavizeSAttvatibahuprakArA rasA: saMbhavanti | ekakadvikatrikacatuSkapaJcakaSaTkasaMparkayogAddhi carake triSaSThI rasA upadiSTA: || sugandhadurgandhayo: samaviSamagandhatvAdityanutkaTotkaTagandhatvAdityartha: | asminpakSe ##17.20 (7b-5)## dvividho gandha iSTa: | trividhastu zAstra iti samagandho 'nyastRtIya ityartha: | apare punarvyAcakSate sumagandha iti tayorevaikadeza iti | sa evArtho bhavati zabdamAtraM tu bhidyate || ##18.8 (7b-9)## zItamuSNAbhilASakRditi saMbhavaM pratyevamucyate | yo dharma uSNAbhilASaM kuryAttacchItaM nAmopAdAyarUpam | grISme yadyapi tanna kuryAttajjAtIyatvAttu zItameva tadavagantavyam || ##18.9 (7b-9)## kAraNe kAryopacArAditi attumicchA jighatsA caitasiko dharma: tasya kAraNama- ##18.10 (8a-1)## ntarudare kAyendriyeNa ya: spRzyate sA jighatsA nAmopAdAyarUpam | yathA buddhAnAM sukhamutpAda ityAdi | abhyudayani:zreyasasukhakAraNatvAdbuddhotpAdasya sa sukhamityucyate ##18.17 (8a-4)## tadvat | evaM pipAsApi vaktavyA || saMcitAni punastulyanta iti sUkSmagurutvasadbhAvAditya- bhiprAya: | atrAnumAnam | sadgurutvaM rUpAvacaraM vastrAdi AdhArAdheyabhAvAt kuNDabadaravaditi || ##18.18 (8a-4)## anugrAhakaM kilAstIti kilazabdo vaibhASikamatadyotanArtham | svamataM tu samAdhire- ##18.20 (8a-5)## vAtrAnugrAhaka: kimatra zItena parikalpiteneti || yadA tatprakAravyavaccheda iti ##19.3 (8a-7)## yadA nIlAdiprakAranimittAbhoga: || evaM zrotrAdivijJAnamiti | ya eSa vahuvidha: zabda ukto 'tra kadAcidekena dravyeNa zrotrAdivijJAnamutpadyate yadA tatprakAravyava- cchedo bhavati kadAcidbahubhiryadA na vyavaccheda: | tadyathA tUryazabdasamUhamanekAkAratA- ##19.4 (8a-8)## ramandratAdizabdarUpaM zRNvata: | evaM ghrANajihvAvijJAne api svaviSaye yojye | kAya- vijJAnaM tu paraM paJcabhiriti | katham | kadAcidekena dravyeNotpadyate yadA tatprakA- ravyavacchedo bhavati | kadAciddvAbhyAM yAvatpaJcabhiryadA na vyavaccheda: | ekena ca zlakSNa- ##19.8 (8a-9)## tvAdineti | kimatra kAraNam | karkazatvAdInAmanyabhUtacatuSkAzritatvAt || nanu caivami- ti vistara: | yathA cakSu:zrotraghrANajihvAkAyAvijJAnAlambanAnyabhisamasya manovijJAnaM gRhNAtIti kRtvA sAmAnyalakSaNaviSayaM tadyavasthApyate tathA nIlapItalohitAvadA- @029 tAlambanAnAM caturNAM cakSurvijJAnAnAM tAni catvAri bahutarANi cAlambanANyabhisamasya cakSurvijJAnamekaM gRhNAtIti sAmAnyalakSaNaviSayaM tatprApnoti rUpAyatanasAmAnyalakSa- NamasyAlambanamiti kRtvA | tathA zrotraghrANajihvAkAyavijJAnAnyapi svaviSayeSu yo- jyAni | AyatanasvalakSaNaM pratIti | svaM lakSaNaM svalakSaNaM AyatanAnAM svalakSaNamA- ##19.10 (8a-10)## yatanasvalakSaNaM cakSurvijJAnavijJeyatvAdi rUpAyatanatvAdi vA | tatpratyete paJca vijJAna- kAyA: svalakSaNaviSayA iSyante pravacane | na dravyasvalakSaNaM prati svalakSaviSayA iSyanta iti prakRtam | dravyAnAM nIlAdikAnAM svalakSaNaM nIlAdyAkAracakSurvijJAnA- divijJeyatvaM nIlAkArAdi vA | na tatpratyete paJca vijJAnakAyA: svalakSaNaviSayA iSyanta ityadoSa: || yugapadvipayasaMprAptAviti | kAyajihvendriyayoryugapadviSayasaMprApti: saMbhavati | ##19.12 (8b-1)## dvayozca vijJAnayoryugapatpravRttirna saMbhavati | ata: pRcchati kataradvijJAnaM pUrvamutpadyata iti | yasya viSaya: paTIyAn | yadi kAyendriyasya viSaya: paTutara: kAyavijJAnaM pUrvamutpadyate | atha jihvendriyasya viSaya: paTIyAJjihvAvijJAnaM pUrvamutpadyate | samaprApte ##19.14 (8b-3)## tu viSaye tulya ityartha: | jihvAvijJAnaM pUrvamutpadyate kasmAt | bhoktukAmatA- varjitatvAtsaMtaterbhojanecchApravaNatvAdAtmabhAvasyetyartha: | pUrvaM jihvAvijJAnamutpadyata iti vacanAt | pazcAtkAyavijJAnamutpatsyata ityarthAduktaM bhavati || tenAtra vicAryate | kiM yo 'sau jihvAviSayakSaNena saha prApta: kAyaviSayakSaNa AsIttatra tatkAyavijJAnamutpa- dyate ahosvidanyasminkAyavijJAnaviSayakSaNa iti | anyasminnityAha | katha- mAlambananiyamo na bhidyate | naiSa doSa: | yattadviSayAlambanaM vijJAnaM tadapratisaMkhyA- nirodhaniruddham | anyattu tatsadRzaM kAyavijJAnamutpadyata iti | ata: pazcAttadutpadyata ityucyate jAtisAmAnyenaikatvopacArAt ||10|| anekakathAprapaJcavyavahitatvAnnaSTa ivAvijJapteruddezAdhikAra ityata idamupanyasyati uktA: paJcendriyArthA yathA ca teSAM grahaNamiti | kadAcidekena dravyeNa cakSurvijJA- ##19.16 (8b-4)## namutpadyata ityevamAdinA | teSAM tu grahaNamiti karmaNi SaSThI | avijJaptiridAnIM vaktavyeti | rUpaM paJcendriyANyarthA: paJcAvijJaptireva ca ityavijJaptirevAvaziSyate | @030 ##20.5 (8b-5)## tasyA lakSaNanirdezAvasara iti vaktavyA || vikSiptacittakasyeti kecidevaM vRttiM paThanti | asminpATha evaM sUtravigraha: | vikSiptaM nAsti vA cittamasyeti vikSiptAcittaka: | athavA vikSiptaM cittaM nAsti vA cittamasyeti vikSiptAcittaka: | ekasya cittazabdasya lopa: | kecidevaM paThanti vikSiptasyeti | asminpATha uttarapadadvayasya bahuvrIhiM kRtvA pazcAdevaM vigraha: vikSiptazcAcittakazca vikSiptAcittaka: | vikSipta: pudgalo vikSiptacitta ityartha: | ##20.5 (8b-7)## vikSiptacittasyeti tadanyacittasyApItyavijJapticittAdanyacittasyetyartha: | tadyathA kuza- lAyA avijJapte: samutthApakaM cittaM kuzalam | tadanyacitto 'kuzalAvyAkRtacitta: | sa iha vikSiptacitto 'bhipreta: | akuzalAyAstvavijJapterakuzalaM cittaM samutthApakam | tadanyacitta: kuzalAvyAkRtacitta: | sa cApi vikSiptacitto veditavya: | tasya tadanyacittasyApi | ##20.6 (8b-7)## acittakasyApItyasaMjJinirodhasamApattisamApannasyApi | apizabdenAvikSiptasa- ##20.9 (8b-8)## cittakasyApAti vijJAyata ityetatpudgaladvayavyatiriktatRtIyasyApyartha: || kuzalAku- zala iti kuzalAkuzala evetyavadhAraNam | avyAkRto nAstItyartha: | etena cakSurAdayo ##20.10 (8b-8)## vyudastA veditavyA: || yo 'nubandha iti pravAha iti | yo dharmo nityapravAhayukta ityartha: | pravAhena pravAhI nirdizyate pravAhopalakSyatvAt | athavAnubadhnAtItyanubandha: | pravAha iti ca vyAkhyApadaM kRtabahuvrIhikam | pravRtta: prakRSTo vA vAho 'syeti pravA- ##20.11 (8b-9)## ho dharma: sa eva nirdizyate na tatsrota: || prAptipravAho 'pyastIdRza iti | tatprAptirapi vikSiptAvikSiptAcittasyApi pravAhiNI kuzalAkuzalaiva ceti | tadvizeSa- NArthamucyate mahAbhUtAnyupAdAyeti mahAbhUtahetuka ityartha: | yathendhanamupAdAyAgnirbha- ##20.13 (8b-10)## vatItyukte indhanahetuko 'gniriti gamyate | jananAdihetubhAvAditi | jananAnnizrayAtsthAnAdupastambhopabRMhaNAt | jananahetustebhya utpatte: | nizrayaheturjAtasya bhUtAnuvidhAyitvAdAcAryAdinizrayavat | pratiSThAheturAdhArabhAvAccitrakuDyavat | upastambhaheturanucchedahetutvAt | upabRMhaNahe- turvRddhihetutvAt | katamAni mahAbhUtAnyupAdAya kimAzrayamahAbhUtAnyutAho nAzraya- ##20.15 (9a-1)## mahAbhUtAni | AzrayamahAbhUtAnItyAhu: || tannAmakaraNajJApanArtha iti | yasmAdrUpa- @031 kriyAsvabhAvApi satI vijJaptivatparaM na vijJApayati tasmAdavijJaptiri- tyartha: | rUpakriyAsvabhAvApItyubhayavizeSaNaM kimartham | yaddhi vastu rUpasvabhAvameva na kriyAsvabhAvaM tanna paraM gamayati | tadyathA cakSurAdaya: | yadapi kriyAsvabhAvameva na rUpa- svabhAvaM tadapi paraM na gamayati | tadyathA cetanA | yattUbhayasvabhAvaM tatparaM gamayati | tadyathA vijJapti: | vijJaptirhi svasamutthApakaM cittaM kuzalAkuzalAvyAkRtaM saumyaM krUramanubhaya- miti vA paraM vijJApayati | tena vijJaptivaditi viparItadRSTAntaprayoga: || samAsatastvi ##20.19 (9a-2)## ti vistara: | ziSyasukhAvabodhArthaM saMkSepato vAkyena tadavijJaptirUpaM darzayatyAcArya: vijJaptisamAdhisaMbhUtaM kuzalAkuzalaM rUpamavijJaptiriti | yathAsaMbhavametadyojyaM kAyavAgvijJaptisaMbhUtaM kuzalaM prAtimokSasaMvarasaMgRhItaM naivasaMvaranAsaMvarasaMgRhItaM ca | akuzalaM punarasaMvarasaMgRhItaM naivasaMvaranAsaMvarasaMgRhItaM ca | samAdhisaMbhUtaM tu kuzalameva | taddvividhaM sAsravasamAdhisaMbhUtaM dhyAnasaMvarasvabhAvaM anAsravasamAdhisaMbhUtamanAsravasvabhAvaM upAdAyarUpasvabhAvaM ca na cittacaitasikAdisvabhAvamityavagantavyam | nanu caivaM vijJapti- rapyavijJapti: prApnoti | sApyuttarA sabhAgahetubhUtapUrvavijJaptisaMbhUtA | kuzalAkuzalamevetya- vadhAraNAdvijJaptAvaprasaGga: | vijJaptirhyavyAkRtApi saMbhavati | ata eva divyaM cakSu: zrotraM ca samAdhisaMbhUtamapi sadvijJaptivipAkajaM ca rUpaM nAvijJapti: prasajyata iti || atrAcArya: saMghabhadra idamavijJaptilakSaNaM sUtraM dUSayati | nyUnaM zAstrApetaM hAniratasyA: prasajyate tattvam | apizabdAdhikavacanaM vizeSyamavizeSitaM cAtra || anubandho hi pravAhastenaiva vyAkhyAta: | na cAdya: kSaNa: pravAha: | mA bhUdatiprasaGga: | tasmAttasyAtra lakSaNe nAstyavarodha iti nyUnam | pravAhasya cAdravyatvAdadravyamavijJapti- riti zAstrApetam | samAhitAyAzca nAsti vikSiptacittAcittakasyAnubandha iti sA cA- vijJaptirna prasajyata iti hAni: | avikSiptacittakasya tadanubandhAnnaiSa doSa iti cet | zubhAzubhAyA vijJapteravijJaptilakSaNaprasaGga ityatasyA: prasajyate tattvam | acittakasyApItya- pizabdavaiyarthyaM pUrveNaiva kRtatvAt | vikSiptacittakasyApItyanena hi sarvasacittakAva- @032 sthAgrahaNam | kA punaranyAvasthA yA dvitIyenApizabdena saMgRhyetetyapizabdAdhikavaca- nam | acittakaM cAdhikRtya zubho 'vijJaptyanubandho vizeSanIyo na ca vyAkhyAne 'pi vi- zeSita iti vizeSyamavizeSitam | idaM cAparaM vizeSyamavizeSitaM apratighaM rUpamiti | evamanekadoSaduSTatvAnna saMbaddhametallakSaNamiti | atra brUma: | yattAvaduktaM nyUnaM pravAhasyA- vijJaptyapadezAdAdya: kSaNo nAvijJapti: syAditi idaM tAvadasau praSTavya: ko 'yaM pravAho nAma | bahuSu kSaNeSu pravAha ityAkhyA | yadyevamAdyo 'pi kSaNa: pravAha: sidhyati prathamakSaNaprabhRtibahuSu kSaNeSu pravAha iti kRtvA | tathA hyutsAttaDAgAdvA nirgacchatAmuda- kAnAmAdyodakAvayavaprabhRtiSu pravAhasaMjJeti nAstyavyApitA lakSaNasya | yadA cAnubadhnA- tItyanubandha ityacpratyayAntena padena dravyameva nirdizyate tadA nyUnatAzaGkApi nAsti | ata eva zAstrApetatAdoSo 'pi parihRto bhavati | athApyanubandhanamanubandha iti sroto 'bhidhIyate tathApyadoSo rUpAdhikArAt | pravAhavartitvAttu pravAhazabdena pradarzyate | samA- hitAyA apyavijJapteragrahaNaM na bhavati | sApi hi yadyapi vikSiptacittAcittakasaMtAnaM nA- nuvadhnAtIti avikSiptacittakasacittakasaMtAnaM tvanubadhnAtyeva | avijJaptijAtisAmAnyena tu vikSiptAcittakasyApi yo 'nubandha: sAvijJaptirityucyate | yatpunaretaduktaM avikSipta- cittakasya tadanubandhAnnaiSa doSa iti cediti yadyavikSiptacittasya kevalasya yo 'nubandha: sApyavijJaptiriti samAhitAyA avijJaptestyAgo na bhavatIti bravISi vijJaptirapi kuzalAkuzalA tathaiva bhavatItyavijJaptiste prApnotIti | sa cApyadoSa: zubhAzubha evetya- vadhAraNAt | vijJaptirhyavyAkRtApi saMbhavatIti na vijJaptiravijJapti: prasajyate | athavA prakarSagatereSa prasaGgo na bhaviSyati | prakarSeNa hi yo 'nubandha saivAvijJapti: | na ca vijJaptiravijJaptivatprakarSeNAnubadhnAtIti avijJaptyanirodhe 'pi tannirodhadarzanAt | yadapyuktaM apizabdAdhikavacanamiti tadapyayuktamuktam | tathA hyeka eveha sUtre paThito 'pizabda: | vRttau tu tena pudgaladvayena tadartha: saMbadhyata iti dvi: puna: paThita: | tenaikena sUtrapaThitenApizabdena vikSiptaviparItamavikSiptamacittakaviparItaM ca tameva sacittakaM tRtIyaM pudgalamavijJaptyAzrayaM bruvannAcArya: svanAmoktavikSiptAcittakapudgaladvayaM jAtisA- @033 nAnyenAvijJaptyAzrayaM pradarzayan vijJapticittacaittebhyo 'rthAntarabhUtAmavijJaptimAcaSTe | traya eva hi pudgalA bhavanti vijJapticittavisabhAgacitto vijJapticittasabhAgacitto 'citta- kazca | tatra vijJapticittavisabhAgacitto vikSiptacitta ihAbhipreta: | tasya sA vAkkAya- vijJaptirniruddhA bhavati | acittakasya tu cittacaittA api niruddhA iti | tatra vijJa- ptezcittacaitasikakalApAccArthAntarabhUteyamavijJaptir yata ebhyo'nubandhinItvena viziSyate | tamevArthaM darzayannAha vikSiptAcittakasyApIti | avikSiptacittakasyAvijJaptirvartata iti nAtizaya: vijJaptirapi hi tasya vartate | vikSiptacittakasyApi tu vartata ityatizaya: | vijJaptirhi tasya nAsti avijJaptistvanubandhinIti vijJapterviziSyate | tathA 'vikSi- ptacittakasyAvijJaptirvartata iti nAtizaya: cittacaittA api hi tasya vartanta eva | acintakasyApi tu vartata ityatizaya: | tasya hi cittacaittA niruddhA: avijJaptistva- nubandhinIti cittacaittebhyo viziSyate | tadevaM dharmAntaravizeSaNArthamavikSiptacitto vi- kSiptAcittakatRtIyabhUtastenaikenApyapizabdenAbhidhIyate | ata eva cApizabdena avikSi- ptasacittakasyApItyuktamAcAryeNa tRtIyabhUtatvAt | itarathA hyapizabdenAvikSiptacittaka- syApItyevAvakSyat sacittakasyApIti vA | tadyathA | trayo loke manuSyA: | eko dhana- vAnitarAvapi dhanamAtravantau | tAvabhisamIkSya viSNumitrasya dhanamastItyekenokte dvi- tIyo vaktA bhaved devadattayajJadattayorapi dhanamastItyapizabdena viSNumitrasyApyastI- ti devadattayajJadattagatena dvaitamivApannenApizabdena sa eva viSNumitro lakSyate na tvavasRjyata ityartha: | tena nAtrApizabdo 'dhika eva | tadvadihApi draSTavyam || yatpunaretadu- ktaM acittakaM cAdhikRtya zubho 'vijJaptyanubandho vizeSaNIya iti tadapi na kiMcit | avijJaptijAtimadhikRtyaitallakSaNaM praNItam | sA cAvijJaptijAtiracittakasya bhavatI- tyetAvadvivakSitam | kimanena vizeSitena | tvadIye 'pyavijJaptilakSaNe zubho 'vijJa- ptyanubandho 'cittakramadhikRtya na vizeSita: | kRte 'pi visabhAge 'pi citte cittAtyaye ca yat | vyAkRtApratighaM rUpaM sAhyavijJaptiriSyate || @034 iti | eSA ca vijJaptisaMbhUtA kuzalaivAvijJaptiracittakasya saMbhavatIti caturthe koza- sthAne jJApayiSyate || yaccApratighamityavizeSitamiti tadapi pazcAddarzayiSyAma: sapratighA daza rUpiNa iti | atra dazaiva dhAtava: sapratighA ityavadhAraNAdavijJaptirdharma- dhAtuparipaThitA sA tvapratigheti setsyati | tasmAdidamAsmAkInamevamadoSaduSTamavijJa- ptilakSaNamiti | tadevAstu ||11|| ##21.7 (9a-5)## bhUtAni pRthivIdhAturiti vistara: | dhAtugrahaNaM varNasaMsthAnAtmakapRthivyAdini- ##21.8 (9a-7)## rAsArtham | svalakSaNopAdAyarUpadhAraNAcca dhAtava iti kAThinyAdisvalakSaNaM cakSurA- dyupAdAyarUpaM ca dadhatIti dhAtava: | aSTAdaza dhAtavastu svasAmAnyalakSaNadhAraNAditi tada- pekSya gotrArtho vA dhAtvartha: | dhAraNArthamanapekSya SaDdhA dhAtudezanAyAM punarbhavavIjArtho vA dhA- ##21.10 (9a-8)## tvartha: bhavaM puSNantIti kRtvA || mahattvameSAM sarvAnyarUpAzrayatvenaudArikatvAditi sarvopA- dAyarUpAzrayatvena mahattvAdityartha: | tadudbhUtavRttiSviti tairmahAbhUtairudbhUtA vyaktA vRttirdhR- tyAdikA yeSu ta ime tadudbhUtavRttaya: pRthivyaptejovAyuskandhA: teSveSAM mahAbhUtAnAM ##21.14 (9a-10)## mahAsaMnivezatvAnmahAracanatvAt | bhUtaM tanvantIti bhUtAni || dhRtyAdikarmasaMsiddhA iti | dhRtyAdikarmanirdeza: pRthivyAdiSu zeSAnumAnArtham | upalAdike hi pRthivIdravye saMgrahapaktivyUhanadarzanAccheSANAM jalatejovAyUnAmastitvamanumIyate | apsu nausaMdhAraNau- SNateraNakarmadarzanAtpRthivItejovAyUnAmastitvam | agnijvAlAyAM sthairyasaMpiNDanacalanada- rzanAtpRthivyudakavAyUnAmastitvam | vAyau saMdhAraNazItoSNAsparzadarzanAtpRthivyaptejasAma- ##21.17 (9b-1)## stitvamiti vaibhASikA: || vyUhanaM punarvRddhi: prasarpaNaM ceti | vRddhi: saMbandhAdhikA zarI- rAGkurAdyavayavotpatti: | prasarSaNaM zarIrAdInAM prabandhena dezAntarotpatti: || uSNateti ##22.3 (9b-4)## svabhAvAbhidhAne 'pi bhAvapratyaya: | uSNa evoSNateti || dezAntarotpAdanAtpradI- peraNavaditi | kSaNikAnAM nAsti dezAntaragamanam | yatraivotpattistatraiva vinAza: | tenaivamucyate dezAntarotpAdanasvabhAvo bhUtasrotasa IraNaM kSaNikatvAtpradIpavat | kSaNi- kAni ca bhUtAni rUpatvAtpradIpavat | pradIpazca kSaNika: prasiddha ityudAharaNam || ##22.9 (9b-6)## karmaNAsya svabhAvo 'bhivyakta iti | IraNakarmaNA laghutvaM viziSyate yadIraNAtmakaM @035 laghutvaM sa vAyudhAturiti | laghusamudIraNo vAyudhAtu: | laghveva tu yattadupAdAyarU- pam ||12|| pravacane pRthivIdhAtvAdaya: pRthivyAdayazcoktA iti | ata: pRcchati ka: punareSAM ##22.10 (9b-7)## vizeSa iti | lokasaMjJayeti lokasaMvyavahAreNa | vAtyeti vAtAnAM samUho vAtyA | ##22.18 (9b-10)## brAhmaNAdibhyo yanniti samUhArthe yanpratyaya: | strItvAccAppratyaya: || tathA hyarthavargIye- ##23.11 (10a-6)## SUktamiti | arthavargIyANi sUtrANi yAni kSudrake paThyante teSUktam | tasya cetkAmayAnasya iti vistara: | tasya dehina: kAmayAnasya chandajAtasya yadi kAmA viSayA na samRdhyanti na saMpadyante zalyaviddha ivAsau rUpyate bAdhyata ityartha: | vAdhanArthaparicchi- nnenAnena rUpyatezabdena rUpyate rUpyata iti bhikSava ityatra sUtre rUpyatezabdo vAdhanArtha eva paricchidyate | zalyaviddha: kAmayAnazca du:khavedayitRtvAdbAdhyata iti yuktam | rUpaM ##23.10 (10a-10)## tu kathaM bAdhyate | ata Aha vipariNAnotpAdena vikriyotpAdenetyartha: | tathA cehArthe sati zalyaviddha iva rUpyata ityatrApi yadi vikriyata ityartho gRhyate sutarA- martho yujyate || pratighAta iti svadeze parasyotpattipratibandha: || paramANurUpaM tarhIti ##23.17 (10b-1)## dravyaparamANurUpaM na rUpaM prApnoti | kasmAt | arUpaNAt | niravayavatve satyarUpa- NAdityabhiprAya: | pakSadvaye 'pyetaccodyamupanyastaM vAdhanarUpaNe pratighAtarUpaNe ca dravyaparamANurniravayavatvAnna zakyate rUpayitumiti | na vai paramANurUpamekaM pRthagbhUta- ##23.19 (10b-2)## mastIti | ekamiti grahaNaM dravyaparamANusaMdarzanArtham | pRthagbhUtamasaMghAtasthamityartha: | tadIdRgnAsti | saMghAtasthaM nityaM bhavati | kAme 'STadravyako 'zabda: | ityAdivacanAt | saMghAtasthaM tadrUpyata evetyarthAdetadabhISTaM bhavati taddravyaparamA- ##23.20 (10b-2)## NurUpaM saMghAtasthaM rUpyate bAdhyate pratihanyate ca || atItAnAgataM tarhIti vi- ##24.1 (10b-2)## stara: | atItAnAgatamadezatvAnna rUpyate na bAdhyate na pratihanyate | tadapIti vistara: | ##24.2 (10b-2)## @036 ##24.2 (10b-3)## tadapi rUpitamityatItabAdhanapratighAtanArthena | rUpayiSyamANamityutpattidharmakamanA- gatam | tenaivArthadvayena | tajjAtIyaM cetyutpattidharmakajAtIyamanutpattidharmakamanAgatam | indhanavat | yadapIddhaM yadapIndhiSyamANaM tajjAtIyaM ca tadapIndhanam | tajjAtIyaM punarindhanaM ##24.4 (10b-4)## yadindhanArthe kalpitamaprApyaivAgnimantarA naMkSyati || avijJaptistarhi na rUpaM prApnoti | kasmAt | apratighatvAt | apratighatvena hi sA na bAdhyate nApi pratihanyate | sApi vijJaptirUpaNAditi vistara: | vijJaptiravijJaptisamutthApikA | tasyA: sapratighAyA rUpaNAdavijJaptirapi rUpyate | yathA chAyAsamutthApakasya vRkSasya pracalanAcchAyA ##24.7 (10b-5)## pracalati tadvat || na avikArAditi | anena pratijJAdoSa udvAhyate | pareNa hyevaM pratijJAtam | svasamutthApakavikArAnuvidhAyinI avijJapti: samutthApyatvAd vRkSacchA- yAvaditi | seyaM pUrvAbhyupagamavirodhinI pratijJA | abhyupagato hi vijJaptervikAre 'pya- vijJapteravikAra: | tathA hyaJjaliM bhaGktvA kapotaM kurvata: kAyavijJaptirvikriyata ityabhyu- ##24.7 (10b-6)## pagamyate na tvavijJapti: | tasmAdasAdhanametat | vijJaptinivRttau cAvijJaptinivRtti: tyAdityanena dharmivizeSaviparyayo 'pyasyA: pratijJAyA udvAhyate yadi chAyA vRkSadharma iSyate | vRkSanivRttau chAyAnivRttirdRSTeti tadvatsyAt || atra kazcid na avikArAditi na samyagetaduktamiti dUSayati | vikriyata evAvijJaptirvijJaptivikAre sati | mRduma- dhyAdhimAtratve hi vijJaptermRdumadhyAdhimAtratA bhavatyavijJapteriti | tadetadayuktam | kasmAt | utpattirevAvijJapterevaM bhavati mRdurmadhyAdhimAtrA vA | na tu vikAra: | utpannasya hi ##24.9 (10b-6)## dharmasya punaranyathotpAdanaM vikAra: | tacca rUpaNamabhipretam || AzrayabhUtarUpaNAdityapara iti vRddhAcAryavasubandhu: | bhUtagrahaNamAzrayabhUtapradarzanArtham | atazcetara: prasaJjayati | evaM tarhi cakSurvijJAnAdInAmapIti vistara: | cakSurAdyAzrayarUpaNAttadvijJAnAnAmapi ##24.12 (10b-8)## rUpatvaprasaGga: || viSamo 'yamupanyAsa iti | vRddhAcAryavasubandhudezIya: kazcitpariharati avijJaptirhIti vistara: | chAyA vRkSamupazliSTAzritya vartate | prabhASi maNiM tathaiva | utpattinimittamAtraM tAni teSAmiti nopazliSTAnIti bhAva: | tamitara: pratyAha | ##24.19 (10b-10)## idaM tAvadavaibhASikIyamiti vistara: | naitadvaibhASikamatam | vaibhASikamataM tu chAyAvarNa- @037 paramANu: svabhUtacatuSkamAzritya vartate na vRkSam | tathA prabhAvarNaparamANu: svabhUta- catuSkamAzritya vartate na maNiM pRthagdravyatvAditi | evamanAzrayakAraNatvAnmaNivRkSayo- rna mahAbhUtAvijJaptivadupazliSTe chAyAprabhe ityasAmAnyaM dRSTAntadArSTAntikayo: | satyapi ##25.1 (11a-2)## ca tadAzritatva iti vistara: | athApi pAraMparyeNa tadAzritatvamabhyupagamyate chAyA svabhUtAzritA tAni tu bhUtAni vRkSamAzritAni prabhApi svabhUtAzritA tAni ca bhUtAni maNimAzritAni tadanuvidhAyitvAt | tathApyasAmAnyaM niruddheSvaSyavijJaptyA- zrayeSu mahAbhUteSu tasyA anirodhAbhyupagamAditi | kSaNAdUrddhvamavijJapti: kAmAptAtItabhUtajA | iti siddhAntAt | tasmAnna bhavatyeSa parihAra iti ya ukto'bhUd avijJaptirhi chAyeva vRkSamiti vistareNa | anye punaratra parihAramAhurityayamevAcArya: tanmataM samarthaya- ##25.5 (11a-4)## nnAha | Azrayo bhedaM gata iti dvividha ityartha: | kazcidrUpyate cakSurAdi: saprati- ghavAt kazcinna rUpyate mano viparyayAt | tasmAdasamAnaprasaGga iti | cakSurvijJAnA- dInAmapyAzrayabhUtarUpaNAdrUpatvAprasaGga iti || rUpaNAdrUpamityAzrayarUpaNAdityartha: | atra ##25.9 (11a-6)## codayanti | vijJaptisaMbhUtAyA avijJapterevaMparikareNa rUpatvaM bhavadbhavet | samAdhisaMbhUtAyAstu kathaM rUpatvamiti | tajjAtIyatvAttadapi rUpam | kiM punastajjAtIyatvam | mahAbhUtAnyuSA- dAyeti bhAva: | teSAmupAdAyarUpajananAdihetubhUtatvAditi ||13|| indriyArthasti eveti | bhagavato vineyavazAttisro dezanA: | skandhAyatanadhAtudeza- ##25.15 (11a-7)## nA: | tAsu ca ye skandheSu dezitA dharmAsta evAyatanadhAtuSu dezitA: | asaMskRtAstvatra kevalamatiriktA: | sarvazcAbhidharma: sUtravyAkhyAnam | ata idamuktaM indriyArthAsta eveti vistareNa | lAghavikazcAyamAcAryo vedanAdiskandhalakSaNamanuktvaiva lAghavena rUpaskandhasva- bhAvAndharmAnAyatanadhAtuSu darzayati | indriyANi ca indriyArthAzca indriyArthA: | ta eveti vizeSaNamanyendriyanirAsArthamanyArthanirAsArthaM ca | AyatanavyavasthAyAM tu yathAsaMkhyena ##25.16 (11a-9)## dazAyatanAni cakSurAyatanaM rUpAyatanaM yAvatkAyAyatanaM spraSTavyAyatanamiti | dhAtuvyavasthAyAM ta eva daza dhAtava: | cakSurdhAtU rUpadhAturyAvatkAyadhAtu: spra- @038 ##26.3 (11a-10)## STavyadhAturiti || ukto rUpaskandhastasya cAyatanadhAtuvyavasthAnamiti | na saka- lasya rUpaskandhasyAyatanadhAtuvyavasthAnamuktaM avijJaptirUpasya vakSyamANatvAt | katha- midamucyate uktamiti | vAhuliko nirdeza: | bAhulyena rUpaskandhasyAyatanadhAtuvya- ##26.5 (11b-4)## vasthAnamuktamityartha: | katipayamudgagulikAsaMbhave 'pi mAparAzivyapadezavat || trividho- 'nubhava iti | anubhUtiranubhava upabhoga: | kasya | cittasya pudgalasya vA | sa ca trividha: | sukho du:kho 'du:khAsukhazca vastuno lhAdaparitApatadubhayavinirmuktasvarUpasAkSAtkara- NasvabhAva: | anubhUyate vAnena viSaya ityanubhava: | anubhavatIti cAnubhava: | kAyacittopa- cayApacayatadubhayavinirmuktAvasthApravRttazcaitasikavizeSasparzAnubhava ityapare | anurlakSaNe ##26.9 (11b-6)## sparzacihna: | sparzanimitto 'nubhava ityartha: | sa vedanAskandha: || nimittodrahaNAtmike- ti | nimittaM vastuno 'vasthAvizeSo nIlatvAdi | tasyodgrahaNaM pariccheda: | tadAtmikA ##26.12 (11b-6)## tatsvabhAvA | du:khAdItyAdizabdena lohitAdInAM grahaNam | asau saMjJAskandha: || yadi paricchedAtmikA saMjJA tatsaMprayoge nimittamudgRhNantIti paJcApi vijJAnakAyA vikalpakA: syu: | na syu: | na hi paJcavijJAnasaMprayogiNI saMjJA paTvI | manovijJAnakAyasaMprayogiNI tu paTvoti tadeva vikalpakamuktam | SaT saMjJAkAyA vedanAvaditi | yathA cakSu:saMsparzajA vedaneti vistareNoktaM tathA cakSu:saMsparzajA saMjJeti vistareNa vaktavyam ||14|| ##27.1 (11b-7)## caturnyo 'nya iti caturbhya: skandhebhya: skandhAdhikArAt | rUpaskandhAdibhyastribhya uktebhyo vijJAnaskandhAccoddiSTavakSyamANakAccaturbhyo 'nye saMskArA: saMskAraskandha: | ##27.3 (11b-9)## sUtre SaT cetanAkAyA ityuktamiti | saMskAraskandha:katama: SaT cetanAkAyA iti | abhi- saMskaraNe pradhAnA iti | evaM caivaM ca syAmityabhisaMskaraNe pradhAnA: karmahetUpapattaya iti vacanAt | chandaprAptyAdayastu cetanAnuvidhAyitvAttadAkArahetubhAvAnuvidhAnata: saMskA- raskandha eva veditavyA: | tadevaM sati saMskaraNe pravRtto dharmarAzi: saMskAra ityuktaM bhavati | apare punarAhu: | saMskRtAbhisaMskaraNe cetanAyA: prAdhAnyamuktaM ata: sUtre cetanAgrahaNam | saMprayuktaviprayuktasaMskRtadharmasaMgraheNa tu prAdhAnyAdayameva skandha: saMskA- ##27.6 (11b-10)## raskandha ukta: | saMskArarAziriti kRtvA || saMskRtamabhisaMskarotIti bhAvinyA saMjJayA- @039 nAgataM skandhapaJcakaM saMskRtamityuktam || anyathA hIti vistara: | yadi yathAsUtranirdezaM ##27.8 (12a-1)## cetanaiva kevalA saMskAraskandha iSyate nAnye zeSANAM chandAdInAM caitasikAnAM prAptyA- dInAM ca cittaviprayuktAnAM skandhAsaMgrahAd rUpAdiSu skandheSu rUpaNAdilakSaNAbhAve- nAsaMgrahAt saMskAraskandhe caivaM sUtre yathArutagrahaNenAsaMgrahAditi skandheSvasaMgrahAd du:khasamudayasatyatvaM na syAditi parijJAprahANe na syAtAm | parijJA du:khasya prahANaM samudayasya | anabhijJAya laukikena mArgeNa aparijJAya lokottareNa | athavAnabhijJAya darzanamArgeNa aparijJAya bhAvanAmArgeNa | evanaprahAyetyuktamiti sUtrAntaraM nAhamekatha- ##27.13 (12a-3)## rmamapyaparijJAyAprahAya du:khasyAntakriyAM vadAnIti | du:khanirodhaM vadAmItyartha: || nanu cAkAzApratisaMkhyAnirodhau lokottareNa mArgeNa na parijJAyete atha ca du:khasyAntakri- yeSyete | saMklezavastvabhisaMdhivacanAt sautrAntikadarzanena ca prajJaptisattvAd adoSa: | na hi tau saMklezavastu kimanayo: parijJeyatvena | nirodhamArgasatye api tarhi na saMklezavastu iti na parijJeye syAtAm | du:khasamudayasatyasaMbandhasadbhAvAttayo: parijJeyatvaM vyavasthApyate | tathA hi yogina evaM vicArayanti | asya sahetukasya du:khasya ko nirodha: kena copAyena sa nirodha: prApyata iti nirodhamArgasatye api parijAnanti | na vAkAzA- pratisaMkhyAnirodhayordu:khena saMbandha iti na tau parijAnanti | prayogAvasthAyAM tu lau- kikena jJAnena tAvapi sAmAnyarUpeNa sarvadharmA anAtmAna iti bhAvayanti || dharmAyatana- ##27.17 (12a-6)## dhAtvAkhyA iti | AyatanaM ca dhAtuzcAyatanadhAtu: dharmazcAsAvAyatanadhAtuzca dharmAyatana- dhAtu: tadAkhyaiSAM ta ime dharmAyatanadhAtvAkhyA: | ke | vedanAsaMjJAsaMskAraskandhA: sahAvijJaptyasaMskRtairiti sahAvijJaptyA sahAsaMskRtaizcAkAzAdibhir AyatanadezanA- yAM dharmAyatanamiti dhAtudezanAyAM ca dharmadhAturiti | sapta dravyANIti | avijJapti: ##27.18(12a-5)## vedanAskandha: saMjJAskandha: saMskAraskandha: AkAzaM pratisaMkhyAnirodha: apra- tisaMkhyAnirodhazceti ||15|| vijJAnaM prativijJaptiriti | vijJAnaskandha: prativijJaptirityartha: skandhA- ##28.5 (12a-8)## dhikArAt | pratirvIpsArtha: | viSayaM viSayaM pratItyartha: | upalabdhirvastumAtragrahaNam | @040 ##28.7 (12b-1)## vedanAdayastu caitasikavizeSagrahaNarUpA: | SaD vijJAnakAyA iti SaD vijJAnasamU- ##28.11 (12b-3)## hA: || SaD vijJAnAnyatha nana iti | SaD vijJAnadhAtavo yathAsaMkhyena yaccakSurvijJAnaM sa cakSurvijJAnadhAtu: evaM yAvadyanmanovijJAnaM sa manovijJAnadhAtu: samastAni tvetAni ##29.2 (12b-7)## SaN manodhAturiti veditavyam ||16|| ##29.10 (12b-9)## SaNAnanantarAtItaM vijJAnaM yaddhi tanmana iti | SaNAmiti nirdhAraNe SaSThI | teSAmeva madhye nAnyadityartha: | anantaragrahaNamanyavijJAnavyavahitanivRttyartham | yaddhi yasyA- nantaramanyavijJAnAvyavahitaM tattasyAzraya: | vyavahitaM tu na tasyAzraya: | anyasyAsA- vAzrayo yasya tadavyavahitam | ata evAcittikAvasthAyAM cirAtItamapi samApattipraveza- cittaM vyutthAnacittasyAzrayo bhavati vijJAnAntarAvyavadhAnAt | atItagrahaNaM pratyu- tpannanirAsArtham | manovijJAnaM hyAzrayi tasyAmavasthAyAM pratyutpannam | atastadatIta- mipyate | tadeva caitaducyate SaSThAzrayaprasiddhyarthamiti | vijJAnagrahaNaM vedanAdyanantarAtIta- nivRttyartham || yaddhi tanmana iti jAtinirdezAnna vIpsAprayoga: | vRttau tu dravyapadArthAbhi- ##29.11 (12b-10)## dhitsayA vIpsAprayoga: yadyatsamanantaraniruddhaM vijJAnaM tattanmanodhAturiti | tadyathA sa eveti vistara: | tadyathA sa eva putro 'nyasya pitrAkhyAM labhate | tadeva phalamanya- sya bIjAkhyAm | tathehApi sa eva cakSurAdivijJAnadhAturanyasyAzraya iti manodhAtvAkhyAM ##29.15 (13a-2)## labhate || saptadaza dhAtavo bhavanti dvAdaza veti | ya eva SaDvijJAnadhAtava: sa eva manodhAtu: | ya eva ca manodhAtusta eva ca SaD vijJAnadhAtava itItaretarAntarbhAva: | yadi SaD vijJAnadhAtavo gRhyeran nArtho manodhAtuneti saptadaza dhAtavo bhavanti | yadi mano- ##29.17 (13a-4)## dhAturgRhyeta nArtha: SaDvijJAnadhAtubhiriti dvAdaza dhAtavo bhavanti | SaSThAzrayaprasi- ddhyarthamiti | paJcAnAM vijJAnadhAtUnAmAzrayaprasiddhirna kriyate cakSurAdisvAzrayasaM- bhavAt | manovijJAnAzrayo nAstIti tadAzrayaprasiddhyarthaM manodhAturvyavasthApyate | AzrayA- diSaTkavyavasthApanenASTAdaza dhAtavo bhavanti | Asr*yaSaTkaM cakSurAdimano'ntakam | Azrita- SaTkaM cakSurvijJAnAdimanovijJAnAntam | AlambanaSaTkaM rUpAdidharmAntamiti | yogAcAradarza- nena tu SaDvijJAnavyatirikto 'pyasti manodhAtu: | tAmraparNIyA api hRdayavastu manovi- @041 jJAnadhAtorAzrayaM kalpayanti | taccArUpyadhAtAvapi vidyata iti varNayanti | ArUpyadhAtA- vapi hi teSAM rUpamabhipretam | ArUpya iti ca ISadarthe AG ApiGgalavaditi || caramaM cittamiti nirupadhizeSanirvANakAle | na mano bhaviSyatIti | na manodhAturbhavi- ##30.5 (13a-7)## SyatItyartha: || na hi tadastIti notpadyata ityartha: || na tasyApi manobhAveneti vi- stara: | naitadevam | kasmAt | tasyApi caramacittasya manobhAvenAzrayatvenAvasthitatvAt | anyakAraNavaikalyAditi paunarbhavikakarmaklezakAraNavaikalyAt | nottaravijJAnasaMbhU- ##30.8 (13a-8)## tiriti | na punarbhavapratisaMdhivijJAnamityabhiprAya: || idamiha vicAryate | uktametad Azra- yAzritAlambanaSaTkavyavasthAnAdaSTAdaza dhAtavo bhavantIti | AzritaSaTkaM tAvadvyavasthA- pyate cakSurvijJAnadhAturyAvanmanovijJAnadhAturiti | kimasyAzritaSaTkasya yathAsaMkhyamA- zrayaSaTkaM vyavasthApyate cakSurvijJAnadhAtorAzrayazcakSurdhAturyAvanmanovijJAnadhAtormanodhAtu- rAzraya iti | omityAha | yadA tarhi cakSustatsabhAgaM bhavati tatkasyAzraya: | na kasya- cit | kathaM tarhIdamuktaM cakSurvijJAnadhAtozcakSurdhAturAzraya ityAdi | Azraya eva cakSur yastu kiMcidanAzrayastatsabhAgaM cakSustadapi tajjAtIyatvAccakSurdhAtutvena vyavasthApyata eva | evaM yAvatkAyadhAturvaktavya: || manodhAturapi kiM manovijJAnadhAtorevAzraya: | netyAha | cakSurvijJAnadhAtvAdInAmapi hi sa Azraya iSyate | tathA hi vakSyati | caramasyAzrayo 'tIta: paJcAnAM sahajazca tai: | iti | kiM tahIrdamuktam | SaSThAzrayaprasiddhyarthaM dhAtavo 'STAdaza smRtA: | iti | na anyeSAmAzraya: sa iti kRtvA SaSThAzrayaprasiddhirna bhavati | SaSThasyApyayamAzrayo bhavati saMbhavata: || AlambanaSaTkamapi cakSurvijJAnadhAtorAlambanaM rUpadhAturyAvanmanovi- jJAnadhAtordharmadhAturAlambanamiti | tadidaM vicAryate | kiM yathA cakSurvijJAnadhAtoryAvanti rUpANyAlambanaM sa rUpadhAtur evaM yAvatkAyavijJAnadhAtoryAvanti spraSTavyAnyAlambanaM sa spraSTavyadhAtur evaM yAvanmanovijJAnadhAtoryAvanto dharmA AlambanaM te sarve'pi dharmadhA- turiti | atra sthavira Aha | sarvadharmasvabhAvo dharmadhAtu: | aSTAdazadhAtusvabhAva ityartha: | @042 kathamasyAdhyAtmikabAhyadhAtuvyavasthA sidhyati | cakSurAdayo hi dvAdazAdhyAtmikA iSyante | SaD vAhyA iti | yadi hi te 'pi dharmadhAtAvantarbhAvyeransAMkaryaM prApnoti | stha- vira Aha | pAryAyikameSAmAdhyAtmikabAhyatvam | vijJAnAnAmAzrayAste cakSurAdaya ityAdhyAtmikA: | manovijJAnaviSayatvAttu bAhyA iti | tadevaM necchanti vaibhASikA: sUtravirodhAt | evaM hi sUtra uktaM dharmo bhikSo vAhyamAyatanamekadazabhirAyatanaira- saMgRhItamanidarzanamapratighamiti | tasmAtsaptadravyako dharmadhAtureSTavya: avijJaptive- danAsaMjJAsaMskAraskandhAkAzapratisaMkhyAnirodhApratisaMkhyAnirodhasvabhAvatvAt | aparipU- rNastarhi manovijJAnadhAtorAlambananirdeza: na ca cakSurvijJAnAdInAmaparipUrNa Ala- mvananirdeza iSyate | astvetadevam | kiM tu cakSurAdInAM SaNmAzrayatvena nirdezAc cakSu- rvijJAnAdInAM cAzritatvena nirdezAd rUpAdInAM ca paJcAnAM paJcavijJAnakAyAlambanatvena nirdezAd na teSAM manovijJAnaviSayatve 'pi dharmadhAtau prakSepa iti varNayanti ||17|| ##30.17 (13b-1)## samAsastu jJAtavyasarvasaMgraha iti | AyatanAdibhirapi sarvasaMgraho na tu samA- sata: kiM tarhi vistarata: | ayaM tu dezanAtrayAnniSkRSya samAsata ukta: | rUpaskandhena rUpaskandha: saMgRhIto daza cendriyArthasvabhAvAnyAyatanAni dhAtavazca dharmAyatanadhAtvekadeza- zcAvijJapti: | manaAyatanena vijJAnaskandha: tadeva ca manaAyatanaM sapta cittadhAtavazca saMgR- hItA: | dharmadhAtunA vedanAsaMjJAsaMskAraskandhA: saMgRhItA dharmAyatanaM dharmadhAtuzca | avijJa- ##31.6 (13b-6)## ptiriha dvi: saMgRhItA || tadyathA cakSurindriyamiti | cakSurindriyaM vedanAdiskandhazro- trAdyAyatanadhAtunirodhasatyamArgasatyasvabhAvena viyuktam | ata evaitaduktaM cakSurindriyaM rUpaskandhena cakSurAyatanadhAtubhyAM du:khasamudayasatyAbhyAM ca saMgRhItaM tatsvabhA- vatvAd nAnyai: skandhAdibhistadbhAvaviyuktatvAditi | mahatAtrAlpakaM saMgRhItam | na tu mahadalpakena | kathamiti | rUpaskandho mahAnsarvarUpasaMgrAhakatvAt cakSurindriyamalpakaM rUpaskandhaikadezatvAt | rUpaskandhena cakSurindriyaM saMgRhItaM na tu cakSurindriyeNa rUpaskandha: cakSurindriyavyatiriktarUpaskandhasadbhAvAt | tadyathA hastipadena pakSipadaM saMgRhItaM na tu pakSipadena hastipadaM saMgRhItaM tadvat | samena tu samamanyonyaM saMgRhItam | tadyathA cakSu- @043 rindriyaM cakSurAyatanena cakSurAyatanamapi cakSurindriyeNetyayamabhidharmanayo veditavya: | yathA ##31.10 (13b-8)## saMgrahavastubhi: pArSadAmiti | catvAri saMgrahavastUni dAnaM priyavAditArthacaryA samA- nArthatA ca | catasra: pArSada: bhikSubhikSuNyupAsakopAsikA: | taistAsAM saMgraha: | sa tu kAdAcitka: | kadAcidbhava: kAdAcitka: | kadAcidAsAM dIyate priyaM cocyate na ca saMgraha iti | sAMketika: sAMvyavahArika: | svabhAvasaMgrahastu pAramArthika ityukta: ||18|| ##31.12 (13b-10)## jAtigocaravijJAnasAmAnyAdekadhAtutA | ##32.1 (13b-10)## dvitve 'pi cakSurAdInAM zobhArthaM tu dvayodbhava: || iti | arthAdetaduktaM bhavati jAtyAdibhedAdyathAsaMbhavaM dhAtubhedavyavasthAnaM na tvadhiSThA- nabhedAditi | tatra cakSurdhAtvAdInAmanyonyaM jAtigocaravijJAnabhedo bhavati | rUpadhAtvAdInAM jAtivijJAnabheda: | vijJAnadhAtUnAM jAtigocarabheda: | manovijJAnasyApi hi dharmadhAturasA- dhAraNo gocara: | evaM zrotraghrANayorapi yojyamiti | jAtisAmAnyamubhayo: zrotrasvabhA- ##32.6 (14a-3)## vatvAt | gocarasAmAnyamubhayo: zabdaviSayatvAt | vijJAnasAmAnyamubhayorekazrotravijJAnA- zrayatvAt | tasmAdeka eva zrotradhAtu: | evaM ghrANasyApi yojyam || kAryAntarAbhAvAttarhi dvayAnutpattiprasaGga: syAdityata Aha zobhArthaM tu dvayodbhava iti | ekacakSu:zrotrAdhi- ##32.7 (14a-5)## SThAnaikanAsikAvilasaMbhavAnmahadvairUpyaM syAdityekasya cakSu:zrotrAdhiSThAnasya ekasya ca nAsikAvilasya saMbhavAnmahadvairUpyaM syAt | nanu coSTramArjArolUkaprabhRtInAM cakSurAdidvayodbhave 'pi na bhavatyAzrayazobhA | jAtyantarApekSayA na teSAmAzrayazobhA | svajAtyapekSayA tu yasya cakSurAdidvayamasti tasya tasyAM svajAtAvAzrayazobhA | yasya nAsti tasya vairUpyamiti adUSyametat || AcAryasaMghabhadrastvasya sUtrasyArthaM vivavre zobhArthamityAdhipatyArthamityartha: | AdhipatyasaMpanno hi loke zobhata ityapadizyate | yeSAM cendriyANAmamUnyadhiSThAnAni vi- kalAni teSAM parizuddhadarzanazravaNaghrANAdyAdhipatyaM na syAt | na hi yathA dvAbhyAM cakSurbhyAM parizuddhaM darzanaM bhavati tathaikena | evamitarayorapi yojyam | evaM caiSAmindriyatvaM hIyeta tadarthametaduktaM syAditi | sphuTopalabdhyarthamityartha: | ihApi zakyamevaM vaktuM ekameva pari- sphuTopalabdhyAzrayabhUtaM vistIrNaM karmaNotpAdyatAM kimAzrayavicchedeneti | vibhASAyAM tu @044 likhitametatpakSadvayam | zobhArthaM dvayodbhava ityeko vyaktyarthamityapara ityalaM prasaGgena || nanu ca karmavazAdindriyadvayotpatti: kimanyadevocyate zobhArthaM vyaktyarthaM ceti | karmavazAdevA- trendriyadvayodbhava ukta: | kathamiti | evaMvibhaktAvayavAzrayeNAnAdikAlAbhyasta: zobhAbhi- mAna: sattvAnAM pravartate | atastadabhilASapUrvakeNa sphuTopalabdhyabhilASapUrvakeNa ca karmaNA tadindriyadvayamabhinirvartyamAnaM zobhArthaM vyaktyarthaM codbhavatItyucyate ||19|| ##32.17 (14b-2)## rAzyAyadvAragotrArthA: skandhAyatanadhAtava iti | yathAkramaM rAzirAyadvAraM gotraM cArthA eSAM ta ime rAzyAyadvAragotrArthA: | ke | skandhAyatanadhAtuzabdA: | athavA rA- ##32.18 (14b-3)## zyAyadvAragotrazabdAnAmarthA: ke | skandhAyatanadhAtava: | sUtre vacanAt | sUtre rAzyartha: skandhArtha iti rAzeryo 'rtha: sa skandhasyArtha: | taM sUtreNa darzayati | yatkiMcidrUpanatI- ##33.6 (14b-6)## tAnAgatapratyutpannamiti vistara: | aikadhyamityekadhaivaikathyam || anityatAniruddha- mityanityatayA saMskRtalakSaNena niruddhamityartha: | anityatAgrahaNamanyanirodhanirA- sArtham | paJcavidho hi nirodha: | lakSaNanirodha: samApattinirodha upapattinirodha: prati- saMkhyAnirodho 'pratisaMkhyAnirodhazca | tadyadyatItaM rUpaM niruddhamityevaM vrUyAd avize- pitatvAtsamApattinirodhAdInAmapi prasaGga: syAt | na ca tairatItArthateSyate | samApatti- nirodho hyanAgatAnAmeva cittacaittAnAm | upapattinirodho 'pyeSAmeva | pratisaMkhyAnirodha: sAsravANAmeva | apratisaMkhyAnirodhI hyanutpattidharmANAmevAnAgatAnAm | tasmAllakSaNa- nirodhagrahaNArthamidamanityatAgrahaNam | anAgatamanutpannamiti pratyutpannatAmasaMprAptam | ##33.7 (14b-7)## pratyutpannamutpannAniruddhamityutpannagrahaNamanAgatavizeSaNArthaM aniruddhagrahaNamatIta- vizeSaNArtham | anAgataM yadyapyaniruddhaM na tUtpannam | atItamapi yadyapyutpannaM na tvaniruddha- ##33.8 (14b-7)## miti || AdhyAtmikaM svAsAMtAnikamiti cakSurAdikaM rUpAdikaM ca | vAhyamanya- diti tadeva pArasAMtAnikamasattvasaMkhyAtaM ca | Ayatanato veti | AdhyAtmikaM cakSurA- dipaJcakaM svaparasaMtatipatitam | dvAdazAdhyAtmikA iti vacanAt | vAhyamanyad rUpAdikaM viSayapaJcakaM svaparasaMtatipatitaM asattvasaMkhyAtaM cAvijJaptizca vAhyAyatanasvabhAva- ##33.9 (14b-8)## miti kRtvA || audArikaM saprativamiti | paramANusaMcayasvabhAvam | sUkSmamapratighaM | @045 avijJaptirUpam | ApekSikaM veti | apekSayA vA audArikaM sUkSmaM ca bhavati | tadyathA ##33.10 (14b-8)## likSAmapekSyaudArikI yUkA | yUkAmapekSya sUkSmA likSeti | tadevaM sati sapratighamevau- dArikaM ca sUkSmaM bhavati | apratighaM tu sUkSmamevAsaMcitatvAt | ApekSikavAdasiddhami- ti | saiva sUkSmA likSA vAtAyanarajo 'pekSyaudArikI | saiva caudArikI yUkAmapekSya sUkSmetyavyavasthitamaudArikasUkSmatvaM pArApAravat | kathaM hi nAmaudArikaM sUkSmaM bhavati sUkSmaM caudArikamiti | na apekSAbhedAditi | apekSayA bhedo 'pekSAbheda: | tasmAnnAsiddham | ##33.11 (14b-9)## yadevApekSyaudArikaM na jAtu tadapekSya sUkSmam | na kadAcittadevApekSyamityartha: | pitRputravaditi | tadyathA devadattasya putro yajJadatta: | yajJadattasya putro viSNumitra: | sa ##33.13 (14b-10)## yajJadatto viSNumitramapekSya pitA devadattamapekSya putra: | na cApekSikatvAdasya pitRputrabhAvo na siddhyati | apekSAbhedAt | na hi sa yajJadattastameva viSNumitramapekSya putro nApi tameva devadattamapekSya piteti | tadvat || hInaM kliSTaM sadbhistyaktamiti kRtvA | praNItama- ##33.14 (14b-10)## kliSTaM klezAdUSitatvAt | dUramatItAnAgataM saMtAnapracyutatvAt tadasaMprAptavAcca | antikaM pratyutpannaM saMtAnasaMnihitatvAt || evaM yAvadvijJAnamiti | yA kAcidvedanA ##33.16 (15a-1)## atItAnagatapratyutpannA AdhyAtmiko vA vAhyA vA audArikI vA sUkSmA vA yA vA dUre yA vA antike tAM sarvAmaikadhyamabhisaMkSipya vedanAskandha iti saMkhyAM gacchati | evaM yAvadvijJAnaM vaktavyaM yAvatsarvamaikadhyamabhisaMkSipya vijJAnaskandha iti saMkhyAM gacchatI- ti | atItAditvameSAM vedanAdInAM yathA rUpasya | ayaM tu vizeSo vedanAdInAM au- ##33.16 (15a-2)## dArikaM paJcendriyAzrayaM vedanAdicatuSkam | amUrtatvAtsvagatamaudArikatvaM nAsti | sUkSmaM mAnaman AzrayasyApyamUrtatvAt | bhUmito vetyaudArikaM sUkSmaM ca vedanAdikam | audA- rikI kAmAvacarI vedanA sUkSmA prathamadhyAnabhUmikA | audArikI prathamadhyAnabhUmikA sUkSmA dvitIyadhyAnabhUmikA | evaM yAvadaudArikI AkiMcanyAyatanabhUmikA sUkSmA bhavAgra- bhUmiketi | yathA vedanA evaM yAvadvijJAnaM vaktavyam || bhadanta iti sthavira: kazcitsautrA- ##33.18 (15a-3)## ntika: tannAmA vA | bhagavadvizeSastvAha | sthaviradharmatrAto 'sAviti | atra vayaM brUma: yadi dharmatrAto 'tItAnAgatAstitvavAdI sa iti na sautrAntika: na dArSTAntika ityartha: | @046 tathA hi vakSyati bhAvAnyathAtvaM bhadantadharmatrAta: | sa kilAha dharmasyAdhvasu pravartamAnasya bhAvAnyathAtvaM bhavati na dravyasyAnyathAtvamiti | sautrAntikadarzanAvalambe cAyaM bhadanta: | vibhASAyAM likhita: bhadanta AhetyevamAdi | bhadantadharmatrAto 'pi svanAmnaiva vibhASAyAM likhita: bhadantadharmatrAta AhetyevamAdi | tena lakSyate bhadantadharmatrAtAdanyo 'yaM sautrAntika: ##33.19 (15a-3)## kazcitsthaviro bhikSuriti | paJcendriyagrAhyamiti rUpAdipaJcakam | sUkSmamanyacca- kSurAdipaJcakaM avijJaptizca || manApamiti | mana ApnotIti manaApaM manojJamityartha: | puna:saMdhikaraNaM cAtra draSTavyam | pUrvatrAsiddhamiti ISadarthe naJparigrahAtkiMcitsiddhami- ##33.20 (15a-4)## tyekasavarNadIrghatvam || dUramadRzyadezamiti AdhAradezamAzrayAdhAradezaM cAdhikRtya | draSTuM zakyo dRzya: | dRzyo dezo 'syeti dRzyadezaM dazyAdhAradezaM dRzyAzrayAdhAradezaM vA tadyathA kuNDe vadaram | cakSurAdi vA tadantikam | adRzyadezaM tu tadviparItaM dUram | dUramadRzyamiti noktam | Asannamapi hi kiMcidatisUkSmatvAnna dRzyate | na ca taddUramiSyate dRzyadezatvAt | kimarthaM punarevaM bhadantena vyAkhyAyate | atItAdInAM svazabdenAbhihitatvAt | anya- ##34.3 (15a-6)## thA hi punaruktadoSa: syAt || dUrAntikatvaM tu teSAmAzrayavazAditi | teSAM vedanAdI- nAM amUrtatvenAdezasthatvAt | tasmAdevaM vaktavyaM dUre 'dRzyamAnAzrayA vedanAdaya: antike dRzyamAnAzrayA iti || audarikasUkSmatvaM pUrvavadityaudArikaM paJcendriyAzrayam | sUkSmaM ##34.6 (15a-6)## mAnasamiti || cittacaittAnAmAyamutpattiM tanvantItyAyatanAni | dvayaM pratItya vijJA- ##34.10 (15a-9)## nasyotpattiriti sarvAyatanatvasiddhi: || ekasminnAzraye saMtAne veti Azraye samudAya- ##34.13 (15b-1)## lakSaNe zarIre saMtAne vA cittAdInAM pravAhalakSaNe || svasyA jAte: kiM AkarA iti prakRtam | sabhAgahetutvAt | pUrvotpannaM cakSu: pazcimasya sabhAgaheturityAkaro dhAtu: | ##34.14 (15b-1)## yato hi suvaNodyutpattisteSAmAkara: || asaMskRtaM na dhAtu: syAt | na hyasaMskRtamasaM- skRtasyAnyasya vA sabhAgahetu: | cittacaittAnAM tarhIti | kim | AkarA iti prakRtam | dvayaM pratItya vijJAnasyotpattiriti sarve dhAtavo vijJAnasya sasaMprayogasya pratyayo 'vazya- ##34.19 (15b-5)## mAlambanamadhipatizcetyAkarA: || rAzipudgalavaditi | prajJaptisanta: skandhA rAzizabda- vAcyatvAd dhAnyarAzivat pudgalavadvA | sa hi prajJaptisanpudgala: rUpAdiprajJaptikAraNa- @047 nirapekSyAgRhyamANasvabhAvatvAd dhAnyarAzivat || kAryabhArodvahanArtha iti kAryameva bhAra: ##35.3 (15b-6)## kAryabhAra: taduhyate tenetyudvahanaM kAryabhArasyodvahanaM kAryabhArodvahanaM zarIrapradeza: sa loke skandha ityucyate | anenApi kAryabhAra uhyate nAmarUpapratyayaM SaDAyatanamityAdiva- canAt | tasmAtskandha iva skandha ityaupacArikazabda: || pracchedArtho vA | avadhyartho vetyartha: | ##35.3 (15b-8)## rUpapracchedo yAvadvijJAnapraccheda iti || tadetadutsUtramiti | tadetadubhayaM kAryabhArodvahanArtha: ##35.6 (15b-9)## pracchedArthazceti | utkrAntaM sUtrAdutsUtram | sUtraM hIti vistareNa tatpratipAdayati || pratyekamiti vistara: | kathamityAha | sarvametadatItAdirUpamekaza ekaikaM rUpaskandha ##35.8 (15b-9)## iti | samudAyena samudAyidravyamuktaM teSAM hyatItAdInAM rUpANAM sa rAziritmabhiprAya: | sUtre 'pyevamevoktaM pRthivIdhAtu: katama: kezA romANIti vistara: | ekaikaM kezAdidravyaM pRthivIdhAturiti vijJAyate | ayaM ca parihAra: kAryabhArodvahanArthapracchedArthapakSayorapi zakyate vaktum | na zakyamevamiti vistara: | ekadhyamabhisaMkSipyeti vacanAtirekA- ##35.10 (16a-2)## dekaikaM rUpaskandha iti na zakyate vijJAtum | yadi hyevamartho 'bhaviSyattatsarvaM rUpaskandha ityevAvakSyat | nArthaM aikadhyamabhisaMkSipyeti vacanena | tasmAdrAzivadeva skandhA: prajJa- ##35.12 (16a-3)## ptisanta iti sthApanApakSa AcAryasya | dravyasadrUpapratipattistu skandhanirdeze tatsamudA- yitvAdityavagantavyam || rUpINyapIti vistara: | rUpigrahaNamarUpivizeSaNArtham | arU- ##35.13 (16a-3)## pi hi manaAyatanamasaMhatamapi kAraNabhAvaM bibharti | rUpINyapi cakSurAdInyAyatanAni samuditAnyeva cittacaittAyadvAratAM gacchanti nAsamuditAnIti samudAyalakSaNatvAtskandhava- tprajJaptisanti syu: | saMcitAzrayAlambanA hi paJca vijJAnakAyA iti || na ekaza: ##35.15 (16a-4)## samagrANAM kAraNabhAvAditi | naitadevam | kasmAt | ekaza: pratyekaM samagrANAM samudi- tAnAM kAraNatvAt | yasmAdvahUnAmeSAM cakSurAdiparamANUnAM parasparamapekSamANAnAmekaikaza: kAraNatvaM na tvasaMhatAnAm | tadyathA dArvAkarSaNe bahUnAmAkraSTR#NAM pratyekamasAmarthyaM samuditAnAM parasparamapekSamANAnAM sAmarthyam | yathA vA kezA: pRthakpRthagavasthitA na samarthAstaimirikacakSurvijJAnakaraNe samuditAstvasaMyuktA api samarthA: tadvaccakSurAdIndri- yaparamANavo rUpAdiviSayaparamANavazca cakSurAdivijJAnotpAdane pratyekamasamarthA: samudi- @048 ##35.16 (16a-5)## tAstu samarthA: | zaktirhi bhAvAnAM tAdRzyavagantavyA || viSayasahakAritvAdveti | yadi bahUnAmAyadvArabhAva iti samudAyAyatanatvaM syAd na dravyAyatanatvaM indriyaviSayaparamANUnAM samuditAnAmAyadvArabhAva iti tatsamudAyAyatanatvaM syAd na pRthagAyatanatvaM syAt | iSyate ca pRthagAyatanatvaM dvAdazAyatanAnIti sUtrAt | sAdhanaM cAtropatiSThate | ye sahakAriNo na tai: saha samudAyAtmakAyatanabhUtAzcakSurAyatanasamudAyadravyaparamANava: cakSurvijJAnakAraNatvAt cakSurAyatanarUpAyatanasamudAyadravyaparamANuvat | yathA cakSurAyatanasamudAyadravyaparamANava evaM ##35.17 (16a-6)## yAvatkAyAyatanasamudAyadravyaparamANavo yojyA: || vibhASAyAM tUcyata iti | anenApi prajJaptisanta: skandhA iti vyAcaSTe | ayaM tu vizeSa: adravyasanto 'pi te tatropacAreNa pradarzyanta iti vizeSArthastuzabda: | skandhaprajJaptimapekSata iti | skandha iti prajJaptimape- ##35.19 (16a-7)## kSate | rAziriti prajJaptimapekSata ityartha: | paramANurekasya dhAtoriti dazAnAM cakSurA- dInAM rUpiNAM dhAtUnAmanyatamasya pradeza: | evamAyatanAnAmeSAmevAnyatamasya rUpaskandhasya ca pradeza: | kasmAt | na hi prajJaptyanapekSitAyAM pradezipravRtta: zabda: pradeze vyavasthApyate | ##35.20 (16a-8)## atha nApekSate | kiM | skandhaprajJaptimityadhikRtam | sa tarhi paramANureko dhAturi- ##36.2 (16a-8)## ti vistara: | sa eka eva teSAmAyatanadhAtUnAM yo 'nyatama ukto rUpaskandhazca | bhavati hi pradeze 'pi pradezivadupacAra iti | pradeze 'pi paramANAvanyatamarUpAyatanadhAtuva- ##36.3 (16a-9)## drUpaskandhavaccopacAra: | tatra tasya veti vati: | yathA paTaikadeze dagdhe paTo dagdha iti | yathA paTazabda: samudAye pravRtta: pradeze 'pyupacaryate paTaikadeze tadvatskandhazabdo 'tItAdirUpasa- mudAyapravRtta: pradeze 'pi paramANAvupacaryata iti | skandhA eva prajJaptisanto nAyatanadhAtava iti | rUpAdInAM skandhA iti kRtvA | yadA tu rUpANyeva skandhA iti samAsastadA dravyasanta: skandhA ityabhiprAya: || idamiha vicAryate | kimatra kAraNaM yadindriyapara- mANUnAM viSayaparamANUnAM ca vijJAnotpattaye tulye 'pyanyonyasApekSatve na dvayAnAmeSAM kevalendriyaparamANuvadekAyatanatvaM vyavasthApyate | yasmAccakSurindriyAdiparamANava: sarve svavijJAnAtpattA sadhAraNAni kAraNAni bhavanti na tu tathA viSayaparamANava: | tathA hi cakSurindriyaparamANavo nIlaviSayavijJAnotpattAvapi kAraNaM bhavanti pItAdivi- @049 jJAnotpattAvapi sAdhAraNAni kAraNAni bhavanti | nIlaviSayaparamANavastu svavijJA- notpattAveva kAraNaM bhavanti na pItAdivijJAnotpattAviti | atazcakSurindriyaparamANubhi- stadviSayaparamANUnAmatulyavartitvAt pRthaksthAnAvasthitatvAd na cakSUrUpaparamANUnAme- kAyatanatvavyavasthAnatvaM yujyate | evaM yAvatkAyendriyaspraSTavyaparamANUnAmekAyatanatvavya- vasthAnaM na yujyata iti vaktavyam || mohendriyarucitraiyAditi saMmohaprajJAdhimokSatraidhA- ##36.6 (16b-1)## dityartha: | traya: prakArAstraidhamiti | tridhaiva traidhamiti svArthe 'Npratyaya ityeke | tridhAbhAvastraidhamiti bhAve 'Npratyaya ityapare | mohendriyarucInAM traidham | tasmAditi | piNDAtmagrahaNAta iti | keciccaittAnpiNDato gRhItvA tAnevAtmanA gRhNanti piNDa- ##36.9 (16b-3)## grAhe satyAtmagrAhapravRtte: | teSAM skandhadezanA | tasyAM hi vedanAsaMjJAsaMskArabhedena tridhA caittA dezitA: | nAyameka: piNDa: caittavizeSA ihetyAtmagrAha: pratipakSito bhavati | athavA piNDarUpo 'yamAtmabhAva: sa cAtmA vedayitA saMjJAtA cetayiteti kecitsaM- mUDhA: | teSAM skandhadezanA | nAyamAtmarUpa: piNDa: caittA ime vedanAsaMjJAsaMskArA: prava- rtanta ityAtmagrAha: pratipakSito bhavati | kecidrUpa eveti piNDAtmagrahaNata: saMmUDhA ##36.10 (16b-3)## ityadhikRtam | teSAmAyatanadezanA | tasyAM hi rUpaM cakSurAdibhedena bahudhA vibhaktaM caittAstvekadhaiva dharmAyatanatvena cittaM ca manaAyatanatveneti | kecidrUpacittayoriti saMmUDhA: piNDAtmagrahaNata ityadhikRtameva | teSAM dhAtudezanA | tasyAM hi rUpaM cakSurA- dibhedena vahudhA vibhaktaM cittaM cakSurvijJAnAdidhAtubhedena | na tu caittA: dharmadhAtutvenaiva dezitatvAditi | tayA rUpacittapiNDagrAhasaMmoha: pratipakSito bhavati || indriyANyapI- ##36.11 (16b-4)## ti vistara: | trividha: pudgala: tIkSNamadhyamRdvindriyatvAt | athavA trividha: pudgala: udghaTitajJo 'vipaJcitajJa: padaMparama iti | tatra tIkSNendriyANAM skandhadezanA | te hi tIkSNendriyatvAtskandhabhedenaivAyatanadhAtubhedaM pratipattuM zaknuvanti | yathoktam | yadbhikSo na tvaM sa te dharma: prahAtavya iti AjJAtaM bhagavannityAha | yathA ca kathamasya bhikSo saMkSipteno- ktArthamAjAnAsi rUpaM bhadanta nAhaM sa me dharma: prahAtavya iti vistara: | madhyendri- yANAmAyatanadezanA | te hi madhyendriyatvAnmadhyenaiva nAtivistIrNenAyatanaprabhedena dhA- @050 tuprabhedaM pratipattuM zaknuvanti na tu saMkSiptena skandhaprabhedena | mRdvindriyANAM dhAtudezanA | ##36.12 (16b-4)## te hi mRdvindriyatvAnnAvibhaktaM svabuddhisAmardhyena pratipattuM zaknuvanti || rucirapi tri- vidheti | pUrvAbhyAsayogAdrucestraividhyam | athavA zamathacaritAnAM saMkSiptA ruci: | zama- thavipazyanAcaritAnAM mAdhyA ruci: | vipazyanAcaritAnAM vistIrNA ruciriti ||20|| ##36.16 (16b-5)## kiM puna: kAraNamiti vistara: | nanu ca kAraNamuktam | piNDAtmagrahaNatazcaitta- saMmUDhAnAM skandhadezaneti | satyamuktaM caittAsteSAM vibhaktA iti | vedanAsaMjJe eva tu saMskA- ##37.7 (16b-9)## raskandhAtpRthakskandhIkRte na punaranya iti kimatra kAraNam || kAmAdhyavasAnAmati vistara: | kAmeSu ca dRSTiSu cAbhiSvaGga: | tayorvivAdamUlayoradhyavasAnayorvedanAsaMjJe yathAkramaM pradhAnaheturiti | pradhAnagrahaNAdavidyAdayo 'pradhAnahetava ityarthata uktaM bhava- ##37.9 (16b-10)## ti | vedanAsvAdavazAddhi kAmAnabhiSvajante gRhiNa: | viparItasaMjJAvazAcca dRSTI: kiM abhiSvajanta ityadhikatam | adharme dharmasaMjJino dharme cAdharmasaMjJino 'nAtmAdiSu cAtmasaMjJinastAstA dRSTI: zIlavrataparAmarzAdIrabhiSvajante | ke te | prAyeNa pravrajitA: | ##37.12 (17a-2)## vedanAgRddho hIti vistara: | vedanAsaktazcaturbhirviparyAsairviparyasta: saMsAre janmaparaMparAM ##37.14 (17a-2)## karoti || kramakAraNAditi | catvAri kAraNAni skandhAnukrame vakSyante | yathaudArikasaMklezabhAjanAdyarthadhAtuta: | iti | rUpaM hi sapratighatvAtsarvaudArikaM arUpiNAM vedanA pracAraudArikatayA | tathA hi vyapadizanti haste me vedanA pAde me vedaneti | dvAbhyAmaudArikatarA saMjJA vijJAnAtsaMskAra iti | ato yathaudArikaM tatpUrvamuktamiti prathamaM kAraNam | athavAnA- dimati saMsAre strIpuruSA anyonyaM rUpAbhirAmA: | te ca vedanAsvAdagardhAt | tadgardha: saMjJA- viparyAsAt | tadviparyAsa: klezai: | cittaM ca tatsaMkliSTamiti yathAsaMklezaM krama iti dvi- tIyam | bhAjanAdyarthena vA | bhAjanabhojanavyaJjanapaktRbhoktRbhUtA hi rUpAdaya: skandhA iti tRtIyam | dhAtuto vA | kAmaguNarUpaprabhAvito hi kAmadhAtu: | vedanAprabhAvitAni dhyAnAni | saMjJAprabhAvitAstraya ArUpyA: | saMskAramAtraprabhAvitaM bhavAgram | etA vi- jJAnasthitaya: tAsu ca pratiSThitaM vijJAnamiti kSetravIjasaMdarzanArtha: skandhAnukrama iti @051 caturthaM kAraNam | ata eva ca kramakAraNAd vedanAsaMjJe pRthakskandhokRte yata ete audArikatare saMklezAnukramahetU bhojanavyaJjanabhUte tatprabhAvitaM ca dhAtudvayamiti ||21|| na tAvadeSvevAntarNetuM zakyate | arthAyogAditi | rUpaNAderarthasyAyogAdasaMbha- ##38.7 (17a-6)## vAt | rUpasvabhAvaM yAvadvijJAnasvabhAvamiti vA na zakyameSveva paJcaskadheSvantarNetuM atatsvA- bhAvyAt | na cApi SaSThaskandho vaktuM zakyate | kuta: arthAyogAt | atItAdyarthA- ##38.8 (17a-7)## yogAdityartha: | nanu ca vahutvAdasaMskRtAnAmasaMskRtaskandho ‘nyo yokSyate | kimatItA- dyartheneti | etaccAyuktaM | asaMskRtAnAM dezasaMnikarSAbhAvenAbhisaMkSepAyogAt || saMklezava- ##38.13 (17a-10)## stujJApanArthamiti vistara: | na saMklezavastu anAsravatvAt | na vyavadAnavastu asaMskRtatvAt | vyavadAnaheturhi vyavadAnavastvityabhiprAya: | athavA rUpaskandha ityukte yAvadvijJAnaskandha ityukte | saMklezavastu vyavadAnavastu ca rUpaskandho yAvadvijJAnaskandha iti vijJAyate | na tvasaMskRtaskandha ityukte saMklezavyavadAnavastu vijJAyate | iti na saMbhavati asaMskRtaM skandha iti || teSAM dhAtvAyataneSvaSyeSa prasaGga iti | teSAmevaMvA- ##39.1 (17b-2)## dinAm | yathA ghaToparamo na ghaTa: | evaM dhAtUparamo na dhAtu: | Ayatanoparamo nAyatanamiti dharmadhAtvAyatanayorapyasaMskRtaM na vyavasthApitaM syAt | sarvadharmasaMgrahazca dhAtvAyataneSvabhipreta ityapyuktametat || ukta: skandhAnAnanya: prakAra: krama: punarityanyaprakAravacanApekSa: ##39.3 (17b-2)## puna:zabdopanyAsa iti darzayati | sarvaudArikamiti | sarvebhyo vedanAdibhya audArikaM rUpaM | sanidarzanasapratighatvAdiyogAt | arUpiNAM vedanAdInAM | nirdhAraNe SaSThI | vedanA audArikI | pracAraudArikatayA samudAcAraudArikatayetyartha: dvAbhyAM saMskA- ravijJAnAbhyAmaudArikI saMjJA | nimittaparicchedena sujJAtatvAt | vijJAnAtsaMskAra audArika: | sukhI syAM na du:khI syAmityabhisaMskAralakSaNatvAt | vijJAnaM tu sarvasUkSmaM | upalabdhimAtralakSaNatvAt | yathaudArikaM ca vineyAnAmarthapratipAdanaM nyAyyamityevaM ska- ndhAnukrama: || te ca vedanAsvAdagardhAt | te ca strIpurUSA vedanAsvAdAsakteranyonyaM ##39.11 (17b-8)## rUpAbhirAmA bhavanti | tadgartha iti vedanAgardha: | saMjJAviparyAsAditi nityAdikanimi- ttodgrahaNAt | sukhApi vedanA saMskAravipariNAmadu:khatayA du:khA || bhAjanabhojanamiti ##39.15 (18a-1)## @052 vistara: | rUpaM bhAjanabhUtaM vedanAzrayatvAt | vedanA bhojanabhUtA grAsvAdyatvAt | saMjJA vya- JjanabhUtA | vedanAM tannimittodgrahaNena vyaJjayatIti kRtvA | saMjJAvazena vA vedanA rocata iti kRtvA vyaJjanabhUtA saMjJA | cetanA paktRbhUtA vipAkavedanAmabhisaMskRtyopanayanAt | ##39.17 (18a-3)## vijJAnaM bhoktRbhUtaM tadanugrahAditi bhAjanAdyarthena vAnukrama: || dhAtuto veti vistara: | kAmaguNA eva rUpANi | tai: prabhAvita: prakarSita: kAnadhAtu: | vedanAprabhAvitA- ni dhyAnAni | saumanasyamukhendriyaprabhAvitaM prathamaM dhyAnam | saumanasyondriyaprabhAvitaM dvitIyam | sukhendriyaprabhAvitaM tRtIyam | upekSendriyaparizuddhiprabhAvitaM caturthaM dhyAnam | saMjJAprabhAvitAstraya ArUpyA: | AkAzasaMjJAprabhAvinamAkAzAntyAyatanam | vijJA- nasaMjJAprabhAvitaM vijJAnAnantyAyatanam | AkiMcanyasaMjJAprabhAvitamAkiMcanyAyatanam | ##39.20 (18a-5)## saMskAranAtraprabhAvitaM bhavAgram | tatra hi cetanA azItiM kalpasahasrANyAyurAkSipa- ##40.1 (18a-6)## ti || vijJAnaM kasmAtsarveSAM pazcAduktamityata Aha | etA vijJAnanthitaya iti vi- stara: | catasro vijJAnasthitaya: | rUpopagA vijJAnasthiti: kAmadhAtu: | vedanopagA cavAri dhyAnAni | saMjJopagA traya ArUpyA: | saMskAropagA bhavAgram | tAsu catasRSu vijJAna- ##40.2 (18a-7)## sthitiSu pratiSThitaM vijJAnaM | tadAzritatvAt | sarveSAM pazcAduktam | ityevaM kSetravI- ##40.3 (18a-8)## jasaMdarzanArtha: skandhAnukrama ukto bhavati | ata eva ca paJca skandhA nAlpI- vAMso na bhuyAMsa iti | yathaudArikAdibhi: kAraNairnAlpIyAMso na bhUyAMsa ityartha: ||22|| ##40.16 (18b-1)## paJca vartanAnaviSayatvAtpUrvamuktAnIti | yAni vartamAnaviSayANi tAni pari- sphuTaviSayANi | parisphuTaviSayANi ca sugamAnIti pUrvamuktAni | vartamAnaviSayANi ca pUrvavRttIni bhavantyevaM ca pUrvamuktAni | manastvaniyataviSayanityAkulaviSayatvAdasugamaM pazcAdvRtti ca prAyeNa | kathamityAha | kiMcidvartanAnaviSayaM kiMcidyAvattryadhvAnadhva- viSayamiti | yAvacchabdena kiMcidatItaviSayaM kiMcidanAgataviSayaM kiMcittryadhvaviSayam | sarvadharmA anAtmAna iti yathA | kiMcidanadhvaviSayamasaMskRtaviSayamityartha: | evamaniya- taviSayaM mana: | tathA ca na tatsugamamiti pazcAduktam | sugamaM hi loke pUrvamupadizya- ##41.1 (18b-5)## mAnaM dRzyate || bhautikArthAccatuSTayamiti | cakSurAdicatuSTayamupAdAyarUpaviSayam | @053 tasmAttatkAryAtpUrvamuktam | kAyasya tvaniyato viSaya: | kadAcid bhUtAni | kadA- cid bhautikaM | yadi vyavacchedagrahaNaM | kadAcidubhayaM | yadyavyavacchedagrahaNam || zeSaM ##41.6 (18b-6)## punaritarasmAdyathAyogaM dUrAzutaravRttyA pUrvamuktamiti | zeSaM cakSurAdi | taditara- smAtsaMbhavato dUrAzutaravRttyA | dUravRttyA dUrataravRttyA AzunaravRttyeti vibhajya | dvayaM dvayAd | ekaM caikasmAt | punarekaM caikasmAditi yojyamityartha: | kathamityAha | cakSu:- zrotraM hi dUraviSayaM tatpUrvamuktaM dvyAd ghrANajihvAta: | tavorapi cakSu:zrotrayo: cakSuSo dUratare vRtti: | pazyato ‘pi dUrAnnadIM tacchavdAzravaNAt | atasta- ##41.9 (18b-9)## tpUrvamuktamiti vartate | taccakSu: zrotrAtpUrvamuktam | tayorAzutaravRttitvAditi | tayo- ghrINajihvayorgrANaM pUrvamuktaM jihvAyA: | kathamityAha | aprAptasyaiva jihvAM bhojyasya ##41.12 (19b-1)## gandhagrahaNAditi || idamiha vicAryate | ghrANajihve prAptaviSayagrAhiNyau | kathaM bho- jyastho gandhastena ghrANena gRhyate na tenAbhojyastho gRhyate | vAyostu gandhAntaramudbhavati | bhojyAvayavena vA sUkSmeNa sahAgato gandho gRhyate | nirUcchrAsasya gandhAgrahaNAt | na tarhodaM vaktavyaM aprAptasyaiva jihvAM bhojyasya gandhagrahaNAditi cet | yatpiNDarUpaM bhojyaM tajjihvAmaprAptamityabhisaMdhAyavacanAdadoSa: | evaM hyAzutaravRtti ghrANaM yadbhojyAvayavasahA- gatamapi gandhaM jighrAti | jihvA tu bhojyAvayavasahAgataM rasaM nAsvAdayati | piNDabhojyasa- hAgatameva tu rasamAsvAdayatIti na sAzutaravRttirityavagantavyam ||23|| kathaM vizeSaNArthamiti | pratipAdayannAha | yathA gamyeta pratyekamiti vistara: | ##42.7 (19a-8)## yathA vijJAyeta | ekaikaza eSAM dazAnAmAyatanatvaM | cakSurAdInAM paJcAnAM viSayitvena rUpA- dInAM ca paJcAnAM viSayatvena vyavasthAnAt | na sanastAnAnAyatanatvaM | rUpAyatanamitye- kameveti | tathA ca parasparato vizeSaNaM na syAt || yadi vizeSanArthaM nAmAntarANyucyante navAnAM | cakSurAyatanasya yAvatkAyAyatanasya zabdAyatanasya yAvatspraSTavyAyatanasyeti | rUpAyatanasyApi kasmAnnAmAntaraM nocyate | ata Aha | cakSurAdinizca vizeSitairyanna ##42.10 (19a-9)## cakSurAdisaMjJakaM rUpaM ca tadrUpAyatanaM jJAsyata ityasya nAnAntaraM nocyate | tadyathA sarvAsu goSvaGkitAsu yA gaurnAGkitA tasyA anaGkanamevAGkanaM bhavati | tadvat || @054 ##42.13 (19b-1)## prAdhAnyAditi tribhi: kAraNai rUpAyatanasya prAdhAnyam | rUpapANyAdisaMsparze vAdha- nAlakSaNAdrUSaNAt | idamihAmutreti dezanidarzanarUpaNAcca | idameva rUpamiti lo- ##42.17 (19b-4)## kapratItatvAcca || vizeSaNArthamevaikaM dharmAyatanamuktamiti | kathaM vizeSaNArtham | yathA gamyeta pratyekameSAM dvAdazAnAmAyatanatvaM | viSayiviSayatvena vyavasthAnAd | na samastA- nAmiti | cakSurAdibhizca vizeSitairyanna cakSurAdisaMjJakaM dharmazca taddharmAyatanaM jJAsyata iti ##43.1 (19b-4)## tasya nAmAntaraM nocyate || vedanAdInAmityAdizabdena saMjJAsaMskArAvijJaptyasaMskRtAnAM ##43.4 (19b-6)## grahaNan || viMzatiprakAratveneti | rUpaM dvidhA viMzatidheti vacanAt | cakSustrayano- caratvAcca | mAMsacakSurasmadAdInAm | divyaM cakSurdevAnAm | AryaprajJAcakSurAryANAM | anA- sravaM jJAnaM satyacatuSTayAlamvanam | ato rUpameva cakSustrayagocaraM na cakSurAdaya: | tasmAttadeva rUpAyatanamuktaM nAnyAni ||24|| ##43.17 (20a-a)## yeSAM vAvasvabhAvaM buddhavacanamiti | yeSAM sautrAntikAnAM vAgvijJaptisvabhAvaM ##41.1 (20a-4)## teSAM tAni rUpaskandhasaMgRhItAni | zabdAyatanarUpaskandhasaMgRhItatvAt | yeSAM nAmasva- bhAvamiti | yeSAM nikAyAntarIyANAM cittaviprayuktaM nAmAsti teSAM saMskAraskandhena saMgRhItAni | saMskAraskandhasaMgRhItatvAnnAmna: | AbhidhArmikANAM tUbhayasvabhAvaM buddhavaca- namiSTam | tathA hi jJAnaprasthAna uktam | katamadbuddhavacanam | tathAgatasya yA vAg vacanaM vyavahAro gorniruktirvAkpatho vAgghoSo vAkkarma vAgvijJapti: | buddhavacanaM kuzalaM vaktavyaM athAvyAkRtaM vaktavyam | syAtkuzalaM | syAdAvyAkRtam | kataratkuzalam | kuza- lacittasya tathAgatasya vAcaM bhASamANasya yA vAgyAvadvAgvijJapti: | kataradavyAkRtam | avyAkRtacittasya tathAgatasyeti pUrvavat | punastatraivAnantaramuktam | buddhavacanaM nAma ka eSa dharma: | nAmakAyapadakAyavyaJjanakAyAnAM yA anupUrvaracanA anupUrvasthApanA anupUrvasamAyoga iti | teSAmAbhidhArmikANAM rUpaskandhena saMskAraskandhena ca tAnyazItirdharmaskandhasaha- srANi saMgRhItAni | nAtirekANi me ‘zItirdharmaskandhasahasrANi bhagavato ‘ntikAtsaM- mukhamudgRhItAnIti sUtravacanam | caturazItirdharmaskandhasahasrANIti nikAyAntare sUtra- pATha: ||25|| @055 zAstrapranANa ityeka iti | zAstrasya pramANaM zAstrapramANaM | zAstrapramANaM ##44.8 (20a-6)## pramANamasya so ‘yaM dharmaskandha: zAstrapramANa ityeke tAvadAhu: | tacca SaTsahasrANI- ti | tacca zAstraM dharmaskandhasaMjJakaM granthapramANyena SaTsahasrANIti tAni tvazItirdharma- skandhasahasrANyantarhitAni ekaM tvetadavaziSyata iti kathayanti | skandhAdInAM kathai- ##44.10(20a-10)## kaza: | apara Ahuriti vAkyAdhyAhAra: | skandhAdInAmekaikA kathA dharmaskandha: | te ca dharmaskandhA azItisahasrasaMkhyA vyAkhyAyante | pratItyasamutpAdAdIni ceha vyAkhyA- syante || praNivijJAnAraNAdInAniti AdigrahaNena saMgrahavastukarmapathAzubhAnApAna- ##44.16 (20b-1)## smRtyAdIni gRhyante || caritapratipakSastu dharmaskandho ‘nuvarNita: | ##44.18 (20b-2)## iti | tuzabda: pUrvoktapakSanirAkaraNArtho ‘vadhAraNArtho vA | rAgadveSamohamAnAdica- ##45.2 (20b-2)## ritabhedeneti | Adizabdena dRSTivicikitsAdInAM grahaNam | kecitsattvA rAgacaritA: keciddveSacaritA: | kecinmohacaritA: | kecinmAnacaritA: | kecidRSTicaritA: | keci- dvicikitsAcaritA: | kecidrAgadveSacaritA: | kecidrAgadveSamohacaritA: | kecidrAgAzayA dveSaprayogA: | keciddveSAzayA rAgaprayogA: kecitkRtrimarAgA nigRhyadveSA: | kecitkR- trimadveSA nigRhyarAgA iti | teSAM pratipakSeNa bhagavatA tAnyuktAnIti ||26|| ye ‘pyanye skandhAyatanadhAtava iti vistara: | ye ‘pi skandhAyatanadhAtavaste ##45.11 (20b-...)## 'pyeSveva skandhAyatanadhAtuSu pratipAdyA: pravezayitavyA: | svaM svaM svabhAvameSAM yathA vyavasthApitamasmiJzAstre vimRzya skandhA: skandheSu pratipAdayitavyA: AyatanAnyA- yataneSu dhAtavo || dhAtuSu || zIlaskandho rUpaskandhasaMgRhIta iti kAyavAgviratirUpa- ##46.1 (20b-10)## svabhAvatvAcchIlaskandhasya | zeSA: saMskAraskandheneti | samAdhyAdInAM caitasikatvAt | vimuktirihAdhimokSo ‘bhipreta: vimuktijJAnadarzanaM ca prajJAvizeSa eveti || aSTAvalo- ##46.3 (21a-1)## bhasvabhAvatvAddhamayitaneneti | katamAnyaSTau | pRthivyaptejovAyunIlapItalohitAvadAtakR- tsnAyatanAni | tAni cAlobhasvabhAvAnyapadekSyante alobho ‘STAviti | alobhazca dharmA- yatane ‘ntarbhavati | tena tatsaMgraha: | saparivArANi tu paJcaskandhasvabhAvatvAnmanodha- ##46.4 (21a-2)## @056 rmAyatanAbhyAm | kim | saMgRhItAni | tasyAlobhasya parivAro’nuparivarti rUpaM rUpaska- ndha: vedanAsaMjJe vedanAsaMjJAskandhau vedanAdaya: saMprayuktA jAtyAdayazca viprayuktA: saMskA- raskandha: | vijJAnaM cAtrakalApe vijJAnaskandha iti paJcaskandhasvabhAvAni tAni bhava- ##46.5 (21a-3)## nti | navamadazame tvAkAzAnantyAyatanavijJAnAnantyAyatanakRtsne pazcAdvakSyete | tathAbhi- bhvAyatanAnIti | tAnyalobhasvabhAvatvAddharmAyatanena | saparivArANi tu paJcaskandhasva- bhAvatvAnmanodharmAyatanAbhyAM pUrvavadvyAkhyAtavyAni | AkAzavijJAnAnantyAyatanakRtsne catvAri cAkAzAnantyAyatanAdIni AkAzavijJAnAnantyAyatanAkiMcanyAyatananaiva- saMjJAnAsaMjJAyatanAni | catu:skandhasvabhAvatvAnmanodharmAyatanAbhyAM saMgRhItAni | ##46.9 (21a-4)## na hi tatra rUpaskandho ‘sti || paJca vimuktyAyatanAnIti vistara: | sUtra uktam | paJcemAni vimuktyAyatanAni | katamAni paJca | iha bhikSuzAstA dharmaM dezayati anyatarAnyataro vA vijJo gurusthAnIya: sabrahmacArI | yathA yathAsya zAstA anyatarA- nyataro vA vijJo gurusthAnIya: sabrahmacArI dharmaM dezayati tathA tathA teSu dharmeSvartha- pratisaMvedI bhavati dharmapratisaMvedI ca | tasyArthapratisaMvedino dharmapratisaMvedinazcotpadyate pramodyam | pramuditasya prItirjAyate | prItamanasa: kAya: prasrabhyate | prasravdhakAya: mukhaM vedayate | sukhitasya cittaM samAdhIyate | samAhitacitto yathAbhUtaM prajAnAti yathAbhUtaM pazya- ti | yathAbhUtaM prajAnanyathAbhUtaM pazyannirvidyate | nirviNo virajyate | virakto vimucyate | idaM prathamaM vimuktyAyatanam | yatra sthitasya bhikSorvA bhikSuNyA vA anupasthitA smRti- rUpatiSThate | asamAhitaM cittaM samAdhIyate | aparikSINAzcAsravA: parikSIyante | ananuprAptaM cAnuttaraM yogakSemaM nirvANamanuprApnoti | punaraparam | nehaiva bhikSuzAstA dharmaM dezayati anya- tarAnyataro vA vijJo gurusthAnIya: sabrahmacArI api tu yathAzrutAndharmAnyathopadiSTAnya- dhAparyavAptAnvistareNa svareNa svAdhyAyaM karoti | yathA yathA tAnyathAzrutAnyathopadiSTAnya- dhAparyavAptAnvistareNa svareNa svAdhyAyaM karoti tathA tathA teSu dharmeSu arthapratisaMvedI bhavati pUrvavat | idaM dvItIyaM vimuktyAyatanam | yatra sthitasyeti pUrvavat | punaraparam | nehaiva bhikSuzAstA dharmaM dezayati anyatarAnyataro vA vijJo gurusthAnIya: sabrahmacArI nApi @057 yathAzrutAndharmAnyathopadiSTAnyathAparyavAptAnvistareNa svAdhyAyaM karoti api tu yathAzru- tAndharmAnyathopadiSTAnyathAparyavAptAnvistareNa parebhya: saMprakAzayati | yathA yathA yathAzrutA- ndharmAnyathopadiSTAnyathAparyavAptAnvistareNa parebhya: saMprakAzayati tathA tathA teSu dharmeSva- rthapratisaMvedI bhavatIti pUrvavat | idaM tRtIyaM vimuktyAyatanam | yatra sthitasyeti pUrvavat | punaraparam | nehaiva bhikSuzAstA pUrvavat | nApi svAdhyAyaM nApi parebhya: saMprakAzayati api tu yathAzrutAnyAvadyathAparyavAptAMzcintayati tulayati upaparIkSate | yathA yathA yathAzrutA- nyAvadyathAparyavAptAMzcintayati yAvadupaparIkSate tathA tathA teSu dharmeSvarthapratisaMvedo bhavatI- ti pUrvavat | idaM caturthaM vimuktyAyatanam | yatra sthitasyeti pUrvavat | punaraparam | nehaiva bhikSu- zAsteti pUrvavat | nApi svAdhyAyaM karoti nApi parebhya: saMprakAzayati nApi cintayati api tvanenAnyatamAnyatamaM bhadrakaM samAdhinimittaM sAdhu ca suSThu ca mUdgRhItaM bhavati sumanasi- kRtaM subhAvitaM mujuSTaM supratividvaM tadyathA vinIlakaM vA vipUyakaM vA vyAdhmAtakaM vA vi- paDumakaM vA vilohitakaM vA vikhAditakaM vA vikSiptakaM vA asthi vA asthisaMkaliko vA | yathA yathA khalvanenAnyatamAnyatamaM bhadrakaM samAdhinimittaM pUrvavadyAvatsuprati- viddhaM tathA tathA teSu dharmeSvarthapratisaMvedI bhavati pUrvavat | idaM paJcamaM vimuktyAyatanam | yatra sthitasyeti pUrvavat | vimukterAyadvAraM prajJAvizeSa: | prajJA ca dharmAyatanena saMgR- hItA || saparivArANi zabdamanodharmAyatanai: | dezanAsvAdhyAyaparasaMprakAzaneSu zabda- ##46.11 (21a-5)## grahaNAcchabdAyatanamasti | manodharmAyatane tu prajJAparivArabhUte sarvatrasthe iti tribhi: saMgraha: || dvayorAyatanayoriti | sUtra uktaM rUpiNa: santi sattvA asaMjJino ‘pratisaMjJina: | ##46.12 (21a-6)## tadyathA devA asaMjJisattvA: | idaM prathamamAyatanam | arUpiNa: santi sattvA: sarvaza AkiMcanyA- yatanaM samatikramya naivasaMjJAnAsaMjJAyatanamupasaMpadya viharanti | tadyathA devA naivasaMjJAnAsaM- jJAyatanopagA: | idaM dvitIyamAyatanaM ityanayordvayorAyatanayor asaMjJisattvA dazabhirAyatanai: saMgRhItA: gandharasAyatanayoreva tatrAbhAvAt | bhavati hi cyutyupapattikAlayo- steSAM manaAyatanamiti | naivasaMjJAnAsaMjJAyatanopagA manodharmAyatanAbhyAM saMgRhI- ##46.15 (21a-6)## tA ityAdhikRtaM teSAmarUpitvAt || bahudhAtuke ‘pi dvASaSTirdhAtava iti | sUtra ##46.16 (21a-8)## @058 uktam | AyuSmAnAnando bhagavantametadavocat | kiyatA bhadanta paNDito dhAtukuzalo bhava- ti | bhagavAnAha | paNDita Ananda aSTAdaza dhAtUJjAnAti pazyati yathAbhUtam | cakSurdhAtuM rUpadhAtuM cakSurvijJAnadhAtuM evaM yAvanmanodhAtuM dharmadhAtuM manovijJAnadhAtu- miti | yadImAnAnanda aSTAdaza dhAtUJjAnAti pazyati yathAbhUtaM SaDapi dhAtUJjAnAti pazyati yathAbhUtaM pRthivIdhAtumabdhAtuM tejodhAtuM vAyudhAtumAkAzadhAtuM vijJAnadhAtumiti | aparAnapi SaD dhAtUJjAnAti pazyati yathAbhUtam | kAmadhAtuM vyApAdadhAtuM vihiMsAdhAtuM naiSkramyadhAtumavyApAdadhAtumavihiMsAdhAtumiti | aparAnapi SaD dhAtUJjAnAti pazyati yathAbhUtam | sukhadhAtuM du:khadhAtuM saumanasyadhAtuM daurmanasyadhAtumupekSAdhAtumavidyAdhAtumiti | caturo ‘pi dhAtUJjAnAti pazyati yathAbhUtam | vedanAdhAtuM saMjJAdhAtuM saMskAradhAtuM vijJA- nadhAtumiti | trInapi dhAtUJjAnAti pazyati yathAbhUtam | kAmadhAtuM rUpadhAtumArUpya- dhAtumiti | aparAnapi trIndhAtUJjAnAti pazyati yathAbhUtam | rUpadhAtumArUpyadhAtuM nirodhadhAtumiti | aparAnapi trIndhAtUJjAnAti pazyati yathAbhUtam | atItaM dhAtuM anAgataM dhAtuM pratyutpannaM dhAtum | aparAnapi trIndhAnUJjAnAti pazyati yathAbhUtam | hInadhAtuM madhyamadhAtuM praNItadhAtumiti | aparAnapi trIndhAtUJjAnAti pazyati yathA- bhUtam | kuzalaM dhAtusakuzalaM dhAtumavyAkRtaM dhAtumiti | aparAnapi trIndhAtUJjAnAti pazyati yathAbhUtam | zaikSaM dhAtumazaikSaM dhAtuM naivazaikSanAzaikSaM dhAtumiti | dvAvapi dhAtU jAnAti pazyati yathA bhUtam | sAsravaM dhAtumanAsravaM dhAtumiti | aparAvapi dvau dhAtU jAnAti pazyati yathAbhUtam | saMskRtaM dhAtumasaMskRtaM dhAtumitImau dvau dhAtU jAnAti pazyati yathAbhUtam | iyatA cAnanda paNDito dhAtukuzalo bhavatotImAnyatra hi nirbhedIni vAkyAni pratyekaM madhye ‘pi paThitavyAni vistarabhayAttu mayA na likhitA- ##46.17 (21a-8)## nIti vodvavyam || yathAyogaM saMgraho veditavya iti | aSTAdaza tAvadvAtava: ta eve- tyebhiste saMgRhItA eva | tathA hi ye pRthivIdhAtvAdaya: SaDuktAsteSAmAdyAnAM caturNAM spraSTavyadhAtau saMgraha: | AkAzadhAto rUpadhAtau Alokatama:svabhAvatvAt | vijJAnadhAto: saptasu cittadhAtuSu saMgraha: | kAmadhAtvAdInAM tu SaNNAM kAmadhAtu: kAmarAga ihAbhipreta: @059 sa ca caitasika: vyApAdadhAtvAdayo ‘pi caitasikA eveti teSAM dharmadhAtau saMgraha: | sukhadhA- tvAdInAmapi SaNA tasminneva saMgraha: | vedanAdhAtvAdInAM caturNAM trayANAM dharmadhAtau vijJAnadhAto: saptasu vijJAnadhAtuSu | kAmadhAtvAdInAM trayANAM kAmadhAtoraSTAdazasu dhAtuSu rUpadhAtozcaturdazasu vinA gandharasaghrANajihvAvijJAnadhAtubhi: ArUpyadhAtormanodharmamano- vijJAnadhAtuSu | rUpadhAtvAdInAM tu trayANAM dvayorukta: saMgraha: nirodhadhAtordharmadhAtau | atItadhAtvAdInAM trayANAM pratyekamaSTAdazasu dhAtuSu saMgraha: | hInAdayastrayo dhAtava: kA- sadhAtvAdaya evetyeSAmukta: saMgraha: | kuzalAdInAM trayANAM kuzalAkuzaladhAtvo rUpazabda- dharmadhAtuSu saptasu ca cittadhAtuSu avyAkRtadhAtoraSTAdazadhAtuSu saMgraha: | zaikSAzaikSadhAtvA- dInAM trayANAM dvayormanodharmamanovijJAnadhAtuSu tRtIyasyASTAdazasu dhAtuSu | sAsravAnAsra- vadhAtvorAdyasyASTAdazasu dhAtuSu dvitIyasya manodharmamanovijJAnadhAtuSu | saMskRtAsaMskR- tadhAtvorAdyasyASTAdazasu dhAtuSu dvitIyasya dharmadhAtau saMgraha: | ta ete dvASaSTirdhA- tava: ||27|| ya ime tatreti bahudhAtuke | eteSAM dvayorlakSaNamanuktamiti | pRthivIdhAtvAdI- ##46.18 (21a-10)## nAmuktaM lakSaNaM anI dhRtyAdikarmasaMsidvA: kharasnehoSNateraNA: iti | nanu cAkAzadhAtu- rapyuktalakSaNa: tatrAkAzamanAvRti: iti | nanu ca vijJAnadhAturapyuktalakSaNa: vijJAnaM prativijJApti: iti vacanAt | satyaM uktaM sarveSAM vijJAnAnAM lakSaNam | vijJAnadhA- tustu kimiha kiMcideva vijJAnamityabhipreta utAho sarvamiti na vivecitam | asaMskRtaM cAkAzamuktalakSaNaM natvAkAzadhAtu: | avazyaM hyamanyadAkAzAt | tathA hi SaDdhAturayaM bhikSo puruSa iti sUtra itaraduktam | ityanayA buddhyAbhihitaM dvayorlakSaNamanuktamiti | ata evamAha | tatkinAkAzanevAkAzadhAturveditavya: sarvaM ca vijJAnaM vijJAnadhAtu- ##47.1 (21a-10)## riti || mukhanAsikAdiSviti | Adizabdena zrotrAdInAM grahaNam | AlokatamasI ##47.8 (21b-4)## kileti | kilazabda: paramatadyotanArtha: | svamataM tu sapratighadravyAbhAvamAtramAkAzamitya- bhiprAyo lakSyate || rAtriMdivasvabhAva iti rAtrivartinastamaso bhAskarAtapalakSaNasya ##47.12 (21b-6)## cAlokasyAbhipretatvAt | bAhulikazcApaM nirdeza: | AghaM kila citasthaM rUpamiti ##47.15 (21b-7)## @060 citasthaM saMghAtastham | atyarthaM hanti hanyate vetyAgham | nairuktena vidhinA atyarthazabdasya ##47.15 (21b-8)## AkArAdeza: kRto hantezca ghAdeza: | tasya tatsAmantakamiti | tasyAghasya kuDyAdi- kasya sAmantakaM samIpastham | tadapekSya vyavasthApitamityartha: | atrApi vyAkhyAne kila- ##47.16 (21b-9)## zabdo vaibhASikavyAkhyAnapradarzanArtha: | svamataM tu yattatpazcAducyate | tadAha | aghaM caitada- nyasya rUpasya tatrAprativAtAd na pratihanyate ‘nyadrUpamasminniti kRtvA | sAmantakaM cAnyasya rUpasyeti citasthasya | asminpakSe karmadhAraya: samAsa: | aghaM ca tatsAmantakaM ##47.18 (21a-10)## ca tadityaghasAmantakam || vijJAnaM sAsravamiti janmano hetorvijJAnasyAbhipretatvAt | ##48.1 (22a-1)## kuta iti cet | ata Aha | yasmAdime SaD dhAtava iSTA janmanizrayA: | SaDdhAturayaM bhikSo puruSa iti | SaT khalu dhAtUnpratItya mAtu: kukSau garbhasyAvakrAntiriti vacanAt | ##48.2 (22a-1)## ete hi janmana iti vistara: | ete hi janmano janakapoSakasaMvardhakatvAdAdhArabhUtA: | janako hyatra vijJAnadhAtu: pratisaMdhibIjatvAt | poSakANi bhUtAni tatsaMnizrayabhUtatvAt | saMvardhakamAkAzadhAturavakAzadAnAt | ata evaiSAM dhAtuvavacanam | pratisaMdhiM dadhata iti ##48.4 (22a-2)## dhAtava: | anAmravAstu dharmA naivaniti | na janmanizrayA: janmanirodhitvAt ||28|| ##48.14 (1a-7)## sanidarzana eko ‘tra rUpamiti | kimidaM nidarzanaM nAma | yena vizeSeNa yo- gAttadvastu tathA nidarzayituM zakyate na vizeSo nidarzanamityucyate | vacanena parasya cakSu- rvijJAnamutpannaM vA nidarzanaM tena saha vartate sanidarzana eko rUpadhAtu: | atrASTAdazasu ##48.15 (1a-10)## dhAtuSu rUpadhAturevaika: sanidarzana ityavadhAraNAduktaM bhavati anidarzanA: zeSA iti | anena cAsya sanidarzanatvena prAdhAnyamuktamiti na punaruktadoSaprasaGga iti tatsiddhe: | ete ca sanidarzanatvAdaya: prabhedA: prAyeNa sUtroktA eva pradarzyante | tathA hi sUtra uktam | cakSurbhikSo AdhyAtmikamAyatanaM catvAri mahAbhUtAnyupAdAyarUpaprasAdo rUpi anidarzanaM sapratidhaM yAvatkAyo bhikSo AdhyAtmikamAyatanaM pUrvavat | mano bhikSo AdhyAtmika- nAyatanaM arUpi anidarzanaM apratigham | rUpANi bhikSo bAhyamAyatanaM catvAri mahAbhUtAnyu- pAdAyarUpi sanidarzanaM sapratigham | zabdA hi bhikSo bAhyamAyatanaM catvAri mahAbhUtA- nyupAdAyarUpi anidarzanaM sapratigham | yAvatspraSTavyAni bhikSo bAhyamAyatanaM catvAri @061 mahAbhUtAni catvAri ca mahAbhUtAnyupAdAyarUpi anidazanaM sapratigham | dharmA bhikSo vAhya- nAyatanaM ekAdazabhirAyatanairasaMgRhItaM arUpi anidarzanaM apratighamiti | ete ca prabhedA dhA- tUnAmeva A prathamakozasthAnaparisamApte: kaSThayante rUpavijJAnavibhAgatvAt || saprativA ##48.17 (1b-2)## daza rUpiNa iti rUpigrahaNamarUpinirAmArtham | rUpaNaM rUpaM tadepAmastIti rUpiNa: | dazeti cakSurdhAtvAdaya: paJca tadviSayadhAtavazca paJceti | dharmadhAtornirAsa: kathaM kRta: | sa cApi hi rUpIti zakyate vaktum | tatrAvijJaptirUpasadbhAvAt | rUpiNa evetyavadhAra- raNAttannirAsa: kRto bhavati | ye hi dhAtavo rUpisvabhAvA eva te grahItavyA: | dharmadhA- tustu rUpyarUpisvabhAva iti || svadeze parasyotpattiprativandha iti vistara: | yatraikaM ##49.3 (1b-2)## napratighaM vastu tatra dvitIyasyotpattirna bhavati | yathA hasto hastenAhata: prAtaha- nyata upalo vA | hasto hastasthAna upalasthAne vA notpadyate | upalo ‘pi | tayorhastopalayo: sthAna upalo ‘pi notpadyate || jale pratihanyata iti jale svaviSaye ##49.7 (1b-4)## pravartata ityartha: | prAyeNa manuSyANAmiti | prAyograhaNaM kaivartAdinivRtyartham | anti ##49.11 (1b-4)## nobhayatreti garbhe niyatamRtyUnAm | etAnAkArAnityetAnprakArAnityartha: | tittilA padulapa: | nArjArAdInAmiti | AdigrahaNena cauramunaSyAdInAM vyAghrAdInAM ca grahaNam || yasminyasya kAritraM sa tasya viSaya iti | kAritraM puruSakAra: | cakSu:zrotrAdInAM ##49.20 (2a-1)## rUpazabdAdiSu AlocanazravaNAdi kAritram | tacca svacittacaittAnpratyAzrayabhAvazaktivi- zeSalakSaNaM veditavyam | yaccittacaittairgRhyate daNDAvastambhanayogena tadAlamvanaM rUpAdi | ##50.1 (2a-2)## tadevaM sati cittacaittAnAmevAlambanam | viSaya: punazcakSurAdInAmapi | na kevalaM cittacai- ttAnAm || tasmAtpareNApravRtteriti | yo hi loke yata: pareNa na pravartate sa tatra ##50.3 (2a-3)## pratihanyate kASThe kuNye vA | tathA cakSurAdi viSayAtpareNa na kAritraM karoti viSaya eva tu karoti tasmAttatra pratihanyate || nipAto vAtra pratighAta iti vistara: | ##50.4 (2a-3)## yatra viSaye nipatanaM nipAta: | yA svaviSaye pravRtti: kAritramityartha: || tadihA- ##50.5(2a-6)## varaNapratighAteneti vistara: | sapratighA dazetyatrAvaraNapratighAtena te daza dhAtava: sapratighA abhipretA: | tatra viSayAlamvanapratighAtAbhyAM cittacaittAnAmapi sapratighatvapra @062 ##50.8 (2a-8)## saGgAc cAtu:koTika: prazna: catuSkoTi: catu:prakAra ityartha: || pazcAtpAdaka iti | yadi ##50.13 (2b-1)## praznasya pazcAdbhAgaM gRhItvA vimarjanAyottiSThate sa pazcAtpAdaka: yadi pUrvaM bhAgaM gRhItvA ##50.15 (2b-1)## sa pUrvapAdaka: || viSayapratighAtenApi ta iti cittacaittA: | te hi viSayapratighAtenA- lambanapratighAtena ca sapratighA: paJcendriyANi nAlambanapratighAtena sapratighAni | ##50.17 (2b-4)## anAlambanatvAt || yatrotpitsormanasa iti vistara: | yatrAzraya Alambane vA utpa- ttukAmasya manasa: pratighAto ‘nutpatti: zakyate ‘nyai: kartumantarAvaraNena tadeva sapra- tighaM tenAntarAvaraNalakSaNena pratighena saMpratighavAt | svadeze parasyotpattiprativandha- lakSaNena pratighAtena sapratighatvAdityapare | kiM punastat | paJcendriyapaJcaviSayadhAtusva- ##50.10 (2b-5)## bhAvam | viparyayAdapratighamiSTaM yatrotpitsormanasa: pratighAto na zakyate parai: kartum | yathA manodhAtordharmadhAtozca manovijJAnotpattAvantarAvaraNaM na zakyate parai: kartum | ##51.2 (2b-7)## ata: saptacittadhAtudharmadhAtusvabhAvamapratighamiti siddham || avyAkRtA aSTAviti avyAkRtA evASTAvityavadhAraNam | kuzalAkuzalabhAvenAvyAkaraNAdavyAkRtA: | ye kuza- lAkuzalavyatiriktAsta evAvyAkRtA ihAbhipretA: | na tu kuzalA akuzalAvyAkRtA- vyAkaraNAd nApyakuzalA: kuzalAvyAkRtAvyAkaraNAt | kuzalAkuzalAnAM kuzalAku- ##51.8 (2b-9)## zalabhAvena vyAkRtatvAt | saMketarUdyapekSA hi zabdapravRtti: || tridhAnya iti dhAtava ##51.10 (2b-10)## ityadhikRtam | tredhaivAnye naikadhA na dvidhetyavadhAraNam | alobhAdisaMprayuktA: kuzalA iti vistara: | alobhAdveSAmohahyapatrapAsaMprayuktA: sapta cittadhAtava: kuzalA: | lobhadveSamohAhyanapatrapAsaMprayukta akuzalA: | kutsitAcchalitA durgaterapakrAntA iti kuzalA: | prajJA vA kuza iva tIkSNeti kuza: | taM lAnti Adadata iti kuzalA: | anye ##51.13 (2b-10)## tvalobhAdilobhAdyasaMprayuktA avyAkRtA: || dharmadhAturiti vistara: | alobhAdisvabhAvo ##51.14 (3a-1)## yo ‘yamukta: alobhAdisaMprayukto vedanAdi alobhAdisamuttho viprayukta: prAptijA- tyAdi avijJaptizca | pratisaMkhyAnirodhazcApara iti caturvidha: kuzalo dharmadhAtu: | ##51.15 (3a-2)## lobhAdisvabhAvasaMprayuktasamuttho ‘kuzala: | anyo ‘vyAkRta iti yo nAlobhAdi- svabhAvasaMprayuktasamuttha: nApi lobhAdisvabhAvasaMprayuktasamuttha: AkAzaM apratisaMkhyA- @063 nirodha: teSAM ca yathAsabhavaM prAptijAtyAdaya: eSo ‘vyAkRto dharmadhAtu: | tadanyAva- ##51.20 (3a-2)## vyAkRtAviti tAbhyAM kuzalAkuzalacittasamutthAbhyAM rUpazabdadhAtubhyAmanyau rUpa- zabdadhAtU avyAkRtacittasamutthau kAyavAgvijJaptisaMgRhItau vijJaptyasaMgRhItau cAvyA- kRtau ||29|| kAmadhAtvAptA: sarva iti | kAmadhAtvAptA: sarva evetyavardhAyate aSTAdazadhAtu- ##52.8 (3a-5)## tvamAtrasaMgrahAt | na tu pratyekaM | sAkalyata: | tata Aha rUpe caturdazeti || tayo: ##52.12 (3a-8)## kavalIkArAhAratvAditi tayorgandharasayo: | gandho ‘pi hi kavalIkArAhAra: sUkSma: || tatrAbhAvaprasaGga iti tatra rUpadhAtau spraSTavyadhAtorabhAvaprasaGga: kavalI- ##52.15 (3a-10)## kArAhAratvAt | kavalIkAra AhAra: kAme tryAyatanAtmaka: | iti siddhAntAt || gandharasayorapyeSa prasaGga iti | yau nAhArasvabhAvau tau tatra syAtA- ##52.17 (3b-1)## mityartha: | pariviSTistu spraSTavyasyeti kim | paribhoga: | indriyAzrayabhAvena ##52.18 (3b-2)## AdhArabhAvena prAvaraNabhAvena ca || anye punarAhuriti bhadantazrIlAbha: | prasravdhi- ##53.4 (3b-3)## sahagateneti prasrabdhisahotpannena kAyakarmaNyatAsahagatenetyartha: | atrAcAryo bhadantazrI- lAbhamatamanAdRtya vaibhASikamataM sAvakAzaM dRSTvA vinizcayamArabhate | evaM tarhIti ##53.8 (3b-5)## vistara: | vaibhASikairarthata etatpratijJAtam | na sto rUpadhAtau gandharasau ni:prayojana- tvAt puruSendriyaviSayavaditi | taM pakSamAcAryo dUSayati | duSTo‘yaM pakSa: dharmivi- zeSaviparyayApakSAlatvAt | rUpadhAtau gandharasAkhyo hi dharmI vidyamAnasvagrAhako ‘bhi- preta: | tasyAvidyamAnasvagrAhakatvaM prApnoti | yathA hi strIpuruSendriyaviSayo ni:prayo- janatvena avidyamAnasvagrAhako bhavati tathA gandharasAkhyo ‘pi viSaya: prApnoti | sphu- TamapyanumAnayanti yenaiSa dharmivizeSaviparyayo vyajyate na sto rUpadhAtau ghrANajihvendriye ni:prayejanaviSayatvAt strIpuruSendriyaviSayavaditi | vaibhASikadezIya: kazcitpratividhatte asti prayojanamiti vistara: | tAbhyAM ghrANajihvendriyAbhyAM vinA zarIrazobhaiva ##53.10 (3b-6)## na syAd vAgvijJaptizca | anena dRSTabAdhayA prasaGgaM nivartayati anumAnaM hyatra dRSTaM @064 bAdhate | kiM tadityucyate | sto rUpadhAtau ghrANajihvendiye saprayojanatvAc cakSurindri- yavaditi | AcArya Aha yadyetatprayojananiti vistara: | adhiSThAnenaivAzrayazobhA vacanaM ca bhavati nendriyeNeti saprayojanatvasya hetorasiddhatAM darzayati | vaibhASikadezIya ##53.13 (3b-7)## Aha | nAnindriyamadhiSThAnamiti vistara: | na rUpadhAtau saMbhavatyanindriyaM ghrANaji- hvendriyAdhiSThAnaM indriyAdhiSThAnatvAt puruSendriyAdhiSThAnavaditi | etena saprayo- ##53.14 (3b-8)## janatvasya siddhatAM sthApayati | AcArya Aha | yuktastadasaMbhava iti vistara: | yuktastatra puruSendriyAdhiSThAnasyAsaMbhavo ni:prayojanatvAt | ghrANajihvendriyAdhiSThAnaM tvAzrayazo- ##53.16 (3b-9)## bhAbhivyAhAraprayojanatvAtsaprayojanan | ato ‘sya vinApIndriyeNa yukta: saMbhava: | sAdhanaM tatrocyate | saMbhavati rUpadhAtAvanindriyaM ghrANajihvendriyAdhiSThAnaM saprayojana- tvAt cakSurindriyAdhiSThAnavaditi | anena tAmeva saprayojanatvasyAsiddhatAM vyavasthApaya- ti | evamatra saprayojanatvavAdini vaibhASikadezIye kasmiMzcinniSiddhe yadetadAdAvuktaM evaM tarhi ghrANajihvendriyayorapyabhAvaprasaGgo ni:prayojanatvAditi taddUSaNAbhAsatAM ##53.17 (3b-9)## darzayanto vaibhASikA Ahu: ni:prayojanApIti vistara: | yathA garbhaniyatamRtyunAM ni:prayojanAbhinirvRtti: na hi teSAM rUpadarzanAdi bhavati evaM rUpadhAtau ghrANajihve- ndriyAbhinirvRttirni:prayojanApi bhaviSyatIti | tena na sto rUpadhAtau ghrANajihvendriye ni:prayojanatvAt puruSendriyavaditi ni:prayojanatvamanaikAntikaM pradarzyate | AcArya Aha | ##53.18 (3b-10)## syAnnAna ni:prayojaneti vistara: | bhavenni:prayojanendriyAbhinirvRtti: | na tu nirhe- tukA saMskRtAnAM sahetukatvAt || yazca viSayAddhitRSNa: sa niyatamindriyAdapItyanena hetvabhAva: pradarzyate | tatazcaivaM sAdhanamucyate | na sto rUpadhAtau ghrANajihvendriye nirhetu- ##54.3 (4a-2)## katvAd nirhetukAGkuravat puruSendriyavadvA || puruSendriyamapi vA kiM na nirvartata ityAcArya eva vikalpaM vAhayati | ko ‘bhiprAya: | yadi ni:prayojanA hetumantareNApi vA ghrANajihvendriyayorutpatti: purUSendriyamapi vA kiM na nirvartate | vaibhASikANAM hyayaM pakSa: saghrANajihendriyo rUpadhAtusattvasaMtAna: rUpiprANitvAt kAmAvacarasattvasaMtAnavaditi | AcAryastu purUSendriyamapi kiM na nirvartata iti | anena tasya pakSasya dharmivizeSaviparyayaM @065 darzayati | avidyamAnapuruSendriyo rUpadhAtusattvasaMtAno dharmI tasya viparyayo vidyamAna- puruSendriyatvamiti | vaibhASikA: pariharanti azobhAkaratvAditi | kathamiti | na rUpadhAtau puruSendriyamasti azobhAkaratvAt kANakuNThatvavat | tadanumAnavyAghAtAnna viparyetyasmAkameSA pratijJA yadi dRSTaM na bAdhata iti naiyAyikasiddhAntAdityabhi- prAya: | AcArya Aha | kozagatavastiguhyAnAM kiM na zobhate | vastau guhyaM vasti- ##54.5 (4a-3)## guhyam | vastiryena tatpuruSendriyaM veSTitam | guhyaM puruSendriyam | kozo yatra tadvastiguhyaM tiSThati | kozagataM vastiguhyaM yeSAM ta ime kozagatavastiguhyA: | teSAM kiM na zobhate | zobhata evetyartha: | anenAzobhAkaratvamasiddhaM darzayati || na ca prayojanavazAdutpattiri- ##54.6 (4a-4)## ti vistara: | vaibhASikairazobhAkaratvAditi bruvadbhirarthApattyaitatpratijJAtaM bhavati prayo- janavazotpAdyaM puruSendriyamiti | sa ca pakSo ‘numAnabAdhita: dharmisvarUpaviparyayA- pakSAlatvAt | kathamityucyate | na prayojanavazotpAdyaM puruSendriyaM svakAraNotpAdya- tvAt kANakuNThatvavat | vaibhASikA Ahu: | sUtraM tarhi virudhyata iti vistara: | yo ##54.8 (4a-6)## ‘yamavidyamAnaghrANajihvendriyo rUpadhAtusattvasaMtAna iti pakSa: sa sApakSAla: prAkpakSavi- roghAt | tathA hi bhagavatA rUpAvacarA: sattvA avikalAhInendriyA iti uktA: | avi- ##54.9 (4a-6)## kalendriyA: kANakuNThatvAbhAvAt | ahInendriyAzcakSurAdibhirahInatvAt | AcArya Aha | yAni tatreti vistara: | yAni tatra rUpadhAtau ghrANendriyAdirahitAni cakSurAdIni ##54.10 (4a-6)## tairahInendriyA iti sUtrArthaparigrahAdavirodha: | evaM tu varNayanti vaibhASikA: sta ##54.14 (4a-8)## eveti vistara: | bhavata eva tatra rUpadhAtau ghrANajihvendriye na tu gandharasau | AtmabhAvamukhena hi svasaMtAnamukhena SaDAyatane cakSurAdike tRSNAsamudAcAra: prANinAM pravartate tadabhiSyanditaM ca karmeti sahetuke rUpadhAtau ghrANajihvendriye | tatazca sahetukatvAt sta eva te rUpadhAtau sahetukAGkurAdivaditi | anena ca na sto rUpadhAtau ghrANajihvendriye nirhetukatvAditi yatsAdhanamuktaM tadsiddhamiti pratipAdayanti | purUSe- ##54.15 (4a-9)## ndriye tu maithunasparzamukhena kiM tRSNAsamudAcAra iti prakRtam | maithunasparzavIta- rAgAzca rUpAvacarA: sattvA: tasmAttatra na tRSNApUrvakaM karma bhavati | tasmAdahetukatvAttatra @066 puruSendriyaM nAsti nirhetukAGkurAdivaditi | siddhaM rUpadhAtau caturdazaiva dhAtava iti ||30|| ##55.3 (4b-1)## ArUpyAptA iti vistara: | manodharmamanovijJAnadhAtava evArUpyAptA ityavadhAra- NAdanye dhAtavo na santItyuktaM bhavati | yasmAdrUpavItarAgANAM tatropapattirato daza rUpasvabhAvA dhAtava: cakSurAdaya: paJca rUpAdayazcApi paJca na santi tadAzrayAla- svanAzca paJca vijJAnadhAtavo na santIti | te cakSurAdayo rUpAdayazca yathAkramamA- zrayA AlambanAni ca yeSAM ta ime tadAzrayAlambanA: | AzrayANAM cakSurAdInAmAlamva- ##55.6 (4b-5)## nAnAM ca rUpAdInAmabhAvAt te ‘pi cakSurvijJAnAdighAtavastatra na santi || sAsravA- ##55.11 (4b-7)## nAsravA ete traya iti | ta eva traya: sAsravAnAsravA ityavadhAraNam || zeSAstu sA- sravA iti | kimarthamidamucyate | nanveta eva traya: mAsravAnAsravA ityavadhAraNAccheSA: sAsravA iti siddham | na siddham | katham | zeSA: sAsravA evAnAsravA eva vA syurityA- zankA tannivRttyarthamidamucyate zeSA: sAsravA eveti ||31|| ##56.3 (4b-10)## savitarkavicArA hi paJca vijJAnadhAtava iti | savitarkasavicArA eveti | ##56.6 (5a-3)## na vinizcayadhAtava iti hizabdo ‘vadhAraNo || antyAstrayastriprakArA iti | ##56.10 (5a-4)## antyA eva triprakArA ityavadhAraNam || anyatra vitarkavicArAnyAmiti vitarka- vicArau saMprayuktakadharmadhAtusvabhAvau tayoratra grahaNaprasaGga iti parivarjyete | vitarko hi dvitIyaprakAre ‘ntarbhaviSyati | vicAro ‘pi dhyAnAntarajastRtIye prakAre ‘ntarbhavati tadanyastu triSvapi prakAreSu nAntarbhavatIti vakSyati || ta ete manodhAtvAdaya: saMprayuktadha- ##56.11 (5a-4)## rmadhAtuparyantA: kAmadhAtau prathane ca dhyAne samAmantake maule savitarkA: savicArA: ##56.12 (5a-5)## vitarkavicArasaMprayogAt | ata eva dhyAnAntare ‘vitarkA: vitarkAbhAvAd vicA- ramAtrA: vicArasaMprayogAt | ata eva dvitIyAtprabhRti yAvadbhavAgraM tayorabhAvAd ##56.14 (5a-6)## avitarkA avicArA: || sarvazcAsaMprayukto dharmadhAturiti yathAsaMbhavaM traidhAtukarUpacitta- ##56.15 (5a-6)## viprayuktA asaMskRtAzca dhyAnAntare ca vicAro ‘vitarka: vitarkAbhAvAd | avi- ##56.19 (5a-7)## cAra: dvitIyavicArAbhAvAt || vicAra eSu triSu prakAreSu nAntarbhavatIti | @067 kAmadhAtuprathamadhyAnabhUmiko vicAra: prathame tAvatprakAre nAntarbhavati savitarka: savicAra iti | sa hi savitarka: saMbhavati na tu savicAra: vicArAsaMprayogAt | dvitIye ‘pi nAntarbhavati avitarko vicAramAtra iti vitarkasaMprayogAd dvitIyavicArAbhAvAcca | tRtIye ‘pi nAntarbhavati avitarko ‘vicAra iti | sa hi yadyapyavicAro dvitIyavi- cArAbhAvAd na tvavitarko vitarkasaMprayogAt | sa kathaM vaktavya ityata Aha avi- ##57.1 (5a-7)## cAro vitarkamAtra iti | dvitIyavicArAbhAvAd avicAra: vitarkasaMprayogAd vitarkamAtra: | ata eveti yasmAtsavitarkasavicArANAM bhUmau vicAra evaMcaturthaprakAro bhavati avicAro vitarkamAtra iti || zeSA ubhayavarjitA iti zeSA daza rUpiNo ##57.9 (5b-2)## dhAtavo ‘nuktA: | te ‘vitarkA vicAramAtrA vA avitarkA avicArA: syurityAzaGkA- yAmavadhArya tadubhayavarjitA eva zeSA avitarkA avicArA evetyartha: ||32|| kathanavikalpakA ityucyanta iti | cakSurvijJAnasaMsargI nIlaM vijAnAti no tu ##57.14 (5b-3)## nIlamiti vacanAt | trividha: kila vikalpa iti | kilazabda: paramatadyotanArtha: | ##58.2 (5b-7)## svAbhiprAyastu cetanAprajJAvizeSa eva vitarka iti na svabhAvavikalpo ‘nyo dharmo ‘stIti | tathA hyanena paJcaskandha uktam | vitarka: katama: | paryeSako manojalpa: ceta- nAprajJAvizeSa: | yA cittasyaudArikatA | vicAra: katama: | pratyavekSako manojalpa: tathaiva yA cittasya sUkSmatA | anatyUhAvasthAyAM cetanA | atyUhAvasthAyAM prajJeti vyavasthApyate | tadeSAM svabhAvavikalpo ‘stIti | taditi vAkyopanyAse nipAta: tasmAdartho vA | ##58.3 (5b-7)## svabhAvenaiva vikalpa audArikalakSaNatvAtsvabhAvavikalpo vitarka: | sa eSAM paJcAnAM vijJAnakAyAnAM saMprayogato ‘sti | tasmAtsavikalpakA uktA: | netarAvabhinirUpaNAnu- ##58.4 (5b-8)## smaraNavikalpAveSAM sta: | tasmAdavikalpakA ucyante | yathaikapAdako ‘zco ‘pAdaka iti | pAdatraye chinna ekasminnapi pAde satyapAdaka ityucyate tadvadekavikalpA avikalpakA iti || sA hyabhinirUpaNAvikalpa iti | sA mAnasyasamAhitA prajJA ##58.11 (6a-1)## zrutacintAmayyupapattipratilambhikA ca | sA hi manasi bhavA mAnasI | vyagrA vividhAgrA vyagrA vividhAlambanetyartha: | vigatapradhAnA vA muhurmuhurAlambanAntarAzrapaNAd vyagrA | @068 kasmAdabhinirUpaNAvikalpa ityucyate | tatra tatrAlambane nAmApekSayAbhipravRtte: rUpaM vedanA anityaM du:khamityAdyabhinirUpaNAcca | samAhitA tu bhAvanAmayI nAmAnapekSayAlambane prava- ##58.12 (6a-2)## rtata iti naiSAbhinirUpaNAvikalpa ityucyate || mAnasyeva sarvA smRtiriti samAhitA cAsamAhitA ca | sA kila nAmAnapekSAnubhUtArthamAtrAlambanA pravartate smRti: katamA cetaso ‘bhilApa iti lakSaNAt | paJcavijJAnakAyasaMprayuktA tu nAnubhUtArthAbhilApapravRtte- ti nAnusmaraNavikalpa itISyate ||33|| ##59.3 (6a-5)## sapta sAlambanA ityubhayAvadhAraNam | saptaiva sAlambanA: sAlambanA eva ca sapteti | ardhaM ca dharmata: sAlamvanamityuktavyatirekeNedamucyate | atrApyubhayAvadhAraNam | dharmA- rdhameva sAlambanaM sAlambanameva ca dharmArdhamiti | yasmAcca saptaiva sAlambanA dharmArdhaM caiva ##59.8 (6a-8)## sAlambanamityavadhAraNamasti tasmAccheSA daza rUpiNo dhAtavo dharmadhAtupradezazcA- saMprayukto ‘nAlambanA iti siddhamityuktam | tathA hyanavadhAraNe hyayamartho na sidhyet || ##59.10 (6a-9)## navAnupAttA iti navAnupAttA evetyavadhAraNam || te cASTAviti te sapta cittadhAtavo ##59.11 (6a-10)## dharmadhAtuzca yasyArdhaM sAlambanamuktaM aSTamasyArthena sArdhamiti saheti yAvat | aSTa- grahaNaM sakaladharmadhAtugrahaNArthaM | mA dharmadhAtvardhAgrahaNaM vijJAyIti | te cASTau zabdazcApara ##59.14 (6a-10)## iti navAnupAttA iti uktA: | anye nava dvidheti cakSurAdaya: paJca zabdavarjyAzca rUpA- dayazcatvAra iti nava te dvidhaiva upAttAnupAttA ityartha: | na tUpAttA evetyetadarthaM ca | ##60.5 (6b-1)## anye nava dvidhA iti puna: sUtritam || anugrahopadhAtAnyAmanyonyAnuvidhAnAdi- ti | cakSurdhAtvAdInAmanugrahopaghAtAbhyAmaJjanAdipANighAtAdilakSaNAbhyAM cittacaittAnAma- nugrahopaghAtau bhavata: | cittacaittAnAM cAnugrahopaghAtAbhyAM saumanasyadaurmanasyalakSaNAbhyAM ##60.6 (6b-7)## cakSurdhAtvAdInAmanugrahopaghAtau bhavata: | ataste cittacaittairadhiSThAnabhAvenopagRhItA ucyante | svIkRtA ityartha: || yalloke sacetanamiti sajIvamityartha: ||34|| ##60.15 (7a-1)## spraSTavyaM dvividhamityubhayAvadhAraNam | spraSTavyameva dvividhaM | dvividhameva spraSTa- ##60.18 (7a-6)## vyamiti | zeSA rUpiNo nava | bhautikA ityatrApyubhayAvadhAraNam | dharmadhAtvekadezazca bhautika ityatrApyabhayAvadhAraNam | yasmAccaita ubhayAvadhAritAstasmAccheSA: sapta citta- @069 dhAtavo dharmadhAtuzcAvijJaptivarjyo nobhayatheti siddham || bhUtAnAM catuSkaM ##61.7 (7a-8)## khakkhaTAdilakSaNAvadhAraNAditi | catuSkAvadhAraNAtpRthivyaptejovAyudhAtava: spraSTa- vyadhAtau catvAri bhUtAni | zlakSNatvAdayastatra cakSurAdayazca na bhUtAni | khakkhaTAdilakSa- NAvadhAraNacca pRthivyaptejovAyudhAtuSTanye dharmAzcakSurAdayo nAntarbhAvaM gacchanti | katham | catvAri mahAbhUtAni | pRthivIdhAturabdhAtustejodhAturvAyudhAtu: | pRthivIdhAtu: katama: | khakkhaTatvamiti vistara: | teSAM ca spraSTavyatvAditi teSAM ca khakkhaTatvAdInAM spra- ##61.8 (7a-8)## STavyatvAd | yasmAttAni spraSTavyAni | varNAdayastu draSTavyA: zrotavyA ghrAtavyA: svAda- yitavyA: | kathaM gamyate spraSTavyAni tAnotyata Aha na hi kAThinyAdIni ##61.9 (7a-9)## cakSurAdibhirgRhyante | kiM tarhi kAyendriyeNaiva | ityato ‘vagamyate spraSTavyAni tAnIti | syAnmataM te ‘pi varNAdaya: spraSTavyA ityata Aha nApi varNAdaya: ##61.10 (7a-9)## kAyendiyeNa kiM gRhyanta iti prakRtam | uktaM ca sUtra iti vistara: | apara- ##61.11 (7a-10)## sminnapi sUtre spaSTamAdarzitam | kathamiti | vistareNa yAvadidamuktaM | spraSTavyAni ##61.18 (7a-10)## bhikSo vAhyamAyatanaM catvAri mahAbhUtAni catvAri ca mahabhUtAnyupAdAya- rUpyanidarzanaM sapratighamiti | zeSaM cakSurAdyAyatanaM na bhUtAnIti spaSTamAdazi- ##62.2 (7b-5)## tam || yattarhi sUtra uktamiti vistara: | yaccakSuSi mAMsapiNDe khakkhaTaM ##62.3 (7b-6)## kharagataM kharaprakAra ityartha: | cakSurindriyaM khakkhaTasvabhAvamiti matvA codayati | tenAvinirbhAgavartino mAMsapiNDasyaiSa upadeza iti | tena cakSurindriyeNAvinirbhA- gavartino ‘dhiSThAnasyaitadvacanam | bhavati hi cakSuradhiSThAne ‘pi cakSurUpacAra: | ata eva mAMsapiNDa iti grahaNam | anyathA cakSuSItyevAvakSyata yadIndriyameveSyena || SaDdhAtura- ##62.6 (7b-8)## pi bhikSo purUSa iti vistara: | garbhAvakrAntisUtre kalalAdyavasthAyAmiti bhUtamAtro- padezanAnna bhautikamastIti codyamAzaMkyAha mUlasattvadravyadarzanArthamiti | mUlasattvasya ##62.7 (7b-9)## dravyasaMdarzanArthameva | pRthivIdhAtvAdaya: catvAro mUlasattvaM paJcAnAM cakSurAdInAM sparzAyata- nAnAM tata utpatte: | manodhAturapi mUlasattvaM | mana:sparzAyatanasya tata utpatte: | athavA caturNAM pRthivIdhAtvAdInAmupAdAyarUpAzrayatvAd vijJAnadhAtozca caitasikAnAmAzrayatvAt | @070 ta eva mUlasattvam | kathaM gamyate | puna: SaTsparzAyatanavacanAt | tatraiva sUtre pazcA- duktaM SaT sparzAyatanAnIti cakSu:sparzAyatanaM yAvanmana:sparzAyatanamiti ato vijJA- yate mUlasattvadravyasaMdarzanArthatvAt SaDdhAturayaM bhikSo purUSa iti vacanaM na tu bhUtamAtratvA- diti | nanu ca yathA vijJAnadhAtoravyatiriktamapi mana:sparzAyatanaM punarucyate evaM cakSurAdInyapi caturdhAtvavyatiriktAni punarUcyeranniti | ato na puna:SaTsparzAyatanavacanena tadvyatiriktabhautikAstitvasiddhi: | naitadevam | yadi hi pRthivIdhAtvAdaya eva sparzAyata- nAnyabhaviSyanbhUtAnyeva sparzAyatanAnItyevAvakSyanta | na tvevaM kiM tarhi cakSu:sparzAya- tanaM yAvanmana:sparzAyatanamiti ato ‘vagamyate pRthivIdhAtvAdivyatiriktAni cakSurA- dIni vijJAnadhAtustu cakSurAdisparzAyatanavacanAnuSaGgena punarUcyate | sparzAyatanamiti ##62.8 (7b-9)## ko ‘rtha: sparzasya caitasikasyAzraya ityartha: || caittAbhAvaprasaGgAcceti | yadi SaDdhAturayaM bhikSo purUSa iti yathArUtameva dravyANi gRhyerannAnyAni tadAzritAni dravyANi tenaita- tprAptaM vijJAnadhAtumAtragrahaNAdatra caitasikAnAM tadAzritAnAmagrahaNaprasaGga: | iSTatvA- dadoSa iti cet | na | sApakSAlatvAdasya pakSasya | sApakSAlo hyayaM pakSa: cittavizeSA ##62.9 (7b-10)## eva cainasikA iti svasiddhAntavirodhAt | tenAha na ca yuktaM cittameva caittA iti pratipattum | kasmAt | saMjJA ca cetanA ca caitasika eSa dharma: cittani- zrita iti sUtravacanAt | sAdhanaM cAtropatiSThate | cittAdarthAntarabhUte saMjJAvedane ska- ndhadezanAyAM pRthagdezitatvAd | rUpaskandhavaditi | athavA svAzrayAdarthAntarabhUte saMjJAvedane | tadAzritatvAt | yatsvAzrayAzritaM tatsvAzrayAdarthAntarabhUtaM tadyathA kuDyAzritaM citram || ##62.12 (8a-1)## sarAgAdicittavacanAcceti | sarAgaM cittaM sarAgaM cittamiti yathAbhUtaM prajAnAti | vi- gatarAgaM cittaM vigatarAgaM cittamiti yathAbhUtaM prajAnAti | sadveSaM cittaM sadveSaM cittamiti yathAbhUtaM prajAnAtIti vistara: | atra sAdhanam | sarAgaM cittamiti cittarAgayo: parasparato ‘rthAntaratvaM mahayoganirdiSTatvAt | saputrazcaitra iti sahayoganirdiSTacaitraputravaditi || ##62.15 (8a-3)## saMcitA dazeti paramANusaMcayasvabhAvA dazaivetyartha: | anye tu dhAtavo ‘smAdavadhAraNAnna saMcitA iti siddham ||35|| @071 tulayatIti kasya dhAtoretadrUpam | tathA hi tula unmAna ityasya dhAtosto- ##63.5 (8a-7)## layatIti rUpaM bhavati | naiSa doSa: | tulAM karoti tulayatIti prAtipadikadhAtoretadrUpa- miSyate | karmaNi ca tulya iti rUpaM bhavati || vAhyaM dhAtucatuSTayamiti rUpAdikaM ##63.5 (8a-7)## zabdavarjyam | parazudArvAdisaMjJakamiti | parazvAdisaMjJakaM chinatti dArvAdisaMjJakaM chi- dyate | saMbhavaM pratyevamucyate | kadAcitparazvAdisaMjJakaM chidyate dArvAdisaMjJakamapi china- tti || saMbandhotpAdina iti vistara: | saMbandhenAvibhAgenotpattuM zIlamasyeti saMbandho- ##63.7 (8a-10)## tpAdi saMghAtasrota: rUpAdisaMghAtasaMtAna ityartha: | tasya vibhaktotpAdanaM vibhakta- jananaM yatsa cheda: | kSaNikAnAM hi bhAvAnAM vinApi parazvAdinA chedo bhavatyeva saMtA- nanirodhastu parazvAdineti parazvAdikaM chinattotyucyate | kAraNasAmagrIvizeSavazAddhi kAryavizeSotpattirbhavati | tatra dhAtucatuSTayameva chinatti chidyate cetyavadhAryate | tathA- vadhAraNAccAnye dhAtavo nobhayatheti siddham | ata eva cAha | na kAyendriyAdIni ##63.8 (8b-1)## chidyanta iti vistara: | tatra na cakSurindriyAdInIti vaktavye kasmAtkAyendriyAdI- nIti vacanam | yasmAtkAyendriye parisphuTacchedo bhavati yadi bhavedityata: kAyendriya- pura:sarANIndriyANi kathyante | niravazeSAGgachede sarvAGgapratyaGgachede tadadvaidhIkaraNAt | ##63.9 (8b-1)## teSAM kAyendriyAdInAmadvaidhIkaraNAt | kathaM punargamyate tadadvaidhIkaraNamityata: punarAha na hIndriyANi dvidhA bhavanti | chinnasyAGgasya kAyAdapagatasya nirindriyatvAt | ##63.10 (8b-2)## idamapi kathaM gamyate nirindriyaM tadaGgaM yacchinnaM kAyAdapagatamiti | yasmAttatpratItya spraSTavyAdikaM ca kAyAdivijJAnAnutpatti: | kathaM tarhi chinnena punarlagnena nAsikAgreNa kAyavijJAnotpatti: | nAsikAmUlasaMbandhena puna: kAyendriyotpatteradoSa: | kathamiha gRhago- dhikAdInAM pucchAni chinnAni spandante yadi tatra kAyendriyaM nAsti | vAyudhAtoreSa vikAro naitatkAyendriyasya karmetyavagantavyam || na cApi chindanti maNiprabhAvada- ##63.12 (8b-3)## cchatvAt | yathA maNiprabhA na chinatti acchatvAt tadvadindriyANi || dahyate tula- ##63.14 (8b-4)## yatyevamiti evaMzabdena tadeva bAhyaM dhAtucatuSTayaM tathAtvena pradarzyate | kASTAdInAma- gnikRto vikAro dAha: | sa cendriyANAM na bhavati maNiprabhAvadacchatvAt | na hi tAni @072 kASThAdivaccarmAdivadvA vikriyante | kiM tarhi tatsaMbandhAtpravAhacchedo bhavati | tulAdibhUtaM ca tadeva dhAtucatuSTayaM tulayati nendriyANi tathaivAcchatvAt | amUrtAnAM tu dhAtUnAmamU- ##63.17 (8b-6)## rtatvAdeva chedAdyasaMbhava iti teSAM chedAdi na cintyate || na zabda uccheditvAditi | kim | chinatti chidyate ca dahyate tulayati vA apravAhavartitvAt || vivAdo dagdhRtulyayorityuttaratrApIdamanuvartate na zabda uccheditvAditi | tadeva dhAtucatuSTayaM dAhakaM tulyaM ceti | agnikSArAdi dAhakaM samastasyAtra dhAtucatuSTayasya bhasmAdivi- kArahetutvAt | lavaNAdi tulyam | tatrApi samastasya tulAvanatihetutvAt | ityekeSA- ##64.2 (8b-7)## mabhiprAya: | tejodhAtureva dagdhA gurutvameva ca tulyamiti | tejodhAturevAgnijvAlA- digata udbhUtavRttirdahati pRthivIdhAtvAdInAmudbhUtasvavRttitve ‘pyadAhakatvadarzanAt | gurU- tvameva copAdAyarUpamudbhUtavRtti tulyate | AtapAdiSu laghudravyeSu rUpAdInAmudbhUtavRttitve ‘pyatulyatvadarzanAt ||36|| ##64.17 (8b-10)## paJcAdhyAtmamiti paJcagrahaNaM manonivRttyartham | adhyAtmagrahaNaM rUpAdinivRtya- rtham | vipAkajaupacayikA eva paJcAdhyAtmikA na naiSyandikA ityavadhAraNam | ##65.2 (9a-2)## kasmAt | tadvyatiriktaniSyandAbhAvAt | vipAkajaupacayikAzca yadyapi naiSyandikA bhavanti niSyando hetusadRza iti kRtvA te tu vipAkajaupacayikatvena saMgRhItatvAnna naiSyandikA iti gRhyante | ye tu svahetusadRzA na ca vipAkajA na caupacayikAsta iha naiSyandikA abhipretA: | na caivaMvidhAzcakSurAdayo bhavanti | kiM tarhi vipAkajAzcaupaca- yikAzca bhavantItyata evamucyate tadvyatiriktaniSyandAbhAvAditi | kathaM punarjJAyate naiSyandikAste na santIti | mRtasyAnanuvRtte: | na hi rUpAdivanmRtasya cakSurdhAtvAdayo ##65.3 (9a-3)## ‘nuvartante || vipAkahetorjAtA iti | vipAkasya phalasya heturvipAkahetu: vipAka- hetorjAtA vipAkajA: | madhyapadalopAd dhetuzabdalopAt | gorathavad yathA go- bhiryukto ratho goratha iti | phalakAlaprAptaM vA karmeti vipAkaphalotpattyanantarakSaNA- vasthamityartha: | vipacyata iti vipAka: | karmakartari ghaJ | vipAkAjjAtA vipA- kajA: | phalaM tu vipaktireveti vipAka iti bhAve ghaJ | bhavati ca hetau @073 phalopacAra iti vistara: | avipAkasvabhAvo ‘pi karmalakSaNo heturvipAka ityucyate ##65.9 (9a-7)## tadutpAdakatvAt | yathA phale hetUpacAra iti vistara: | SaDimAni sparzAyatanAni cakSurAdIni paurANAM karma | purANe janmani bhavaM purANameva vA paurANaM karma | tAni sparzAyatanAnyapaurANakarmasvabhAvAnyapi paurANaM karmetyucyante tajjAtatvAt | evamihApi viparyayopacAro draSTavya: || AhArasaMskArasvapnasamAdhivizeSairUpacitA aupacayikA ##65.11 (9a-8)## iti | vizeSazabda: pratyekamabhisaMbadhyate | tatrAhArasvapnau loke pratItau | saMskAro ‘bhya- GgasnAnAnuvAsanAdisvabhAva: | samAdhizcittaikagranAlakSaNA: | samIpe caya upacaya: | upacaye bhavA aupacayikA: sainikavat | upacayA eva vA aupacayikA: vainayikavat svArthe tadvitavidhAnAt | brahmacaryeNa cetyeka iti | brahmacAriNAmupazAntendriyANAM zarIropa- ##65.13 (9a-9)## cayadarzanAt | anupaghAtamAtraM tu tena syAdityabrahmacaryeNa zarIrApacaya: brahmacaryeNa tu zarIrApacayo na bhavati | tasmAdAha anupaghAtamAtraM tu tena brahmacaryeNaM syAd nopa- caya: | upacayastvAhArAdibhireva | kasmAttarhi pravrajitAnAM brahmacAriNAM keSAMciccharI- rApacayo bhavati | kAmaparidAhAdiyogAdasau bhavet || pratiprAkAra ivArakSeti upaca- ##65.16 (9a-10)## yasaMtAno vipAkasaMtAnasya parivAryAvasthAnenArakSA || zabda aupacayika iti anupa-##65.16 (9a-10)## citakAyasya zabdasauSThavAdarzanAt | icchAta: pravRtteriti | zabdo me syAditIcchayA zabda: pravartate anicchayA na pravartate | vipAkajazca dharmo ‘nicchato ‘pi pravartate | tasmAnna vipAkaja: zabda: | sAdhana cAtrocyate | na vipAkaja: zabda: icchAta: pravRtte: yonizo- manasikAracaitasikavat | yattu vipAkajaM na tasyecchayA pravRtti: | tadyathA cakSurindriyasye- ti || yattarhIti vistara: | anena svasiddhAntavirUddhatAM pratijJAyA udrAhayati | tRto- ##65.18 (9b-2)## yAsau paraMparetyeka iti vistara: | bhUtAni pArUSyavirate: karmapathasya kaNThe vipAkasva- ##66.2 (9b-3)## bhAvAni nirvartante tebhya: zabda: | dvitIye ‘pi pakSe karmabhyo vipAkajAni bhUtA- ##66.3 (9b-4)## ni tebhya aupacayikAni | AhAropacayata: samAdhyupacayato vA bhUtAntarANi tenyo naiSyandikAni pUrvabhUtavyatiriktAnyAgantukAni bhUtAni | tebhya: zabda iti | ato na vipAkaja: zabda iti | paraMparAbhinirvartanaM tvAbhisaMdhAya pArUSyaviraterbra- @074 hmasvaratA nirvartata ityuktam | anena svasiddhAntaviruddhatA tasyA: pratijJAyA: pari- 66.8 (9b-7)## hriyate | yadi zabdavadyuktivirodha: syAditi | zabda icchAta: pravartata iti vipA- kayuktivirodhAnna vipAkaja ukta: | tadyadi tadvacchArIrikyapi vedanA icchAta: pravartate na vipAkajA syAt | na tvicchAta: sA pravartate | kiM tarhi | anicchayApi sA pravartate cakSurAdivat | tasmAdvipAkajeti yujyata ityabhiprAya: | kIdRzo puna: sA | yA ##66.12 (9b-8)## sukhadu:khapratyayopasaMhAramantareNApi pravartate || naiSyandikA: sabhAgasarvatragahetujani- ##66.13 (9b-9)## tA iti | sabhAgasarvatragahetubhireva janitA na vipAkahetunetyavadhAraNam | vipAkajA vipAkahetujanitA iti | vipAkahetunA janitA eva na tu vipAkahetunaiva janitA ityavadhAraNam | sabhAgahetunApi janitA vipAkajA bhavanti | tatra cASTAvapratidhA naiSya- ##66.14 (9b-10)## ndikA vipAkajA evetyavadhAryate | na hi ta aupacayikA: saMcayAbhAvAt | apara- mANusaMcayasvabhAvatvAdityartha: ||37|| ##66.16 (10a-1)## tridhAnya iti | tridhAnya evetyavadhAryate | tatra vipAkajA indriyAvinirbhAgiNa eva vipAko ‘vyAkRto dharma: sattvAkhya iti vacanAt | naiSyandikaupacayikAstvi- ndriyavinirbhAgiNo ‘pi | kathaM punargamyate indriyavinirbhAgiNo ‘pi naiSyandikA: santIti | mRtasyApi tadanuvRttidarzanAt | na hyasattvasaMkhyAtA vipAkajA iSyante || ##66.19 (10a-3)## dravyavAneka iti | eka eva dravyavAnityavadhAraNam | sAratvAddravyamityavinAzAt || ##67.5 (10a-5)## kSaNamekamanaiSyandikA bhavantIti kSaNamekamasabhAgahetunirvartitA: | purvakSaNAnAsrava- bhAvAbhAvAtkSaNikA: na tu kSaNAntaravinAzina ityayamartho ‘bhipreta: | anyathA hi pA- zcimA eva dhAtava: kSaNikA ityavadhAraNAttaditareSAM dhAtUnAmakSaNikatvaprasaGga: || kathaM punardu:khadharmajJAnakSAntikalApe manodhAturmanovijJAnadhAtuzca yugapadbhavata: | na hi vijJAnadva- yasamavadhAnamiSyate | nocyate yugapattau bhavata iti | kiM tarhi ekamatra vijJAnaM dhAtudvayatvena ##67.7 (10a-6)## vyavasthApyate | nAmadvayena kathyata ityartha: | tena vyAcaSThe du:khe dharmajJAnakSAntisaMprayuktaM ##67.9 (10a-6)## cittaM manodhAturmanovijJAnadhAtuzceti | zeSAstatsahabhuvo dharmadhAturiti | tatra kSAntikalApe cittAdanye dharmA: zeSA: tatsahabhuvastayA kSAntyA sahabhuva: | tadyathA @075 anAsravasaMvaro rUpaM vedanAsaMjJAcetanAdaya: saMprayuktA: teSAM ca prAptijAtyAdayo dharmadhA- turiti || samanvAgamaM pratilabhata iti prAptimalabdhapUrvAM labhata ityartha: | cakSurvi- ##67.11 (10a-7)## jJAnadhAtunApi sa iti kim | samanvAgamaM pratilabhata ityadhikRtam | pRthaglAbha ##67.14 (10a-10)## ityanena prathamadvitIye koTyau darzite | sahApi cetyanena tRtIyA koTirdarzitA | caturthI- tUktanirmukteti sugamatvAnna darzitA | cazabdena vA sApyuktA apRthagasaha ceti || kAna- ##67.16 (10b-2)## dhAtau krameNa cakSurindriyaM pratilabhamAna iti | kAmadhAtau sthita: pudgala: krameNa kalalAdikrameNa mRtyukrameNa vA cakSurindriyaM labhate | kiMpratisaMyuktaM kiM kAmadhAtA- veva | netyucyate | avizeSeNa | kAmapratisaMyuktaM vA rUpapratisaMyuktaM vA pratilabhamAna: | kalalAdyavasthAyAM tathA krameNa maraNasyAcakSuSmanmaraNasya ca kAle cakSurdhAtunA ‘samanvA- gata: kalalAdyavasthAyAM tathA naraNAvasthAyAM vA tadabhAvAt SaDAyatanotpattyavasthAyAM bhavasyAntarAle vA tenedAnIM samanvAgamaM pratilabhate | na tu cakSurvijJAnadhAtunA ‘samanvA- gata: samanvAgamaM pratilabhate yasmAdasau kuzalakliSTena tenAtItAnAgatena pUrvamantarAbhava- pratisaMdhikAle samanvAgata eva | viprakRtAvasthA hyeSAdhikriyate | na pratilabdhavatpra- tilapsyamAnAvasthA || cakSurvijJAnadhAtuneti vistara: | dvitIyAdivyAnopapanna: tatra ##67.18 (10b-2)## tasya cakSurvijJAnadhAtorabhAvAt tena pUrvamasamanvAgata idAnIM cakSurvijJAnaM prathamadhyA- nabhUmikamanivRtAvyAkRtasvabhAvaM saMmukhIkurvANantena cakSurvijJAnadhAtunA samanvAganaM pratilabhate | na tu cakSurdhAtunA ‘samanvAgata: samanvAgamaM pratilabhate pratilabdhavatsama- nvAgatatvAt | tatpracyutazcAdhastAdupapadyamAna iti dvitIyAdidhyAnapracyuto ‘dhastA- ##68.1 (10b-4)## tprathame dhyAne kAmadhAtau vopapadyamAnazcakSurvijJAnadhAtunA ‘samanvAgata: samanvAgamaM pratilabhate ‘ntarAbhavapratisaMdhAne kuzalakliSTena atItAnAgatena | na tu cakSurdhAtunA ‘sama- nvAgata: samanvAgamaM pratilabhate pratilabdhavatsamanvAgatatvAt || syAdubhayeneti vi- ##68.2 (10b-5)## stara: | ArUpyadhAtucyuta ubhAbhyAM cakSurdhAtucakSurvijJAnadhAtubhyAM pUrvamasamanvAgata anta- rAbhavapratisaMdhyavasthAyAmeva cakSurdhAtunotpAdAbhimukhena cakSurvijJAnadhAtunA ca kuzalakli- STenAtItAnAgatena samanvAgamaM pratilabhate | avikalendriyA hyantarAbhavikA: || nobhayena ##68.4 (10b-6)## @076 etAnAkArAnsthApayitveti koTitrayoktAndharmaprakArAn tyaktvetyartha: | ArUpyadhAtucyuta- statraivotpadyamAno nobhAbhyAmasamanvAgata: samanvAgamaM pratilabhate | asamanvAgatatvaM tatrAsti' na tu samanvAgamapratilambha: | dvitIyAdidhyAnopapannazca cakSurvijJAnamasaMmukhIkurvANo nobhAbhyA- masamanvAgata: samanvAgamaM pratilabhate | katham | cakSurdhAtunA yadyapi samanvAgamaM pratilabhate na tu cakSurdhAtunAsAvasamanvAgata: | cakSurvijJAnadhAtunA yadyapyasAvasamanvAgato na tu sama- nvAgamaM pratilabhate tamasaMmukhIkurvANatvAt | cakSuSmAnkAmadhAtustha: sakRnmaraNAd anta- rAbhavapratisaMdhau nobhAbhyAmasamanvAgata: samanvAgamaM pratilabhate tAbhyAM samanvAgatatvAt || ##68.5 (10b-6)## yazca cakSurdhAtunA samanvAgatazcakSurvijJAnadhAtunApi sa iti | pRthaglAbha: sahApi cetyanenaiva sUtreNedamapi catu:koTikaM vartayati | lAbho hi pratilambha: prAptimAtre ‘pi vivakSayA kadAcidbhavati | prathame catu:koTike pratilambho ‘dhikRto dvitIye tu prAptimA- ##68.6 (10b-7)## tram | prathamA koTiriti vistara: | dvitIyAdidhyAnopapanno ‘vazyaM cakSurdhAtunA samanvAgata: indriyairavikalatvAt cakSurvijJAnadhAtunAtrAsamanvAgata: tatrAbhAvAt ##68.7 (10b-8)## prathamadhyAnabhUmikasya cakSurvijJAnasyAsaMmukhIkriyamANatvAt || kAmadhAtAvalavdhavihI- nacakSuriti | alabdhaM vihInaM vA cakSurasyAlabdhavihInacakSu: | alabdhacakSu: kalalAdya- vastha: | vihInacakSurvinaSTacakSu: | sa kAmadhAtau cakSurvijJAnadhAtunAntarAbhavapratisaMdhau ##68.9 (10b-9)## pratilabdhena kuzalakliSTena samanvAgata: na cakSurdhAtunA tasyAbhAvAt || lavdhAvi- hInacakSuriti | labdhamavihInaM cakSurasya labdhAvihInacakSu: | sa kAmadhAtau cakSurdhAtunA cakSurvijJAnadhAtunA ca tathA pUrvaM pratilabdhenedAnIM tvanena cAvyAkRtena samanvAgata: | ##68.9 (10b-9)## prathamadhyAnopapannazca tenobhayena samanvAgata: svabhUmikasya tasyAvazyamastitvAt ##68.10 (10b-9)## parabhUmikasya cakSuSa: saMbhavAt | dvitIyAdidhyAnopapannazca pazyan | prathamadhyAnabhUmikaM cakSurvijJAnaM saMmukhIkurvANa ityartha: | sa cApyavazyamanenobhayena samanvAgata: || caturthyetA- ##68.11 (11a-1)## nAkArAnsthApayitvetyArUpyotpanna: || yathAyogamabhyUhitavyAviti | yazcakSurdhAtunA ‘samanvAgata: samanvAgamaM pratilabhate rUpadhAtunApi sa: | yo vA rUpadhAtunA cakSurdhAtunApi sa: | cakSurdhAturUpadhAtvo: syAtpRthaglAbha: mahASi ca | pRthaktAvat | syAccakSurdhAtunA sama- @077 nvAgato na rUpadhAtunA kAmadhAtau krameNa cakSurindriyaM pratilabhamAna: | syAdrUpadhAtunA na cakSurdhAtuneti iyaM koTirnAsti | sahApi syAt | ubhayenAsamanvAgata: samanvAgamaM pratilabhate ArUpyadhAtozcyuto rUpadhAtau kAmadhAtau copapadyamAna: | nobhayena etAnA- kArAnsthApayitvA || yazcakSurdhAtunA samanvAgato rUpadhAtunApi sa iti | pUrvapAdaka: | yastA- vaccakSurdhAtunA samanvAgato rUpadhAtunApi sa: | syAdrUpadhAtunA na cakSurdhAtunA kalalAdya- vasthAsvalabdhacakSurlabdhavihInacakSuzca || yazcakSurvijJAnadhAtunA ‘samanvAgata: samanvAgamaM pratilabhate rUpadhAtunApi sa: | yo vA rUpadhAtunA ‘samanvAgata: samanvAgamaM pratilabhate cakSurvijJAnadhAtunApi sa: | tathaiva ca tayo: syAtpRthaglAbha: sahApi ca | pRthaktAvat | syAccakSurvijJAnadhAtunA na rUpadhAtunA dvitIyAdidhyAnopapannazcakSurvijJAnaM saMmukhIkurvANa: | syAdrUpadhAtunA na cakSurvijJAnadhAtunA ArUpyadhAtozcayuto dvitIyAdiSu dhyAneSupapadyamAna: | sahApi syAt | ubhayenAsamanvAgata: samanvAgamaM pratilabhate ArUpyadhAtozcyuta: kAmadhAtau brahmaloke cotpadyamAna: | nobhayena etAnAkArAnsthApayitvA || yazcakSurvijJAnadhAtunA sama- nvAgato rUpadhAtunApi sa: | yo vA rUpadhAtunA cakSurvijJAnadhAtunApi sa: | pUrvapAdaka: yastA- vaccakSurvijJAnadhAtunA samanvAgato rUpadhAtunApi sa: | syAdrUpadhAtunA na cakSurvijJAnadhAtunA- pi | dvitIyAdidhyAnopapannazcakSurvijJAnamasaMmukhIkurvANa: || yathA ceyaM cakSurvijJAnarUpadhAtUnAM pratilambhasamanvAgamacintA tathA zrotravijJAnazabdadhAtvAdInAmapi pratilambhasamanvAgamaci- ntA kartavyA zrotravijJAnazabdadhAtvo: syAtpRthaglAbha: sahApi cetyAdi ||38|| dvAdazAdhyAtnikA iti | ubhayAvadhAraNam | avadhAraNAdeva cAnye rUpAdayo ##69.3 (11a-4)## vAhyA iti siddham | Atmani adhi adhyAtmam | adhi AtmAnamiti vA adhyAtmam | adhyAtmameva AdhyAtmikA: | adhyAtmaM vA bhavA AdhyAtmikA: || ahaMkArasaMnizrayatvA- ##69.7 (11a-6)## ccittamAtmetyupacaryata iti | ahaMkArasaMnizraya AtmetyAtmavAdina: saMkalpayanti | cittaM cAhaMkArasaMnizraya ityAtmApyupacaryate | kathamityAha | AtmanA hi sudAntena svargaM prApnoti paNDita: | ityuktaM gAthAyAm | kathaM punargamyate cittamAtmazabdenocyata iti | tata Aha | cittasya cAnyatra damanamuktaM bhagavateti | anyatra gAthAyAmuktam | @078 ##69.12 (11a-10)## cittasya damanaM sAdhu cittaM dAntaM sukhAvaham | iti | tenAyamartha: | Atmani cittIkArye AtmAnaM vA cittamadhikRtya ye dharmA: pratyA- sannabhAvAdAzrayabhAvena vartante ta AdhyAtmikA: | ye tu viSayabhAvena vartante te bAhyA iti | ka: puna: pratyAsannabhAva: | yena vijJAnaM tadvikAramanuvidhatte | cakSurA- diSveva hi vijJAnaM lakSyate na rUpAdiSviti | tathA hi cittamindriyasaMbaddhe zarI- ##69.17 (11b-2)## radeze paricchidyate na viSayadeza iti || evaM tarhi SaD vijJAnadhAtava iti vistara: | iha paJca tAvadvijJAnadhAtavo vartamAnA eva gRhyante indriyaviSayasamAnakAlatvAt | varta- mAnaviSayA hi paJca vijJAnakAyA: | manovijJAnadhAturapi vartamAna eveha vyavasthApyate | yasmAnmanodhAturapyAzrayo ‘nantarAtIto vyavasthApyate kAlabhedAdeva hi manodhAtumano- ##69.18 (11b-2)## vijJAnadhAtvo: pRthagvyavasthAnaM tasmAtta AdhyAtmikA na prApnuvanti | na hyete manodhAtutvanaprAptA atItatvamaprAptA: cittasyAzrayIbhavanti | yadA bhavanti tadA ta eva te bhavantIti lakSaNaM nAtivartanta iti | kimanena vAkyena sAdhitam | idamanena sAdhitaM vartamAnAnAmapyeSAmAzrayabhAvo bhaviSyatIti bhaviSyadAzrayabhAvenA- ##70.4 (11b-4)## dhyAtmikatvaM bhavatIti || yadi vAnAgatapratyutpannasyeti vistara: | atIte 'dhvani ##70.7 (11b-6)## yanmanodhAtulakSaNaM tadanAgatapratyutpannayorapyadhvanorastyevetyabhiprAya: | na hi lakSaNa- ##70.9 (11b-10)## syAdhvasu vyabhicAro ‘nti | na hi svabhAvaparityAgo ‘stItyartha: || dharmasaMjJaka: sabhAga iti | dharmasaMjJaka: sabhAga evetyavadhAryate | yo hi viSayo yasya vijJAnasya niyata iti tadyathA cakSurvijJAnasya rUpaM niyato viSayo yAvanmamovijJAnasya dharmA: yadi tatra taccakSurvijJAnamutpannamutpattirdharmi vA yAvadyadi tatra manovijJAnamu- ##70.16 (12a-3)## tpannamutpattidharmi vA sa viSaya: sabhAga ityucyate || tasya ca svabhAvasahabhUni- rmuktA iti | svabhAvena sahabhUbhizca nirmuktA: svabhAvasahabhUnirmuktA: | sarvadharmAstasya vijJAnasyAlambanaM na svabhAva: svAtmani vRttivirodhAt | na hi tadevAGgulyagraM tenaivAGgulyagreNa spRzyate saivAsidhArA tayaivAsidhArayA chidyate | na sahabhuva: saMprayuktA ##70.17 (12a-4)## viprayuktA vA atisaMnikRSTatvAt | na yakSisthamaJjanaM tena gRhyate || sa punazcittakSa- @079 No ‘nyasya cittakSaNasyAlamvanamiti | ye pUrvasminkSaNe svabhAvasahabhuvo dharmA nA- lambitA abhUvaMste ‘pyAlambitA iti dvayo: kSaNayo: sarvadharmA AlambanaM bhavanti | tasmAddharmadhAturnityaM sabhAga: | dharmadhAturhi niyato manasa eva || tatsabhAgAzca zeSA: | ##70.20 (12a-5)## cazabdena sabhAgAzceti zeSA eva sabhAgatatsabhAgA ityavadhAryate | nanu ca dharmadhAtureva sabhAga evetyavadhAraNe zeSA na sabhAgA iti sabhAgatatsabhAgA: setsyanti | na setsyanti | yadyapi na sabhAgA eva hi bhaveSu: tatsabhAgA eveti tu saMbhaveyu: | tannivRttyarthamidamArabhyate sabhAgatatsabhAgA eva zeSA: na tu sabhAgA eva nApi tatsabhAgA eveti | yo na sva- ##71.2 (12a-7)## karmakRt sa tatsabhAga iti saMbandhanIyaM tatsabhAgAzcetyanantaroktatvAt | uktaM bhavati ##71.3 (12a-7)## ya: svakarmakRtsabhAga iti | asvakarmakadeva tatsabhAgastatsabhAga eva cAsvakarmakRdi- tyavadhAraNe ‘rthApattyA svakarmakRtsabhAga iti || rUpANyapazyaditi | adrAkSIditi ##71.4 (12a-8)## vaktavyam | evaM hyadyatanAtItaM hyastanAtItaM ca parigRhItaM bhavati | anyathA hyavyApi lakSaNaM syAt | athavaivameva pATha: udAharaNamAtraM tadraSTavyam | adyatanAtItamapi vaktavyam | evaM yAvanmana: svena viSayakAritreNa vaktavyaniti svena viSayapurUSakAreNa vakta- ##71.6 (12a-9)## vyam | kathamiti | yena zrotreNa zabdAnazRNoc zRNoti zroSyati vA taducyate sabhAgaM zrotramiti sarvatra yojanIyam || vijJAnasaMprayuktamasaMprayuktaM ceti vijJAnasaMbaddhamasaMbaddhaM ##71.11 (12b-2)## cetyartha: || yadekasya cakSu: sabhAgaM tatsarveSAm | kim | sabhAgamiti vartate | evaM tatsa- ##71.19 (12b-6)## bhAgamapIti | yadekasya cakSustatsabhAgaM tatsarveSAM tatsabhAgamityartha: || prAptagrahaNAditi | ##72.14 (13a-3)## gandhAdayo ye devadattena ghrANAdIndriyaprAptA gRhyante na te yajJadattena gRhyante svaghrANAdikapra- viSTatvAt | ityasAdhAraNatvAdeSAM cakSurAdivadatidezo nyAyya: | ya ekasya gandha: sabhAga: ##72.15 (13a-3)## sa sarveSAM evaM tatsabhAgo ‘pIti vaktavyam | na tu vaktavyaM yathA rUpamevaM gandhAdaya iti | asti hyeSa saMbhava: ya eva gandhAdaya ekasya ghrANAdivijJAnanutpAdayeyusta ##72.18 (13a-4)## evAnyeSAmapIti | yadi te devadattaghrANAdIndriyaprAptA bhaveyurdevadattasya vijJAnamutpA- dayeyu: atha yajJadattaghrANAdIndriyaprAptA yajJadattasya vijJAnamutpAdayeyurityartha: | athavA ta evAnyeSAmapIti tatrAntargatasUkSmakrimiprabhRtInAmapi vijJAnamutpAdayeyu: na tasyaiva devada- @080 ##73.4 (13a-7)## ttasya yasya ghrANAdIndriyaprAptAste gandhAdaya iti || indriyaviSayavijJAnAnAmanyo- nyabhajanamiti | AzrayaviSayAzrayibhAvenAnyonyAbhimukhyena pravRtti: | tathA hIndriya- dhAtavo vijJAnadhAtUnAmAzrayabhAvena yathAyogaM bhajante sevanta ityartha: viSayadhAtUnAM ca biSayibhAvena | tathA hi viSayadhAtava: svendriyadhAtUnAM viSayabhAvena bhajante vijJAna- dhAtUnAM tu viSayabhAvena AlambanabhAvena vA bhajante | tathA vijJAnadhAtava: svendriyadhAtU- nAmAzrayibhAvena bhajante viSayadhAtUnAM ca viSayibhAvena AlambakabhAvena vA bhajante ##73.5 (13a-8)## ityanyonyabhajanaM bhAga: | bhAve ghaJ || kAritrabhajanaM vA bhAga: | kAritraM cakSurAdInAM darzanAdi | vijJAnadhAtUnAM vijJAtRtvam | viSayadhAtUnAM tadviSayAlambanabhAva: | tasya kA- ritrasya bhajanaM kAritrabhajanam | sa eSAmastItyartha: | pradarzanamAtrametat | vigrahastvevaM kartavya: | saha bhAgena vartante sabhAgA iti | samAno vA bhAga eSAmime sabhAgA: | samA- ##73.2 (13a-8)## nArthasya sahazabdasya sabhAva AdiSTa: || sparzasamAnakAryatvAdvA | kim sabhAgA iti prakRtam | atra karmaNi ghaJ bhajyata iti bhAga: | vigrahastu pUrvavat | sparzazcaitasika eSAmindriyaviSayavijJAnAnAM samAnaM kAryam | cakSu: pratItya rUpANi ca utpadyate cakSu- ##73.7 (13a-9)## rvijJAnam | trayANAM saMnipAta: sparza ityAdivacanAt | ye punarasabhAgA iti vistara: | ye punaranye cakSurAdaya itthamasabhAgAsteSAM sabhAgAnAmuktalakSaNAnAM sabhAgA: sadRzAste tatsa- bhAgA: | teSAM tairvA sabhAgAste tatsabhAgA: | tulyArtho hyatra sabhAgazabdo gRhyate ||39|| ##73.10 (13b-2)## darzanaheyA iti | darzanaM prathamata: satyadarzanaM anAsravapaJcadazacittakSaNasaMgRhI- ##73.17 (13b-4)## tam | bhAvanA tadeva puna: punardarzanam | laukikaM vA samAhitaM jJAnaM bhAvanA || daza bhAva- nayA heyA: paJca ceti | rUpiNo dhAtavo daza paJca ca tadvijJAnadhAtava iti | kathaM ##73.18 (13b-6)## punaretadgamyate eta eva ta iti | antyAstrayastridheti vacanAt | antyatrayAdanye paJcadaza dhAtava eva ucyanta iti | te bhAvanAheyA evetyavadhAryante | triprakArA iti | darzanahe- ##74.2 (13b-6)## yA bhAvanAheyA aheyAzcetyartha: | eta eva tridhA | aSTAzItyanuzayAstatsahabhuva iti dhAtuprakArAkArabhinnA: satkAyadRSTyAdayo ‘nuzayA: | tatsahabhuvo vijJAnavedanAdaya: ##74.3 (13b-7)## saMprayuktA: asaMprayuktAni ca tallakSaNAnulakSaNAni tatprAptayazca sAnucarA iti | @081 tacchabdenAnuzayAdaya: saMbadhyante teSAmanuzayAnAM tatsahabhuvAM ca prAptaya: | tatprAptayo yadyapyanuzayasahabhuvo bhavanti na tu sarvA: | kAzciddhi prAptayo ‘nuzayAdisahabhuvo bhavanti yA: sahajA: | kAzcittu pUrvaM pazcAcca tebhyo bhavanti | ata: pRthakprAptigrahaNam | sAnucarA iti grahaNenAnuprAptayastallakSaNAni ca saMgRhyante | zeSA: sAsravA bhAvanAheyA ##74.5 (13b-7)## iti | ete trayo ‘ntyA dhAtavo ye zeSA darzanaheSebhyo ‘nye sAsravAste bhAvanAheyA: | ke punaste | dazAnuzayAstatsahabhuvastatprAptayazca sAnucarA: kuzalasAsravA: anivRtAvyA- kRtAzca saMskArA: avijJaptirUpaM ca sAsravaM sAnucaram | anAsravA aheyA iti ##74.6 (13b-7)## mArgasatyAsaMskRtasvabhAvA: | nanu cAnyadapIti vistara: | pRthagjanatvamanivRtAvyAkR- ##74.7-9 (13b-8)## tasaMskArasvabhAvatvAdbhAvanAheyamadhyagatam | apAyasaMvartanIyaM ca kAyavAkkarma rUpasva- bhAvatvAd bhAvanAheyamuktamiti | atazcodayanti vAtsIputrIyA: AryamArgavirodhitvAdi- ##74.8 (13b-9)## ti | pRthagjanatvamAryamArgotpAde na bhavati | niyate cApAyike karmaNi satyAryamArgo notpadyate | AryamArgotpAde ca satyApAyikaM karma notpadyate | tasmAtsatkAyadRSTyAdivattadubhayaM darza- naheSamiti varNayanti | tatpratiSedhArthamuktamaSyetad abhisaMkSeSeNa sukhapratipattyarthaM puna- ##74.10 (13b-10)## rUcyate na dRSTiheyanakliSTaM na rUpaM nASyaSaSThajan | dRSTirdarzanam | akliSTamanivRtAvyAkRtaM kuzalasAsravaM ca na darzanaheyam | rUpaM tu kliSTamapi na darzanaheyam | aSaSThajaM paJcendriyajaM paJcavijJAnaM tadarUpaM kliSTamapi sanna darzanaheyam | ato ‘nyattu darzanaheyaM saMbhavati yathoktam | akliSTAvyAkRtaM ca pRthagja- ##74.13 (14a-1)## natvaM samucchinnakuzalamUlavItarAgANAnapi tatsamanvAganAditi | samucchi- nnakuzalamUlA: kuzalairdharmairasamanvAgatA iSTA: | pRthagjanatvena tu samanvAgatA: | yasmAtte pRthagjanA iSyanta tasmAnna kuzalaM pRthagjanatvam | kliSTamapi tanna bhavati vItarAgANA- mapi tena samanvAgamAt | kliSTasya hi vastuna: svabhAvaprahANamiSyate | prApticchedapra- hANamityartha: | tadyadi pRthagjanatvaM kliSTaM syAl laukikavItarAgANAM tasya prApti- ccheda iti tenAsamanvAgama: syAt | iSyate ca teSAM tena samanvAgama: | tathA hi te @082 laukikavItarAgA: pRthagjanA eveSyante | akliSTAvyAkRtatvaikatve ‘doSa: | chandarAgapra- hANaM hyakliSTasyeSyate tadAlambanaklezaprApticcheda ityartha: | na tu tadAtmoyaprApticcheda iSyate | tathA hyuktaM bhagavatA | yo bhikSavo rUpe chandarAgastaM prajahIta | evaM chandarAga- prahANe vastadrUpaM prahINaM bhavatIti vistara: | tasmAdakliSTAvyAkRtaM pRthagjanatvaM teSAM prahINamapi cakSurAdivatsamudAcarati atastena samanvAgamo bhavati | kiM puna: kAraNaM akliSTAvyAkRtavAtpRthagjanatvaM na darzanaprahAtavyaM rUpatvAcca kAyavAkkarma ityAha ##74.17 (14a-2)## satyeSvavipratipatte: | aklezaduSTatvAdanAlambakatvAcca pRthagjanatvaM na du:khAdiSu satyeSu vipratipadyate | na viparItarUpeNa pravartata ityartha: | kAyavAkkarmASyanAlambaka- tvAdeva na vipratipadyate | tasmAttadubhayaM na darzanaheyam | ayaM satyeSvavipratipatteriti ##74.18 (14a-2)## heturaSaSThaje ‘Syanuvartayitavya: | du:khe dharmajJAnakSAntau pRthagjanatvaprasaGgAcceti aya- mupacayahetu: pRthagjanatvasyaiva darzanaheyatvanivRttyarthamucyate kAyavAkkarmaNo ‘nabhisaMva- ndhAt | du:khe dharmajJAnakSAntau pRthagjanavaprAptizchidyate na tu chinnA tatpraheyaklezaprA- ptivat | nirUdhyamAno mArgastu prajahAti tadAvRtim | iti vacanAt | du:khe dharmajJAne tu tatprAptizcchinnA | tena tatprAptisadbhAvAd du:khe dharmajJA- nakSAntyavasthAyAM sa pudgala: pRthagjana: syAt | na cAsau tasyAmavasthAyAM pRthagjana iti zakyate vyavasthApayituM adhigatAryamArgatvAt | tathA hi pRthagjanatvaM katamat | AryadharmA- NAmalAbha iti pRthagjanatvalakSaNam | ma cAryadharmANAM lAbhena mArgalAbho vyAvartyate | tasmAdArya evAsAviti | idaM tAvadbhavanto vaibhASikA: praSTavyA: tatpRthagjanatvaM kiM bhAvanAmArgapratilambhAdeva prahIyate | netyucyate | tatpRthagjanatvaM navabhaumikaM kAmAvacaraM yAvadbhavAgrikam | taccAkliSTam | tena pratibhUminavamaklezaprakAraprahANAvasthAyAM prahI- yate | sarvaM hyakliSTaM sAsravaM navama eva vimuktimArge prahIyate | yadyevamavItarAgAvasthA- yAmArya: pRthagjana: syAt | na pRthagjanatvasya vihonatvAt | du:khe dharmajJAnakSAnte: prabhRti tadvihInameva na tu prahINam | ka: punarvihAnaprahANayorvizeSa iti | vihAnaM prApti- @083 cchede vyavasthApitaM prahANaM tu pratipakSalAbhe vyavasthApitam | tasmAtprApticchedAttena pRthagjanatvenAsamanvAgamAttasyAmavasthAyAmArya eva bhavati na pRthagjana ityadoSa eSa: ||40|| cakSuzca dharmadhAtozca pradezo dRSTiriti | cakSureva dharmadhAtupradeza eva ca dRSTi- ##75.9(14a-7)## rityavadhAryate | satkAyadRSTyAdiketi satkAyadRSTirantagrAhadRSTirbhiSThayAdRSTirdRSTiparA- ##75.10(14b-1)## marza: zIlavrataparAmarzazceti || zaikSasyAnAsraveti prajJetyadhikRtam | azikSasyAzaikSItya- ##75.17(14b-4)## zaikSasyAnAsravA prajJA ‘zaikSI | kSayAnutpAdajJAnavarjyeti vaktavyam | vakSyati hi kSayAnutpAdadhIrna dRk | iti | sameghAmegheti vistareNa yAvatkliSTAkliSTAlaukikIzaikSyazaikSIbhirdRSTi- ##75.18 (14b-5)## bhirdharmadarzanamiti | loke bhavA laukikI | kliSTA cAkliSTA ca kliSTAkliSTA | ##76.1 (14b-6)## kliSTAkliSTA cAsau laukikI ca kliSTAkliSTalaukikI | kliSTAkliSTalaukikI ca zaikSI cAzaikSo ca kliSTAkliSTalaukikIzaikSyazaikSya: | tAbhirdharmadarzanam | kIdRzamityAha mameghAmegharAtriMdivarUpadarzanavaditi | yathA sameghAyAM rAtrau rUpadarzanaM evaM kliSTayA laukikayA satkAyadRSTyAdikayA dRSTyA kliSTadharmadarzanam | avyaktataramityartha: | yathA tasyAmeva rAtrAvamedhAyAM rUpadarzanaM evamakliSTayA laukikyA dRSTyA dharmadarzanam | avya- ktanityartha: | yathA sameghe divase rUpadarzanaM evaM zaikSyA dRSTyA dharmadarzanam | vyaktaM na vatyartham | yathA punarameghe divase rUpadarzanaM evamazaikSyA dRSTyA dharmadarzanam | atyarthaM vyaktamityartha: || atIraNAdityasaMtIraNAt | saMtIraNAM punarviSayopanidhyAnapUrvakaM ##76.5 (14b-8)## nizcayAkarSaNam | ata eva cAnyApIti vistara: | ata evAsaMtIraNAdanyApi mAnasI ##76.8 (14b-9)## kliSTA rAgAdisaMprayuktA ‘kliSTA vA kSayAnutpAdajJAnA nivRtAvyAkRtA prajJA na dRSTi: || rUpAlocanArtheneti | cakSurna saMtIrakatvena dRSTi: kiM tarhi rUpAlocanArthena | ##76.12 (14b-10)## prajJA tu saMtIrakatveneti darzitaM bhavati ||41|| anyavijJAnasaMsargina ityanyavijJAnasaMmukhIbhAvina: pudgalasyAnyavijJAnavyAsa- ##76.18 (15a-1)## ktasyetyartha: | pazyeccakSurindriyaM viSayAdisAMnidhyAt | yasya tu cakSurvijJAnaM pazyatI- @084 ##77.3 (15a-3)## ti pakSa: tasya tadvijJAnAsaMbhavAdadoSa: | tadeva cakSurAzritaM vijJAnaM pazyatIti darza- ##77.6 (15a-4)## nasya tadbhAve bhAvAntadabhAve cAbhAvAt || dRzyate rUpaM na kilAntaritaM yata iti | kilazabda: paramatapradarzana: | tasyApratighatvAditi | vijJAnamamUrtaM kuDyAdInyatikramyApi ##77.10 (15a-6)## pazyet | vijJAnavAdyAha naiva hyAvRte cakSurvijJAnamutpadyata iti anAbhAsagata- ##77.12 (15a-6)## tvAd viSayasyetyabhiprAya: | kiM khalu notpadyata iti | apratighatvAtkuDyAdIni vyatibhidya kuDyAdyavyavahita iva viSaye vijJAnamutpatsyata iti bhAva: | yasya tvi- ti | yasya mama vaibhASikasya pakSa: cakSu: pazyatIti tasya mama cakSuSa: sapratidhatvAd vyavahite kuDyAdibhirvRttyabhAva: tasya cakSuSa AlocanavRttyabhAva: | vijJAnaM tarhi vaibhASikasya vyavahite ‘pi prApnotIti | codyamantarNItamAzaGkya sa eva vaibhASika: puna- ##77.14 (15a-7)## rAha vijJAnasyApyanutpattiriti | yathaiva cakSuSo vyavahite vRttyabhAvo yujyate vijJA- nasyApyanutpattir vijJAnavRttyabhAva: AzrayeNa sahaikaviSayapravRttatvAd yujyate | ya eva hi cakSuSo vyavahito ‘rtho viSaya: syAtma eva vijJAnasyeti yuktA vijJAnasyApyanu- tpatti: | tava tu vijJAnavAdino ‘pratighatvAdvijJAnasya vyavahite vijJAnamutpadyeta na tUtpadyate | tasmAccakSu: pazyati na vijJAnamiti siddham || evaM vijJAnavAdini prati- ##77.15 (15a-8)## Siddhe tatpakSamAcAryo gRhItvAha kiM nu vai cakSu: prAptaviSayamiti vistara: | yathA kAyendriyaM prAptaviSayaM kuDyAdivyavahitaM viSayaM na gRhNAti kuDyAdipratighAtAt tata: pareNa pravartitumalabhamAnatvAt kimevaM cakSu: prAptaviSayaM kuDyAdipratighAtena prati- hataM sat tata: pareNa gantumalabhamAnaM taM kuDyAdivyavahitaM viSayaM na gRhNAtIti | naita- ##77.16 (15a-10)## dyujyate | tasmAtsaprativatvAd AvRtaM cakSurna pazyediti na vaktavyam | kAcAbhraSa- TalasphaTikAnvubhizcAntaritaM kathaM dRzyata iti | kAcenAbhrapaTalena sphaTikenAmbunA cAntaritaM vyavahitaM rUpaM kathaM dRzyate | sapratighatvAddhi kuDyAdivyavahitavatkAcAdivya- ##77.20 (15b-1)## vahitaM cakSurna pazyet tacca pazyatIti siddhAnta: | yatrAlokasyAprativandha iti | Aloke hi sati viSaya AbhAsagato bhavatIti vijJAnotpattisaMbhava: | evaM hi vijJA- nakAraNaM paThyate cakSurindriyamanupahataM bhavati viSaya AbhAsagato bhavati tajjazca @085 manaskAra: pratyupasthito bhavatIti | ata AvRte rUpe kAcAdibhistatrotpadyata eva cakSurvijJAnam | yatra tu pratibandho ‘kAcAdisvabhAvai: kuDyAdibhistamasvibhi: tatrAvRte ##78.1 (15b-2)## notpadyate | kim | cakSurvijJAnamiti | anutpannatvAdAvRtaM nekSyata iti | yatvAyA kiM khalu notpadyata ityanutpattau kAraNaM pRSTamidaM tatkAraNamiti brUma: || yattarhi sUtra ukta- ##78.3 (15b-4)## miti vistara: | cakSuSA rUpANi dRSTvA na nimittagrAhI bhavati nAnuvyaJjanagrAhIti vistara: | yasmAccakSu: pazyati tasmAtpudgalazcakSuSA pazyatItyabhiprAya: | AcArya: prAha tenAzrayeNetyayamatrAbhisaMdhi: | cakSurAzrityetyevAtrAbhisaMdhi: cakSuSA AzrayeNa vi- jJAnena dRSTvetyartha: kathaM jJAyata ityAha yathA nanasA dharmAnvijJAyeti | manasA ##78.5 (15b-5)## AzrayeNa vijJAnena vijJAyeti bhavati | na hyanantarAtItaM nano dharmAnvijJAnAti | vartamAnAvasthAyAM hi vijJAnaM kAritraM karoti | Azritakarma vA Azrayanyopacaryata ##78.8 (15b-7)## iti | Azritasya vijJAnasya karma darzanaM Azrayasya cakSuSa upacaryate | vijJAne pazyati sati cakSu: pazyatItyupacAra: | yathA maJcA: krozantoti | yathA maJcastheSu purUSeSu ##78.8 (15b-7)## krozatsu maJcA: krozantItyupacAra: tadvat | yathA ca sUtra uktaniti vistara: | vaibhASikANAmapyapaM pakSa: | na cakSurvijAnAti kiM tarhi vijJAnaM vijAnAtIti | atha coktaM cakSurvijJeyAni rUpANi kAntAnIti | tatra Azritakarma Azrayasyopacaryata ##78.10 (15b-7)## ityavazyaM pratipattavyam || dvAraM yAvadeva rUpANAM darzanAyeti | dvAramiva dvAraM hetu- ##78.12 (15b-9)## rAzraya ityabhiprAya: | anenAgamena tenAzrayeNeti yo ‘rtha uktastameva samarthayati | tena ##78.13 (15b-9)## cakSuSo dvAreNa cakSurvijJAnaM pazyatIti | darzane tatra dvArAkhyeti cakSurbrAhmaNa dvAraM yAvadeva rUpANAM darzanAyetyatra | na hyetadyujyate darzanaM rUpANAM darzanAye- ##78.15 (15b-10)## ti | atrAvAcakatvAnnaitadyujyata ityabhiprAya: | yadi darzanaM karaNaM dRzyate ‘neneti darzana- miti kartari vA lyuT pazyatIti darzanamiti darzanAyeti vA bhAvasAdhanaM dRSTirdarzanaM tasmai darzanAyeti kathametanna yujyate | yasmAccakSurvyatiriktaM darzanaM nAsti | Alocanamiti et na vijJAnAvyatiriktatvAt | vijJAnameva hyAlocanam | nAto ‘nyatpazyAma: | yadi tu cakSurdvAraM vivaraM rUpANAM darzanAya vijJAnAyetyartho gRhyeta tadyujyate || tadyathA ##78.19 (16a-2)## @086 kAcitprajJA pazyatyapyucyata iti pazyatItyapyucyata iti itizabdo ‘trAdhyAhArya: prajAnAtItyapyucyata iti | anenopanyAsena darzanavijJAnayoranarthAntarabhAva iti darzaya- ti | kA punarasau yA prajJaivamucyate | yA darzanAtmikotkA tadanyobhapathAryA dhI: | ##78.20 (16a-2)## iti vacanAt | tasyaivaM jAnata evaM pazyata iti sUtre ‘pi vacanAt | kiMciditi vaca- nAnna sarvaM vijJAnaM pazyatItyuktaM bhavati | cakSurvijJAnaM hi pazyatItyucyate na tu zro- ##79.2 (16a-3)## trAdivijJAnamiti || kAnyA dRzikriyeti yasyopalambhakatvaM tasya darzanaM yujyata itya- ##79.3 (16a-4)## bhiprAya: | tadetadacodyamiti vistara: | yadi vijJAnaM vijJAnAti kartRbhUtasya ##79.4 (16a-4)## vijJAnasya kAnyA vijJAnakriyeti vaktavyamiti tulyaM codyamApadyate | na ca tatra kartRkriyAbheda: | na karturvijJAnasya kriyAyAzca vijJAnalakSaNayA bhedo ‘nyatvamasti | bhavati ca kartRkriyAsaMbandhavyapadeza: vijJAnaM vijAnAtIti | tadvadihApi bhavet ##79.6 (16a-5)## cakSu: pazyatItyacodyametat | cakSurvijJAnaM darzanamityapare tasyAzrayanAvAccakSu: ##79.8 (16a-6)## pazyatItyucyate | yathA nAdasyAzraSabhAvAd ghaNTA nadatItyucyate | vijJAnaM tarhi kasyAzrayabhAvAdrUpaM vijJAnAtItyAha vijJAnasyAzrayabhAvAditi cakSurvijJA- ##79.11 (16a-7)## nasyAzrayabhAvAdityartha: || tadvijJAnaM darzananiti rUDhaM loka iti | darzanamiti loke ##79.12 (16a-8)## rUDhaM na tu vijJAnamiti rUDham | kathaM gamyata ityAha tathA hi tasminnutpanne rUpaM ##79.13 (16a-8)## dRSTamityucyate na vijJAtaniti | vibhASAyAmapyucyata iti sa evArtho ‘bhidhIyata ##79.16 (16a-9)## ityabhiprAya: | cakSu:saMprAptaM cakSurAbhAsagatam | vijJAnaM tu sAMnidhyamAtreNeti nA- ##79.17 (16a-10)## zravabhAvayogeneti darzayati yathA sUryo divasakara iti | yathA sAMnidhyamAtreNa sUryo divasaM karotItyucyate tathA vijJAnaM vijAnAtItyucyate | kasmAt | loke tathA siddha- ##79.20 (16b-2)## tvAt | nirvyApAraM hIdamiti vistara: | nirvyApAramiti nirIham | anena hi ##80.1 (16b-2)## karturarthAntarabhUtAM kriyAM pratiSedhati | dharmanAtramiti svatantrasya kartu: pratiSedhaM karoti | hetuphalamAtraM ceti | asatyapi kartari hetuphalayo: kAryakAraNArthatraM darzayati | tatra chandata upacArA: kriyante cakSu: pazyati vijJAnaM vijAnAtIti | yadi vastu vyavahArAGgaM @087 teneha vyavahArArthasaMsiDyarthamasadapi sadrUpeNa parikalpya kartRkriyAdivyavasthAnaM kriyate cakSu: pazyati vijJAnaM vijAnAtItyevamAdi | nAtrAbhiniveSTavyam bhAvo bhavi- ##80.4 (16b-3)## trapekSo ‘nya ityAdi | janapadanirUktiM nAbhinivizeteti | janapada: tatra niyatA ##80.4 (16b-4)## nizcitA coktirjanapadanirukti: tA nAbhinivizeta kasmAd atreyaM niruktiriti | na vA sarvAmevArthavatoM nirUktiM kalpayet | saMjJAM ca lokasya nAbhidhAvediti | ##80.5 (16b-5)## AtmA jIva ityevamAdikAM saMjJAM lokasya nAdhyAropayet | abhUtasamAropeNa astyAtmA zarIrAdivyatirikta iti nAtIva gacchedityartha: | athavA saMjJAM ca lokasya nAbhidhAve- nnAbhisaret | arthAbhAvAtsaMjJApi nAstIti na kalpayedityartha: | atisaraNamatikramaNa- mityeko ‘rtha: ||42|| ubhAbhyAmapIti | apizabdAdekenApi nAtra niyama: | dvayorvivRtayo: ##80.16 (16b-8)## parizuddhataraM darzananityuktaM bhavati | naikatarAnyathobhAvAdityunmIlitArdhanimI- ##81.2 (16b-10)## litayorakSNorekatarasyAnyathobhAvAt | dvayoreketaradyadyanyathIbhavati | yadi yadunmIlitaM tadardhanimIlitaM kriyate sarvanimIlitaM vA yaccArdhanimIlitaM yadi tatsarvanimIlitaM kriyate sarvonmIlitaM vA tadA dvicandradarzanaM na bhavati | ato ‘vagamyate dvayorapi cakSuSoratra vijJAnotpattau vyApAro ‘stIti || dezApratiSThitatvAd rUpavaditi | vi- ##81.3 (17a-2)## parItadRSTAnta: | yathA rUpasya dezapratiSThitatvAdAzrayavicchedAdvicchedo bhavati naivaM vijJA- nasya | na hi vijJAnaM dezapratiSThitaM kiM tarhi dezApratiSThitamamUrtatvAt | dezApra- tiSThitatvAcca nAzrayavicchedAdvicchedo bhavati || tathA hi dUrAdrUpaM pazyatIti | yatra ##81.7 (17a-6)## rUpaM dRzyate na tatra tadrAhakaM cakSurindriyamasti tatrapramANAnupalabhyamAnatvAt tatrA- vidyamAnadevadattAdivat | yathA cakSurevaM zrotramapi vaktavyam || itara Aha svaviSayade- zaprApi cakSu:zrotraM indriyatvAd ghrANendriyAdivat | anenAnumAnena tatrapramANAnupa- labhyamAnatvaM hetumasiddhaM darzayati | AcArya Aha sati ca prAptaviSayatva iti vi- ##81.9 (17a-8)## stara: | yadi prAptaviSayaM cakSu:zrotraM kalpyeta divyaM cakSu:zrotramiha manuSyeSu dhyA- yinAM nopajAyeta | yadi hi cakSu:zrotramativiprakRSTadezasthma% vyavahitaM ca kuDyAdi- @088 bhiryathAyogaM rUpazabdaM gRhNIyAd evamasya divyatvaM saMbhavet tacca prAptaviSayatve na syAd ghrANAdivat | yathA ghrANajihvAkAyA: prAptaviSayatvAd divyA dhyAyinAM nopajAyeran tadvat | anena svaviSayadezaprApitvapakSasya dharmivizeSaviparyayApakSAlatvaM darzayati | saMbha- vaddivyatve hi cakSu:zrotre dharmo asaMbhavaddivyatvabhAvo vizeSaviparyaya: | sa prApnotIti doSa: | anena doSeNAnanumAnatvAt tatpramANAnupalabhyamAnatvaM siddhaM vyavasthApayati | ##81.11 (17a-9)## tasmAdaprAptaviSayaM cakSu:zrotram || yadyaprAptaviSayaM cakSuriti vistara: | AsannenAti- dUrasthena tiraskRtena vA tulyA tadaprAptiriti tatra darzanaM prasaJjayati | kimidaM parasya sAdhanamuta dUSaNamiti | yadi tAvadevaM sAdhanaM atidUraM tiraskRtaM cakSu:zrotreNa gRhyate aprAptatvAd AsannaviSayapavaditi | tadasAdhanaM heto: svayamanizcitatvAt pUrvAbhyuSa- gamavirodhAcca | atha dUSaNaM sarvAprAptagrAhakatvaM cakSu:zrotralakSaNasya dharmiNa: prasajyate | ##81.13 (17a-10)## tadadUSaNaM anumAnabAdhanAt | kathamityAha kathaM tAvadayaskAnto na sarvamaprA- ptanaya: karSatIti | praznamukhenAyaskAntanidarzanamupanyasya sarvAprAptAgrAhakatvaM cakSu:zrotrasya sAdhayati na sarvAprAptagrAhakaM cakSu:zrotraM sarvAprAptagrahaNazaktihInatvAd | ayaskAnta- vat | ayaskAnto hyAprAptamayo gRhNAti karSatItyartha: na ca sarvamaprAptaM gRhNAti | ##81.14 (17b-1)## tadvaccakSu:zrotram | prAptaviSayatve ‘pi caitatsamAnamiti | nAtidUratiraskRto viSa- yazcakSu:zrotreNa gRhyate grahaNAyogyatvAt | saMprAptAJjanazalAkAvat || athavA na sarva- ##81.16 (17b-2)## svagrAhyagrAhi cakSu:zrotraM indriyasvAbhAvyAt ghrANendriyAdivat | ghrANAdInAM hi prApto viSayo na tu sarva: sahabhUgandhAdyagrahaNAt | ghrANAdisahabhUni hi ##81.18 (17b-4)## gandharasaspraSTavyAni ghrANAdibhirna gRhyante zaktirhIndriyANAmodRzIti || manastvarU- pitvAditi | prAptatvaM mUrtAnAmeva vyavasthApyate nAmurtAnAmiti mana: prAptaviSayamiti ##82.2 (17b-5)## na vicAra: kriyate || trayananyatheti | prAptaviSayameva trayamiti iSTAvadhAraNArthamA- ##82.3 (17b-7)## rambha: | anyathA hi prAptAprAptaviSayamityapi saMbhAvyeta | nirucchvAsasya gandhAgraha- NAditi | yaducchvAsena sArdhaM sUkSmaM bhUtacatuSkaM ghrANamAgataM tasya gandho ghrANena ghrAyate | ##82.7 (17b-9)## vAyau gandhAntaramutpannamityapare || mIzrIbhaveyurekadezIbhaveyu: | athaikadezena | kim | @089 spRzeyuriti vartate || kathaM zabdAbhiniSpattiriti | yadi na spRzanti | anabhighAte ##82.10 (17b-10)## zabdAbhiniSpattirna prApnotItyabhiprAya: | ata eveti kAzmIrA: | yadi hi spRzeyu- rhasto hastenAbhyAhata: majjeta | jatunIva jatvantaram || kathaM saMcitaM pratyAhataM na ##82.13 (18a-1)## vizIryata iti | anyonyamaspRzatAM paramANUnAM saMghAta: pratyAhata: pANyAdibhi: kathaM na vizIryate || tadevaiSAM nirantaratvaM yanmadhye nAsti kiMciditi | AlokAdi madhye ##82.17 (18a-4)## nAstIti nirantaratvameSAM vyavasthApyate | tadeva ca prAptitvaM nAnyatheti || api ##82.19 (18a-5)## khalviti api cetyartha: | saMghAtA: sAvayavatvAtspRzantItyadoSa: yo ‘sau doSa ukto yadi sarvAtmanA spRzeyurmizrIbhaveyurdravyANi athaikadezena sAvayavA: prasajyeranni- ti || kAraNaM pratIti | yasya yAdRzaM kAraNaM tasya tatkAraNaM spRSTamaspRSTaM vA pratI- ##83.2 (18a-7)## ti | Aha kadAciditi vistara: | spRSTahetukamiti spRSTamanyonyaM heturasya spRSTahe- ##83.3 (18a-7)## tukam | evamaspRSTahetukam | yadA vizIryata iti | tadyathA zuSkA mRc cUrNIkri- yamANA | yadA cayaM gacchantIti tadyathA himaM taddhi pUrvaM sUkSmaM pazcAnmahadbhavati | ##83.5 (18a-7)## cayavatAM caya iti tadyathA mRtpiNDadvayasaMnipAte || uttarakSaNAvasthAnaM syAditi ##83.10 (18b-2)## utpadya spRSTiyogAt || sparzo nAsti nirantare tu spRSTasaMjJeti bhadanta: | bhada- ##83.11 (18b-3)## ntamataM caiSTavyamiti | vaibhASikamataM kasmAnnaiSTavyam | nanu vaibhASikairapyevamuktaM tade- vaiSAM nirantaratvaM yanmadhye nAsti kiMciditi | astyevam | sAvakAzaM tu tadvacanam | yanmadhye nAsti kiMciditi bruvANA vaibhASikA madhya AlokAdi necchanti anyapara- mANupravezAnavakAzaM tu na bruvate | anyathA hi sAntarANAM paramANUnAM zUnyeSva- ##83.13 (18b-4)## ntareSu gati: kena pratibadhyeta | gatimata iti vAkyazeSa: | ayaM cAparo doSa: na ca paramANunyo ‘nye saMghAtA: yathA vaibhASikA: kalpayanti | ta eva saMghAte ##83.15 (18b-5)## spRzyante yathA rUpyanta iti saMghAta eva naika ityartha: || yadi ca paramANoriti ##83.17 (18b-6)## vistara: | paramANvapariniSpattiM vaktukAma AcAryo vicArayati | yadi paramANore- kasya pUrvAdidigbhAgabheda: kalpyeta spRSTasyAnyonyamaspRSTasya vA sAvayavatvapra- saGga: | na cet | kim | digbhAgabheda iti vartate | spRSTasyApyaprasaGga: | kasya | ##83.19 (18b-7)## @090 sAvayavatvasya | atra sAdhanam | na niravayava: paramANur digbhAgabhedavattvAd mASarA- zivaditi | tadetaddigbhAgabhedavattvaM necchanti vaibhASikA: | digbhAgabhedo hi saMghAtarUpA- NAmeva kalpyate | evaM ca varNayanti dharmataiveyaM yatsapratighAnAM bhinnadezatvam | teSAM nairantaryeNAvasthAnAd abhinnadezatvaM mA bhUditi sAntarANAmapi sapratighatvena gati: prati- vadhyata iti ||43|| AzuvRttyA ca parvatAnAmalAtacakrAdivadityAtmaparimANatulyasyaivArthasya grahaNa iSyamANe kathaM parvatAdInAM mahatAM sakRdiva grahaNaM lakSyate na krarmeNetyAzaGkA yuktiM ##84.1 (18b-8)## tathA grahaNe kathayati | AzuvRttyA cetyAdi | yathAlAtacakrAdigrahaNaM krameNa ##84.2 (18b-9)## vartamAnaM sakRdiva lakSyate tathA parvatanadIzabdAdigrahaNamAzuvRtyA bhavatIti | aho- svittulyAtulyasyeti | drAkSAphalAdidarzane tulyasya vAlAgraparvatAdidarzane ‘tulya- ##84.14 (19a-5)## syetyabhiprAya: || unniSitanAtreNeti na kramadarzananyAyena || evaM zrotreNeti vi- stara: | kadAcidalpIyAMsa: yadA mazakazabdaM zRNoti | kadAcitsamA: yadA zrotrapara- mANusamapramANaM kasyacicchabdaM zRNoti | kadAcidbhUyAMsa: yadA meghazabdaM zRNotIti || ##84.18 (19a-8)## ajAjIpuSpavadavasthitA: kAlajIrakapuSpavadarvAsthitA: | ekalatAvasthitA ityartha: || ##85.4 (19a-10)## bhUrjAnyantarAvanthitA iti | karNAbhyantare yadbhUrjapattravarNAkAraM tadbhUrjamiveti bhUrjaM tadabhya- ##85.5 (19b-1)## ntare ‘vasthitA: zrotrendriyaparamANava: || ghATAnyantare ghATA nAsApuTI || mAlAvadava- ##85.7 (19b-3)## sthitAnIti maNDalena samapaGktyAvasthitAnIti || vAlAgramAtraM kileti | AgamasU- ##85.20 (19b-9)## canArtha: kilazabda: astRtamavyAptam || sa kileti | karmasAmarthyAdevAvizaraNaM syAdi- ##86.2 (19b-10)## ti kilazabdena arUciM sUcayati || saMcitAzrayAlamvanatvAditi saMcitAzrayatvAtsaM- ##86.7 (20a-7)## citAlamvanatvAcca || caramasyAzrayo ‘tIta ityitIta evetyavadhAraNam || ata evo- ##86.14 (20a-10) cyata iti yasmAtpaJcavijJAnakAyA indriyahvayAzrayA: | cakSurAdIndriyAzrayA manaindriyA- ##86.16 (20b-2)## zrayAzca tasnAccatuSkoTikamAtiSThate | prathanA koTizcakSuriti | cakSurvijJAnasya cakSurAzrayabhAvena na samanantarapratyayabhAvena | na hi cakSuzcittacaittasvabhAvam | cittacaittA acaramA utpannA: samanntara: | @091 iti ca samanantarapratyayalakSaNam | dvitIyA koTi: samanantarAtItazcaitasiko dharma- ##86.16 (20b-2)## dhAtu: | tasya samanantarabhAvena nAzrayabhAvena | SaDeva hyAzrayA vijJAnasyeSyante cakSurAdayo mana:paryantA nAnye || tRtIyA samanantarAtItaM mana: | ubhayalakSaNayuktatvAt | caturthI ##86.17 (20b-3)## uktanirmuktA dharmA: | koTitrayamuktA viprayuktA asaMskRtAdaya: || evaM yAvatkAya- ##86.19 (20b-4)## vijJAnasya svamindriyaM vaktavyamiti | ya: zrotravijJAnasyAzrayabhAvena samanantarapra- tyayabhAvenApi sa tasyeti | catu:koTikam | prathamA koTi: zrotram | dvitIyA samanantarA- tItazcaitasiko dharmadhAtu: | tRtIyA samanantarAtItaM mana: | caturthI koTirUktanirmuktA dharmA iti | evamanyadapi vaktavyam || manovijJAnasya pUrvapAdaka iti | yo manovijJAna- ##86.20 (20b-4)## syAzrayabhAvena samanantarapratyayabhAvenApi sa tasyeti pUrvapAdaka: | yastAvadAzrayabhAvena ##87.1 (20b-5)## samanantarapratyayabhAvenApi sa iti | manastAvadavazyamasau samanantarapratyaya: syAt | samanantarapratyayabhAvena nAzrayabhAvena samanantarAtItazcaitasiko dharmadhAtu: acakSurAdyA- zrayaSaTsvabhAvatvAt ||44|| tadvikAravikAritvAditi vistara: | teSAM cakSurAdInAM vikArastadvikAra: ##87.12 (20b-8)## tadvikAreNa vikAra: tadvikAravikAra: sa eSAmastIti tadvikAravikArINi vijJA- nAni tadbhAva: tadvikAravikAritvam | tasmAccakSurAdaya evaiSAmAzrayA ityavadhAryate | anugrahopaghAtaSaTunandatAnuvidhAnAditi | cakSurAdinAmaJjanAdibhiranugrahaM reNvAdi- ##87.14 (20b-10)## bhizcopaghAtaM cakSurAdivijJAnAnyanuvidadhate samukhotpAdAtsadu:khotpAdAcca yathAkramam | paTumandatAM ca teSAmanuvidadhate paTumandatotpAdAt | ato ‘vagamyate cakSurAdivikAreNa vijJAnavikAro bhavatIti || nanu ca paTuni rUpe paTu cakSurvijJAnamutpadyamAnaM dRzyate mande mandamiti | yadyapi rUpasya paTumandate cakSurvijJAnamanuvidadhIta vidhurAvasthayostu cakSU- rUpayozcakSuravasthAmeva cakSurvijJAnamanuvidhatte na rUpAvasthAm | tathA hi cakSuSyanugRhIte rUpe copahate tadvItarAgANAM madhyasthAnAM ca cakSurvijJAnamavikAramutpadyate na tu sadu:kha- mutpadyate | rUpe punaranugRhIte ‘parityakte cakSuSi copahate kAmalavyAdhinA timiro- paghAtena vA pItadarzanaM bhrAntaM kezoNDukAdidarzanaM vA pravartate | tathA paTuni rUpe jarayA @092 mande cakSuSi mandaM cakSurvijJAnamutpadyate | evaM mande rUpe cakSuryadyatipaTu bhavetpaTu cakSurvi- jJAnamutpadyate | tathA hi jAtisvabhAvena paTuni gRdhracakSuSi mande ‘pi zavarUpe ‘nekayo- ##88.6 (21a-3)## janaviprakRSTe ‘pi cakSurvijJAnamutpadyate | ityevaM zrotrAdInyapi yojyAni || ato ‘sA- dhAraNatvAcceti | ata AzrayabhAvAd asAdhAraNatvAcca | AzrayabhAvo vyAkhyAta iti ##88.7 (21a-4)## na taM pratyAdriyate | asAdhAraNatvameva tu vyAcakSANa Aha kathamasAdhAraNatvamityA- ##88.8 (21a-5)## di | anyacakSurvijJAnasyApIti anyasaMtAnavijJAnasyApItyartha: | taireva nirdizyata iti cakSurAdibhi: cakSurvijJAnaM yAvanmanovijJAnaM na rUpAdibhi: rUpavijJAnaM yAvaddharma- ##88.13 (21a-7)## vijJAnam | yathA bherozabdo yavAGkura iti | asAdhAraNatvAt tAbhyAM bheroyavAbhyAM yathA nirdezo loke bherIzabdo yavAGkura iti na tu daNDazabda: kSetrAGkura iti vA | daNDo ‘pi paTahAdizabdasyApi kAraNIbhavet kSetraM ca zAligodhUmAGkurasyApi iti sAdhAraNatvAnna tAbhyAM nirdeza: kriyate | asAdhAraNabhyAM tu bherIyavAbhyAM nirdeza: | tadva- dihApi draSTavyam | api khalu cakSuriva vijJAnaM ubhayo: sattvasaMkhyAtatvAd rUpaM tvasa- ttvasaMkhyAtamapi | cakSuSA vijJAnaM cakSurvijJAnaM tasya karaNabhAvAt | cakSuSo vijJAnaM cakSurvijJAnaM sukhadu:khavedanAsaMprayuktasya vijJAnasya cakSuranugrahopaghAtapravRttatvAt | cakSu- So vijJAnaM cakSurvijJAnaM asAdhAraNatvena tata: pravRtte: | cakSuSo vijJAnaM cakSurvijJAnaM sattvasaMkhyAtasyaiva svAmibhAvAt | cakSuSi vijJAnaM cakSurvijJAnaM tatsaMprayoginyA: sukhAyA du:khAyA vA vedanAyA: cakSuSyeva paricchidyamAnatvAt | evaM zrotrAdiSu yojyam | ##89.12 (21b-5)## tadevaM cakSurAdibhireva vijJAnanirdezo yujyate na rUpAdibhi: || evaM tRtIyacaturthadhyAna- bhUmikena cakSuSA tadbhUmikAdharabhUmikAni rUpANi pazyato yojayitavyaniti | ##90.3 (21b-9)## tasyaiva kAmadhAtUpapannasya yojayitavyam || evaM tRtIyAdidhyAnacakSuSA yojyamiti | tasyaiva prathamadhyAnopapannasya tRtIyacaturthadhyAnacakSuSA pazyato yojyam ||45|| ##90.12 (22a-2)## na kAyasyAdharaM cakSuriti | adharabhUmikamityartha: | svabhUmikamUrdhvabhUmikaM cAbhya- ##90.13 (22a-6)## nujJAtaM bhavati || paJcabhUmikAni hi kAyacakSUrUpANIti | kAya: zarIram | etAni kAyAdIni paJcabhUmikAni kAmAvacarANi prathamadhyAnabhUmikAni yAvaccaturthadhyAnabhUmi- @093 kAni ArUpyadhAtAvabhAvAt | dvibhUmikaM cakSurvijJAnamiti kAmAvacaraM pratha- ##90.14 (22a-7)## madhyAnabhUmikaM ca tayorvitarkavicArasadbhAvAt cakSurvijJAnasya cAvazyaM savitarkavi- cAratvAt | UrdhvarUpaM na cakSuSa iti nordhvabhUmikaM rUpaM cakSuSo viSayo bhavati UrdhvabhU- ##91.2 (22a-3)## mikasya rUpasya sUkSmatvAt | svabhUmikamadharabhUmikaM cAbhyanujJAtaM bhavati | vijJAnaM ca | ##91.4 (22a-3)## kim | UrdhvaM na cakSuSa iti prakRtam | kAmAvacarasya cakSuSo ‘dharabhUmikasya prathamadhyAna- bhUmikaM cakSurvijJAnaM na bhavati | svabhUmikamadharabhUmikaM vAbhyanujJAtaM bhavati | kAmAvaca- rasya cakSuSa: svabhUmikaM kAmAvacarameva cakSurvijJAnaM bhavati | prathamadhyAnabhUmikasya cakSuSa: prathamadhyAnabhUmikameva cakSurvijJAnaM bhavati | kAmAvacaraM tu cakSurvijJAnamasya na bhavati | nanu coktamadharabhUmikamabhyanujJAtamiti | satyamuktametat | kiM tu asatyAtmIye ‘dhara- bhUmikamiSyate na satIti | dvitIyatRtIyacaturthadhyAnacakSuSo hyasati AtmIye prathama- dhyAnabhUmikamevAdharaM cakSurvijJAnaM bhavati na tu kAmAvacaraM paramanihInatvAt | saMbhava- tastvevamuktamadharabhUmikamabhyanujJAtamiti || asyetyanantaroktanya cakSurvijJAnasyeti ##91.5 (22a-8)## cakSurvijJAnajAte: rUpaM sarvato viSaya: | saMbhavatastu yojyam | kAmAvacarasya cakSurvi- jJAnasya svabhUmikameva rUpaM prathamadhyAnabhUmikasya tu prathamadhyAnabhUmikacakSurAzrayasya cakSurvijJAnasya svabhUmikamadharabhUmikaM ca rUpaM viSaya: caturthadhyAnabhUmikacakSurAzrayasya tu caturthadhyAnabhUmikaM rUpaM tatazcAdharabhUmikaM sarvaM viSaya: | evaM yAvaddvitIyadhyAnabhUmikaca- kSurAzrayasya dvitIyadhyAnabhUmikaM tatazcAdharabhUmikaM rUpaM viSaya: | evaM cakSurvijJAnajAte- rUrdhvamadha:svabhUmau ca rUpaM viSayo bhavati | kAyasya cobhe rUpavijJAne sarvato bhavata ##91.7 (22a-9)## iti | kAmAvacarasya kAyasya zarIrasya svabhUmikordhvabhUmike rUpavijJAne bhavata: | prathama- dhyAnabhUmikasya kAyasya prathamadhyAnabhUmikameva vijJAnaM rUpaM tu svordhvAdharabhUmikam | yathA svAzrayaM cakSu: | dvitIyAdidhyAnabhUmikasya kAyasya vijJAnamadharabhUmikameva pratha- madhyAnabhUmikamevetyartha: | rUpaM tu dvitIyatRtIyadhyAnabhUmikasya kAyasya svordhvAdharabhUmikaM | yathA svAzrayaM cakSu: | caturthadhyAnabhUmikasya kAyasya rUpaM svAdharabhUmikaM tata UrdhvaM rUpA- bhAvAt ||46|| @094 ##91.13 (22a-10)## tathA zrotramiti | yathA cakSuruktaM tathA zrotraM vyAkhyAtavyam | kathami- tyAha | yatra kAye sthita: zrotreNa zabdAJzRNoti kiM tAni kAyazrotrazabdavijJAnA- nyekabhUmikAnyeva bhavanti AhosvidanyabhUmikAnyapi | Aha sarveSAM bheda: | kAmadhA- tUpapannasya svena zrotreNa svAvzabdAJzRNvata: sarvaM svabhUmikaM bhavatIti vistareNAnenA- dinA grantho vaktavyo yAvadayaM tu niyama: ##91.14 (22a-10)## na kAyasyAdharaM zrotramUrdhvaM zabdo na ca zrute: | vijJAnaM cAsya zabdastu kAyasyobhe ca sarvata: || ##91.16 (22b-1)## iti vistareNa yojyam | kathamiti | na kAyasyAdharaM zrotram | paJcabhUmikA hi kAyazrotrazabdA: kAmAvacarA yAvaccaturthadhyAnabhUmikA: | dvibhUmikaM zrotravijJAnaM kA- mAvacaraM prathamadhyAnabhUmikaM ca | tatra yadbhUmika: kAyastadbhUmikamUrdhvabhUmikaM vA zrotraM bhava- ti na tvadharabhUmikam | yadbhUmikaM zrotraM tadbhUmiko ‘dharabhUmiko vAsya zabdo viSayo bhavati UrdhvaM zabdo na ca zrute: | na hi kadAcidUrdhvabhUmika: zabdo ‘dharabhUmikena zro- treNa zrotuM zakyate | vijJAnaM ca UrdhvaM na zrotrasya zabdavat | asya zabdastu kAya- syobhe ca sarvata: | asyetyanantaroktasya zrotravijJAnasya zabda: sarvato viSaya: Urdhva- ##92.10 (22b-4)## madha: svabhUmau ca | kAyasya cobhe zabdavijJAne sarvato bhavata iti || aniyataM mana iti | yathA cakSu: zrotraM ca niyamitaM na kAyasyAdharaM cakSu: zrotraM cetyevamAdinA naivaM niyamitaM ##92.12 (22b-5)## mana: | ata evAha paJcabhUmike ‘pi kAye sarvabhUmikAni manaAdIni bhavantI- ti | manodharmamanovijJAnAni sarvabhUmikAni kAmAvacarANi yAvadbhAvAgrikANi | tadyathA kAmadhAtUpapanno yadi kAmAvacarAnmanaso ‘nantaraM kAmAvacarameva kAmAvacaradharmAlambanaM manovijJAnamutpAdayati sarvANi kAmAvacarANi | yadi prathamadhyAnabhUmikAd yAvadbhavA- grabhUmikAdupapattikAle samApattikAle vA saMbhavata: kAmAvacaraM tathaiva manovijJAnamutpA- dayati manastatastyaM zeSANi kAmAvacarANi | atha tatraiva tadvijJAnamutpAdayati dharmAstvAlamvanaM prathamadhyAnabhUmikA yAvadbhavAgrabhUmikA: dharmAstatastyA: zeSANi pUrvavat | evaM prathamadhyAnopapanno yAvadbhavAgropapanno yathAyogaM vaktavya: || samApta Anu- @095 SaGgika: prasaGga iti | cakSuzca dharmadhAtozca pradezo dRSTirityetadAdhikArika: | athavA ##75.9 (14a-7)## yatra kAye sthitazcakSuSA rUpANi pazyatItyevamAdirayamAnuSaGgika: prasaGga: darzanasaMbandhA- ##88.14 (21a-8)## dAgatatvAt ||47|| paJca vAhyA dvivijJeyA iti | paJcagrahaNaM dharmadhAtunirAkaraNArtham | bAhyagra- ##93.7 (22b-10)## haNaM cakSurAdinirAsArtham | bAhyA eva paJca dvivijJeyA ityavadhAraNAdanye trayodaza dhA- tava ekavijJAnavijJeyA iti siddhaM paJcavijJAnakAyAnAmaviSayatvAt || nityA dharmA ##94.2 (22b-10)## asaMskRtA iti | asaMskRtA eva nityA ityavadhAraNam | adhvasaMcArAbhAvAnnityA: || dharmArdha indriyaM ye ca dvAdazAdhyAtnikA: smRtA: | ##94.4 (22b-10)## iti | dhAtava ityadhikAra: || dvAviMzatirindriyANyuktAni sUtra iti | atha jA- ##94.5 (23a-6)## tizroNo brAhmaNo yena bhagavAMstenopasaMkrAnta: upasaMkramya bhagavatA sArdhaM saMmukhaM saMmo- danoM saMraJjanoM vividhAM kathAM vyatisAryaikAnte ‘nyaSIdat | ekAntaniSaNo jAtizroNo brAhmaNo bhagavantamidamavocat indriyANIndriyANIti bho gautama ucyante | kati bho gautama indriyANi kiyatA cendriyANAM saMgraho bhavati | dvAviMzatirimAni brAhmaNa indriyiNi | katamAni dvAviMzati: | cakSurindriyaM zrotrendriyaM ghrANendriyaM jihvendriyaM kAyendriyaM manaindriyaM strIndriyaM purUSendriyaM jIvitendriyaM sukhendriyaM du:khendriyaM saumana- syendriyaM daurmanasyendriyaM upekSendriyaM zraddhendriyaM vIryendriyaM smRtIndriyaM samAdhIndriyaM prajJendriyaM anAjJAtamAjJAsyAmIndriyaM AjJendriyaM AjJAtAvIndriyaM itImAni brA- hmaNa dvAviMzatirindriyANi | iyatA indriyANAmindriyasaMgraho bhavati | atha jAtizro- No brAhmaNo bhagavato bhASitamabhinandyAnumodya bhagavato ‘ntikAtprakrAnta iti || dharmArdha ##94.4 (23a-5)## iti dharmadhAtvekadeza ityartha: | dharmArdhamiti napuMsakanirdezena kecitpaThanti | teSAM pAThe ardhadharma iti samapravibhAga: prApnoti ardhaM napuMsakamiti lakSaNAt | ardhapippaloti yathA | atha napuMsakaliGgo ‘pyardhazabda ekadezArthe vartate tadaivaM samAsa: kriyate dharma- zcAsau ardhaM ca dharmArdham | dharma vArdhaM dharmArdhamiti || AbhidhArmikAstu SaDAyatanavya- ##94.14 (23a-10)## vasthAmanAdRtyeti | cakSurAyatanaM yAvatkAyAyatanaM manaAyatanamiti SaDAyatanamiti @096 SaDAyatanavyavasthAM yuktarUpAmanAdRtya jIvitendriyAnantaraM manaindriyaM paThanti ##94.17 (25b-2)## sAlambanatvAt | vedanendriyAdIni hi sAlambanAni tadanantaraM paThanti || jIvitendri- yAdInyekAdazeti jIvitendriyaM vedanendriyANi paJca zraddhAdIni cendriyANi ##94.19 (23b-3)## paJceti | trayANAM ca bhAga iti AjJAsyAmIndriyAdInAM navadravyAtmakAnAM manaindriyaM muktvAnyAnyaSTau dravyANi dharmadhAtvekadeza: | cakSurAdaya paJca svanAmoktA iti paJca ##95.2 (23b-4)## cakSurAdayo dhAtava: paJcendriyANi cakSurindriyaM yAvatkAyendriyam | strIpurUSendriye ca kAyendriyaikadeza eveti paJca cakSurAdidhAtava: saptendriyANi bhavanti | sapta cittadhA- tavo nanaindriyamiti | evaM dvAdazAdhyAtmikA dhAtavo ‘STAvindriyANi bhavantIti | ##95.3 (23b-5)## dvAdazAdhyAtmikA dhAtava eva dharmArdha eva cendriyamityivadhAraNatpaJca dhAtavo rUpA- daya: tadanyadharmadhAtupradezazca nendriyamiti siddham ||48|| AcAryayazonatrakRtau sphuTArthAyAnabhidharmakozavyAkhyAyAM dhAtunirdezo nAma prathamaM kozasthAnam ||1|| @097 ##Errata.## ##Page. Printed. Correct.## 12.17 ^zcAnAsravazceti ^zcAnAsravAzceti 13.18 anAbhidharmi^ anAbhidhArmi^ 14.14 veti ceti 18.11 gRhyamAnA^ gRhyamANA^ 18.17 paJcAnaM paJcAnAM 19.4 vAbhisaMdhAya cAbhisaMdhAya 19.13 vAvazyaM^ cAvazyaM^ 19.16 zraddhAnusArimArga zraddhAnusArimArgANAm 19.17 zeSAnAM zeSANAM 21.16 iti | iti || 22.10 kapphiraNo kapphiNo (?) 23.8 te ta 26.24 vaibhASikAnA^ vaibhASikANA^ 29.1 cAlambanANyabhi^ cAlambanAnyabhi^ 30.14 pravAhena pravAheNa 30.19 gamyate | gamyate || @ i ##Abhidharmakocakarika N bhasya (Bibl. Buddhica XX, fasc. 1).## 6.3 8.1 10.15 11.15 13.2 13.5 14.9 16.8 23.15 34.10 34.16 35.17 @ ii 36.6 40.10 41.2 43.4 44.8-9 46.3 46.11 47.8 47.12 49.18 50.2 50.13 50.14-15 51.7 52.7 @ iii 54.5 54.10 54.12 54.15-16 57.11 58.1 59.12 63.11 63.12 65.10 65.16 68.1 72.1-3 72.6 74.14 74.15 74.18 76.3 @ iv 77.3 77.4 77.12 78.2 78.17 81.3 81.15-16 82.11 83.13 83.18 85.19 86.14 87.5